पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स कीर्यमाण: कुसुमाक्षतोत्करैर्द्विजैः सपोरैः पुरुहूतसन्निभः || तदाऽर्जुनः संप्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७३ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ दैवतमुखादर्जुनकृतरावणबन्धनश्राविणापुलस्त्येन माहिष्मती मेत्यार्जुनाद्रावणमोचनम् ॥ १ ॥ रावणग्रहणं तत्तु वायुग्रहणसन्निभम् || ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥ ततः पुत्रकृतस्त्रेहात्कम्प्यमानो महावृतिः ॥ माहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥ २ ॥ स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ॥ पुरीं माहिष्मती प्राप्तो मनःसंपातविक्रमः ॥ ३ ॥ सोमरावतिसंकाशां हृष्टपुष्टजनाकुलाम् || प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥ पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ॥ ततस्ते प्रत्यभिज्ञाय चार्जुनाय निवेदयन् ॥ ५ ॥ पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः || शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ६ ॥ पुरोहितोय गृह्यार्घ्यं मधुपर्क तथैव च ॥ पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७ ॥ ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् || अर्जुनो दृश्य संभ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ८ ॥ स तस्य मधुपर्क गां पाद्यमर्ध्य निवेद्य च ॥ पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ९ ॥ अद्यैवममरावत्या तुल्या माहिष्मती कृता ॥ अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥१०॥ अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् || अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ ये साद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव ॥ ११ ॥ इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् || ब्रह्मन्कि कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ १२॥ तं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् || पुलस्त्योवाच राजानं हैहयानां तथार्जुनम् ॥ १३ ॥ नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन || अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ १४ ॥ भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ || सोयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ १५ ॥ पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया || मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ||१६|| इयं क्रिया साध्वीति वदन्तः ॥ ६५-७३ ॥ इति | वायुतुल्यगतिः वायुसमानवेगः || ३ || अमरावति- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिभु- संकाशामित्यत्र “ ङयापोः संज्ञाछन्दसोर्बहुलं " इति कुटाख्याने उत्तरकाण्डव्याख्याने द्वात्रिंशः सर्गः ||३२|| ह्रस्वः ॥ ४ ॥ सुदुर्दशं दुर्दर्शमिति यावत् । प्रत्युद्ध - | च्छत् प्रत्युद्गच्छत | ईश्वरं ब्रह्माणं ॥ ५ - ११ ॥ कम्प्यमानः अनुकम्पायुक्ततया संपद्यमानः । यद्वा किं कुर्मि किं करवाणि किं वा कार्य मया ॥ १२ ॥ पौत्रस्नेहात्कम्पित इत्यर्थः । महावृतेरपि कम्पितं शिवं कुशलं । पुलस्त्योवाचेति सन्धिराषः ॥ १३ – हृदयमित्यर्थः ॥ २ ॥ मनःसंपातविक्रमः मनोगतिः | | १५ || पुत्रकस्य मदीयबालकस्य । नाम विश्रावितं " स० दिवि स्वर्गे । दैवतैः कथितं ॥ १ ॥ ति० प्रत्यभिज्ञाय द्वाःस्थामन्त्रिणोवा ॥ ५ ॥ ति० प्रत्युद्गच्छत् प्रत्युद्गच्छत् ॥ ६ ॥ स० पुलस्त्योवाच सन्धिराषः । पुलस्त्योस्याअस्तीतिपुलस्त्याजिह्वा । 'मिथ्याशब्दोऽनिर्वचनीयंवदति'— 'जिह्रैकतोच्यु तविकर्षति’ इत्यादिवत्करणेकर्तृत्वोपचारः ॥ १३ ॥ ति० यस्य रावणस्य ॥ १५ ॥ [ पा० ] १ ख. द्वारस्थाराज्ञेन्यवेदयन्. २ क-ट. यत्तेदेवगणै:. ३ क – घ. ज. चरणाविमौ.