पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् || आर्य सारितोस्म्यद्य यत्तदृष्टं पुरातनम् ॥ ५९ ॥ अगस्त्यं त्वब्रवीद्रामः सत्यमेत्तच्छ्रुतं च मे ॥ ६० ॥ एवं राम समुद्भूतो रावणो लोककण्टकः || सपुत्रो येन संग्रामे जितः शक्रः सुरेश्वरः ॥ ६१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिंशः सर्गः ॥ ३० ॥ ९६ एकत्रिंशः सर्गः ॥ ३१ ॥ अगस्त्य मुखाद्वहुशोरावणचिजयश्राविणारामेण संप्रति रावणजेतृसत्वसं देहेनमश्चे तंप्रत्यगस्त्येन रावणपराजयकथनो पक्रमः ॥ १ ॥ कार्तवीर्यार्जुन जिगीषयामाहिष्मतींगतेनरावणेन तदमात्यान्प्रति राज्ञिरणाय निजाह्वान निवेदन चोदना ॥२॥ तैर्न गरे ऽर्जुनासांनिध्यंबोधितेनरावणेन नर्मदामेत्य तन्त्रस्रानाह्निककरणपूर्वकं तत्पुलिनेसचिवानीतकुसुमादिसाधनैः शिवलि. ङ्गार्चनोपक्रमः ॥ ३ ॥ ततो रामो महातेजा विस्मयात्पुनरेव हि ॥ उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ १ ॥ भगवत्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् || पर्यटत्कि तदा लोकाः शून्या आसन्द्विजोत्तम ॥ २ ॥ राजा वा राजमात्रो वा किं तदा नात्र कथन | घर्षणं येन न प्राप्तो रावणो राक्षसेश्वरः ॥ ३ ॥ उताहो हैतवीर्यास्ते बभूवुः पृथिवीक्षितः ॥ बहिष्कृता वराश्चैव बहवो निर्जिता नृपाः ॥ ४ ॥ राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ॥ उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ५ ॥ इत्येवं बाघमानस्तु पार्थिवान्पार्थिवर्षभ || चचार रावणो राम पृथिवीं पृथिवीपते ॥ ६ ॥ ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् || संप्राप्तो यत्र सान्निध्यं सदाऽऽसीद्वसुरेतसः ॥ ७ ॥ तुल्य आसीनृपस्तस्य प्रभावाद्वसुरेतसः || अर्जुनो नाम यत्राँग्निः शरकुण्डेशयः सदा ॥ ८ ॥ वन्नित्यनुषङ्गः ॥ ५८ ॥ हे राम अगस्त्यस्तु आश्चर्य | प्रभुर्वा कञ्चन नासीत् || ३ || उताहोतान्तरे यदृष्टं पुरातनमब्रवीत्तत्सर्वे मया दृष्टं इदानीमहं वर्तते । अथवा विद्यमानाएव पृथिवीक्षितः हतवीर्याः स्मारितोस्मि । विभीषणसंवादेन सर्वस्यागस्त्योक्तस्य वीर्यरहिता आसन् । अथवा वीर्यवत्त्वेपि वरात्रैर्द- सत्यत्वं दर्शितम् ॥ ५९–६१ ॥ इति श्रीगोविन्दराज- व्यास्त्रैर्बहिष्कृताः सन्तः निर्जिताः इत्युवाचेति पूर्वे- विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने णान्वयः ॥ ४ ॥ रावणापजयस्मरणप्रीत्या प्रहसन्नि- उत्तरकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ | त्युक्तं | रामस्यामर्षो वर्तत इति मुनेर्मन्दहासो वा । ईश्वरं अग्निप्रधानशौर्यादिक्षत्रगुणं रुद्रं ॥ ५ - ६॥ येन कारणेन रावणो धर्षणं न प्राप्तः । तस्मात्तदा वसुरेतसः अग्ने : सान्निध्यं प्राकाररूपेण नित्यसान्नि- तत्काले राजाक्षत्रियोवा राजमात्रोवा अक्षत्रियोपि | ध्यमित्यर्थः ॥ ७ ॥ शरकुण्डेशय: शरास्तरणवत् स० मातृतत्पुत्रकृत माश्चर्येस्मारितोस्मि ॥ ५९ ॥ इतित्रिंशः सर्गः ॥ ३० ॥ ति० विस्मयात् भगवत्प्रसाद वैभवश्रवण ज विस्मयादिव ॥ १ ॥ ति० लोकाः मनुष्यलोकप्राणिनः | शून्याः शूरत्वगुणशून्याः स० लोकाः शून्याः निर्वीराः ॥ २ ॥ ति० तस्याने प्रभावात् प्रसादात् | वसुरेतसः अग्नेः | तुल्यआसीत् । यत्र अर्जुनराज्य- वेलायां अग्निःशरकुण्डेशयः शरास्तृतकुण्डेवसति । शत्रूणामभिचारार्थेशर परिस्तृतकुण्डेनित्यंसंनिहितोवर्ततइत्यर्थः ॥ ८ ॥ [ पा० ] १ ग. च. छ. ट यत्रन. २ क. ज. हीनवीर्यास्ते. ग. च. छ. हीनसलास्ते ३ च. छ. ञ, तस्यासीद्वसुरेतसः. घ. ज. प्रथमंवसुरेतसः क. परमंवसुरेतसः ४ क. ज. स्वत्रप्रतापात्. ५ क. ज. यस्याग्निः