सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८९ तैश्च सर्वा दिशो दृष्टा प्रदिशश्च समावृताः ॥ राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ।। ३५ ॥ स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् ।। 'संयोजयत गान्धर्व राक्षसेषु महाबलः ॥ ३६ ।। ततः शरसहस्राणि निर्ययुश्चापमण्डलात् ॥ सर्वा दश दिशो बाणैरावॉर्यन्त समागतैः ।। ३७ ।। नाददानं शरान्घोरान्न मुञ्चन्तं शिलीमुखान् ॥ 'विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥३८॥ [शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः । सपः पञ्चानना भूत्वा भक्षयन्ति स राक्षसान्]॥३९॥ शरान्धकारमाकाशमावृणोत्सदिवाकरम् । बभूवावस्थितो रामः प्रैवमन्निव ताञ्शरान् ॥ ४० ॥ युगपत्पतमानैश्च युगपच हतैर्भूशम् । युगपत्पतितैचैव 'विकीर्णा वसुधाभवत् ।। ४१ ॥ निहताः पतिताः क्षीणाश्छिन्ना भिंना विदारिताः । तत्रतत्र स दृश्यन्ते राक्षसास्ते सहस्रशः ॥४२॥ सोष्णीषैरुत्तमाङ्गेश्च साङ्गदैर्बहुभिस्तथा ।। ऊरुर्भिर्जानुभिश्छिनैर्नानारूपविभूषणैः ॥ ४३ ॥ वाक्यं । अभ्ययुः आवद्युः ॥३४॥ इदमनुवदन्नाह- | राक्षसैः । वसुधा विकीर्णा व्याप्ताऽभवदिति युगप तैश्चत्यादि श्लोकद्वयमेकं वाक्यं । महाबलः स रामः |च्छरनिर्गमनकायोंक्ति: ॥ ४१ ॥ अथ हिंसावैचि दिशः प्रदिशश्च तैरावृता दृष्टा भैरवं भयंकरं नादं | त्र्यमाह-निहता इति । निहताः केवलं प्रहृताः । कृत्वा राक्षसेषु राक्षसनिमित्तं । गान्धर्वमरुत्रं धनुषि | पतिताः अशनिपात इव भयेन भूमौ पतिताः । संयोजयत समयोजयत् । शरवर्षाभिवर्षिभिः शरव-|क्षीणाः कण्ठगतप्राणाः । छिन्नाः द्विधाकृता: । भिन्ना र्षकारिभिरित्यर्थः ।। ३५-३६ । चापमण्डलात् |खण्डितावयवाः । विदारिता: नृसिंहेन हिरण्यवदा संहितगान्धर्वास्रात् । आकर्षणातिशयेन मण्डली- | नाभिकण्ठमुद्भिन्नशरीराः । तत्र तत्रेत्यनेन कश्चिद्भिन्नः कृताचापान्निर्ययुः । समागतैस्तैर्वाणैर्दश दिशः सर्वाः | कश्चिद्विदारितः पुनः कश्चिद्भिन्न इत्येवं विचित्रशवव अन्यूनाः अवार्यन्त ॥ ३७ । राक्षसा रामस्य शरा - | त्वमुक्तं ।। ४२॥ चित्रवधं दर्शयति-सोष्णीषैरित्या दानकर्षणमोचनानि नापश्यन् किंतु खहिंसनमेवा- | दिना । सोष्णीषैः शिरोवेष्टनवद्भि उत्तमाङ्गे पश्यन्निति क्रियाप्रधानो निर्देशः । यद्यपि गान्धर्वा- | केवलशिरोभिः । नानारूपविभूषणैरित्यूरुजानूनां स्रप्रयोगे विचित्रबाणनिर्गमोति तदस्मिञ्श्लोके नो- | विशेषणं । साधेरुकैरूरुभिः सकटकैर्जानुभिश्चेत्यर्थः। च्यते । किंतु तदनन्तरभाविकेवलशरमोक्ष इति ज्ञेयं | अनेकशो भित्रैरिति हयादित्रयविशेषणं । विच्छिन्ने ॥ ३८-३९ । अन्धकारमिति कृीबत्वमार्ष । प्रव- | रिति चामरादिसर्वविशेषणं । विचित्रैरिति शशूलादि मन् उद्विरन् ॥ ४० । युगपच्छरनिर्गमः समुत्प्रे- | विशेषणं । नानाविधैरिति चामरादिविशेषणं । पूर्वो क्ष्यते-युगपदिति । पतमानैः पतद्भिः । एककाले | तैरेतैर्विकीर्णा अतएव भयंकराऽभूदिति योजना । शरहतैः एककाले भूमौ पतद्भिः एककाले पतितैश्च | एतावता ग्रन्थेन रामशरप्रभावातिशयो दर्शितः । स० सर्वाइत्यनुपचरितखंद्योतयति । शि० अत्र दशशब्दोपादानेनैव सर्वदिशांग्रहणेसिद्धे पुनस्सर्वशब्दोपादानमवान्तरदेशव्या प्तिपरिग्रहाय ॥३७॥ शि० प्रक्षिपन्निवबभूव प्रक्षिपन्निवेत्यनेनाभिप्रायविज्ञानमात्रेण खतश्चलन्तीतिसूचितं । तेन रामबाणानांचे तनत्वं सूचितं । ति० प्रक्षिपन्निव भूयोभूयःप्रक्षिपन्निवेत्यर्थः । इवशब्दएवार्थे ॥ ४० ॥ वि० विस्तीर्णा विशेषतःकृताच्छादना ॥ ४१ ॥ ति० विभूषणैरुपलक्षितैः । राक्षसैरितिशेषः ॥ ४३ ॥ इतिपञ्चविंशस्सर्गः ॥ ॥ २५ [ पा० ] १ ड. झ. ट. ततः. २ ड. झ. ट. राक्षसैस्सर्वतःप्रातैः. ३ क. ग. च. छ.ज. म. वर्षाणिवर्षिभिः. ड. झ. ट वर्षाभिरावृतः. ४ ड. झ. ट. समयोजयद्रान्धवे. ५.च. ट. रापूर्यन्तः. ख. ग. रावार्यन्ते. ६ ख. घोरान्नामुञ्चन्तं. ड. झ. ट घोरान्विमुञ्चन्तं. ७ ख. ग. ड.-ट. शरोत्तमान्. ८ क. न कार्मुकं विकर्षन्तं रामं पश्यन्ति संयुगे. ९ अयं श्लोकः क. पुस्तके दृश्यते. १० ड. झ. म. ट. प्रक्षिपन्निव. च. छ. ज . विसृजन्निशिताञ्शरान्. ११ ग. च. छ. ज. अ. युगपत्प्रहितैःशैरः. १२ घ युगपत्प्रेरितैश्चैव . १३ क.-घ. च. छ. ज. विस्तीर्णा. १४ घ. भझानिवारिताः, १५ ख. र्बहुभिस्तदा. १६ क. ख. घ बहुभिः. १७ क. ट. रूपैर्विभूषणै वा. रा. ९९