सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ हयैश्च द्विपमुख्यैश्च रथैर्भिनैरनेकशः ॥ चामरैव्र्यजनैश्छत्रैध्वैजैनानाविधैरपि ।। ४४ ।। रामस्य बाणाभिहतैर्विचित्रैः शूलपट्टिशैः ॥ खङ्गः खण्डीकृतैः प्रासैर्विकीर्णेश्च परश्वधैः ॥ ४५ ।। चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः। विच्छिनैः समरे भूमिर्विकीर्णाऽभूद्रयंकरा ॥४६॥ [ तान्दृष्टा निहतान्सर्वे रौक्षसाः परमातुराः । न तत्र चलितुं शक्ता रामं परपुरंजयम् ॥ ४७ ॥ बलावशेषं तु निरस्तमाहवे खराधिकं राक्षसदुबलं बलम् ।। जघान रामः स्थिरधर्मपौरुषो धनुर्बलैरप्रतिवारणैः शरैः ।। ४८ ।।] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ षडिंशः सर्गः ॥ २६ ॥ दूषणेन स्वसेनाक्षयजकोपात्पञ्चसहस्रराक्षसैस्सह रामंप्रत्यभियानम् ॥ १ ॥ रामेण दूषणेतदनुयायिनेिसेनापतित्रयेच सेनयासहनिहते खरेणद्वादशसेनाध्यक्षेस्सहतंप्रत्यभियानम् ॥ २ ॥ खरेण स्वसहचराणांद्वादशसेनापतीनामपिरामेणहनने स्वयमेवतंप्रत्यभियानम् ॥ ३ ॥ दूषणस्तु खकं सैन्यं हन्यमानं *निरीक्ष्य सः । संदिदेश महाबाहुभमिवेगैन्दुरासदान् । राक्षसान्पञ्च साहस्रान्समरेष्वनिवर्तिनः ।। १ ।। ते शूलैः पट्टिशैः खङ्गेः शिलावर्षेर्तुमैरपि । शरैवैर्षेरविच्छिन्नं ववृषुस्तं समन्ततः ॥ २ ॥ संदुमाणां शिलानां च वर्षे प्राणहरं महत् । प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ।। ३ ।। प्रतिगृह्य च तद्वर्ष निमीलित इवर्षभः ।। रामः क्रोधं परं 'भेजे वधार्थ सर्वरक्षसाम् ।। ४ ॥ ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा । शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ।। ५ ।। अस्मिन्सर्गे पञ्चचत्वारिंशच्छोकाः ।। ४३-४८ ॥ |दुरासदान् । पञ्चसहस्रानित्यनेन पध्वसाहस्री पूर्व इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे |हतेति व्यज्यते ॥ १॥ तं रामं ॥ २। प्राणहरं अन्ये रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चविंशः |षामिति शेषः । । धर्मात्मे प्रतिजग्राह प्रतिरुरोध सर्गः ।। २५ त्यनेन कूटयोधित्वव्युदासः ।। ३ । निमीलित अथ दूषणप्रमुखसर्वसैन्यविनाशः षडिंशे । दूष इवर्षभ इत्यनेन शरवर्षेपि निव्यैथत्वमनायासत्वं च णस्त्वित्याद्यर्धत्रयमेकं वाक्यं । निरीक्ष्य चेति खिन्न- | द्योत्यते ।। ४ । क्रोधसमाविष्ट इति राम इति शेषः। श्वेत्यर्थः । भीमवेगान् भयंकरधावनान् । अतएव ! प्रदीप्त इव तेजसेति तेजोयुक्तत्वेन प्रदीप्त इव स्थित स० पञ्चसाहस्रान् “ शतमानविंशतिक -' इत्यण । सहस्राणीतिवक्तव्येयत्साहस्रानितिकथनं तेन अहस्र:अमूखैस्सहिता स्साहस्रास्तान् कुशलपुरुषसहितानितियावत् । “ हस्रोमूखेंविदूषके ?” इतिसंसारावर्तः ॥ १ ॥ ति० निमीलितः वर्षधारयानि पा० ] १ क. ख. घ. झ. ट. चामरव्यजनैः, २ क. ग. ड. झ. अ. ट. रामेण. ३ ख. ग. ड.–ट.विच्छिनैः. ४ खझैः खण्डीकृतैः. चूर्णिताभिःशिलाभिश्च. इत्यर्धद्वयं झ. अ. ट. पाठेषु न दृश्यते. ५ ख. चूर्णीकृतैः. ६ च. शरैश्छिन्ने . घ. ज शरैश्छत्रैः. ७ च. छ. ज. विच्छित्रैस्तोमरैर्भूमिः. ज. विचित्रैस्समरे. क. विभित्रैस्समरे. ८ क.-ट. विस्तीर्णाभूतू. ९ इदं श्लोकद्वयं क, ख. ड-ज. अ. पुस्तकेषुदृश्यते. झ. ट. पाठयोस्तु तान्दृष्टतिश्लोकमात्रं दृश्यते. १० क. ख. च. छ. ज ज. न्सङ्गये. ११ च. छ. ज. राक्षसान्परमातुरान्. १२ क. ख. च. छ. ज. सहितुं. १३ ड .-ट. विलोक्यच्च ख. निरीक्ष्यतत्. क. ग. घ. निरीक्ष्यच. १४ घ. वेगान्निशाचरान्. ख. वेगान्महाबलानू. १५ ख. ग. वर्षेदुमैरपि. १६ घ रविच्छिनैः. १७ ख. ववृषुश्च. १८ ड -ट, तद्रुमाणां. १९ क. प्रतिगृह्यतु. २० ग. ड. च. छ. झ, ज. ट. लेभे. २१ क ख. ग, ड. झ. ट. रभ्यकिर. च. छ. ज. ल. रभ्यहनत्तूणं