सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ ११ श्रीमद्वाल्मीकिरामायणम् । पदातीन्समरे हत्वा ह्यनयद्यमसाधनम् ॥ २३ ॥ ततो नालीकनाराचैस्तीक्ष्णाग्रेश्च विकणिभिः ॥ भीममार्तस्वरं चकुंभिद्यमाना निशाचराः ॥ २४ ॥ तत्सैन्यं निशितैर्वाणैरर्दितं मर्मभेदिभिः ।। रॉमेण न सुखं लेभे शुष्कं वनमिवाग्निा ।। २५ ।। केचिद्भीमेबलाः शूराः शैलान्खज्ञान्परश्वधान् । रौमस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥२६॥ तानि बाणैर्महाबाहुः शस्राण्यावार्य रौघवः ॥ जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २७॥ ते छिन्नशिरसः पेतुश्छिन्नवैर्मशरासनाः । सुपर्णवाँतविक्षिप्ता जगत्यां पादपा यथा ॥ २८ ॥ अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।। खरमेवौभ्यधावन्त शरणार्थ शैरार्दिताः ।। २९ ।। तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः ॥ अभ्यधावत काकुत्स्थं कुद्धो रुद्रमिवान्तकः॥ ३० ॥ निवृत्तास्तु पुनः सर्वे दूषणाश्रयैनिर्भयाः ।। राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३१ ॥ शूलमुद्रहस्ताश्च चपहस्ता महाबलाः ।। सृजन्तः शरवर्षाणि शस्रवर्षाणि संयुगे ।। दुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ।। ३२ ।। तद्वभूवादुतं युद्धं तुमुलं रोमहर्षणम् ।। रौमस्य च महाघोरं पुनस्तेषां च रक्षसाम् ।। ३३ ।। ते समन्तादभिकुद्धा राघवं पुनरभ्ययुः ।। ३४ ।। [ आरण्यकाण्डम् ३ सनिषादान् । सादिनः अश्वारोहान् ।। २२ । सदन-|शिष्टाः । विषण्णाः दुःखिताः । शरणार्थ रक्षणार्थ मेव सादनं स्वार्थे अण् ॥ २३ । नालीका: नालमा- |मिति यावत् ।। २९ ॥ आद्ाय खरसमीपगमनान्नि त्रशरा: । नाराचा: आयसशराः। विकर्णिनः कर्णशराः॥ | वर्य । अन्तकः रुद्रपराजितो यमः ।। ३० । निवृत्ताः भीममिति क्रियाविशेषणं ।। २४ । रामेण कत्रों बा- |युद्धान्निवृत्ताः । दूषणरूपाश्रयेण निर्भयाः सन्त णै: अर्दितं पीडितं । तत्सैन्यं सुखं दुःखनिवृत्तिं । | अभ्यधावन्त अभिमुखमाजग्मुः । प्रायशो नष्टायुध अग्निना आर्दितं शुष्कं वनमिव न लेभे ।। २५ ॥ पर | त्वात्सालतालेत्याद्युक्तं । ३१ ॥ शस्रवर्षाणि शरभि मायुधानिति शूलादिविशेषणं ।। २६॥ आवार्य निवा न्नायुधवर्षाणीत्यर्थः । सृजन्त इति आसन्निति शेष र्य शिरोधरानिति पुलिङ्गत्वमार्ष । शिरोधरांश्चिच्छेद प्राणाजहारंत गरुडः क्रमः ।। २७ । सुपर्णो तस्य | ।। ३२ । रामस्य रक्षसां च तुमुलं संकुलं । महाघोरं वातेन पक्षानिलेन विक्षिप्ताः उन्मूलिताः । जगत्यां | अत एव रोमहर्षणं भयातिरेकेण रोमाञ्चकं । अत भुवि ॥ २८ तत्र सैन्येषु । अवशिष्टाः हताव- | एवादुतं तद्युद्धं पुनरपि बभूव ॥ ३३॥ त इत्यर्धमेकं वविदारणरूपौ ॥ २२ ॥ शि० यमसादनं ईनांसर्वसंपत्तीनां अम:नित्यंप्राप्तिर्यस्मिन् तदेवसादनंगृहंयमिस्तंनित्यलोकं ति० नालीकाः मुखमात्रायस्संयुक्ताः । नाराचाः सर्वतआयसाः । विकर्णिनः अग्राङ्कशाः उद्धारेप्राणहराः ॥ २४ ॥ स० शूलान् * शूलोस्री रोग आयुधे ' इत्यमरव्याख्या ॥ २६ ॥ कतक० सुपर्णवातेन गरुडपक्षवातेन अमृतहरणयुद्धे चिक्षिप्ताः भझाः । पादपाः नन्दनस्था:कल्पवृक्षादयोयथा तद्वत् । समग्रालङ्कारयुतखाद्रक्षस्तनूनांकल्पवृक्षादिसाम्यं ॥ २८ ॥ [ पा०] १ ड. झ. ल. ट. अनयत्. २ ड ट, चकुश्छिद्यमानाः. ३ ड. झ. ट. विविधैबणै ५ ग. भीमबलान्प्रासान्. ६ क. ख. ड. झ. ट. प्रासाञ्शूलान्परश्वधान्. च, छ. ज. अ. शूलांश्चैवपरश्वधानू. ७ ड. झ. ट चिक्षिपुःपरमक्रुद्धारामायरजनीचरा . ८ च. छ.ज. उ. स्थित्वा. ९ ड. झ. ट. तेषां. क. तेषांयुधिमहा. ग. तेषांसुधीर्महा १० ड. झ. ट. वीर्यवान्. ११ घ. तैश्छिन्न. ग. तैभन्न . १२ ड. झ. ट. चर्मशरासनाः. ग. वर्मशिरोधराः पक्षविक्षिप्ता. घ. ड. ट. वातनिक्षिप्ता. क. ख. पादविक्षिप्ता. १४ ड. झ. विषण्णास्ते. १५ ग, ड. मेवाभिधावन्त १६ ड झ. शराहताः. १७ ड.-ट. सर्वान्धनुरादाय. १८ ड. झ. अ. ट. कर्द्धक्रुद्धइवान्तकः. अभ्यधावत्सुसंत्रुकुद्ध:१९ ग. रुद्रकूर इवान्तकः. क. ख. कुद्धंरुद्रमिवान्तकः. २० च. छ. ज. संश्रयाः. ग. दुर्जयाः. अ. संश्रिताः. .-ट. पाशहस्ता २१ क, ड २२ क. ग. ड ट. रामस्यास्य. २३ ड, झ. ट. पुनरदयन्। ४ टुः }