सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ न रामं गणये वीर्यान्मानुषं क्षीणैजीवितम् । आत्मदुश्चरितैः प्राणान्हतो योऽद्य विमोक्ष्यति ॥३॥ बाष्पः संहिंयतामेष संभ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम् ।। ४ ।। परश्वधर्हतस्याद्य मन्दप्राणस्य संयुगे ।। रामस्य रुधिरं रक्तमुष्णं पास्यसि रौक्षसि ।। ५ ।। सैा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्युतम् । प्रशशंस पुनमौख्यञ्द्रातरं रक्षसां वरम् ॥ ६ ॥ तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीदूषणं नाम खरः सेनापतिं तदा ।। ७ ।। चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ।। रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ८ ॥ नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् ॥ लोकैहिंसाविहाराणां बलिनामुग्रतेजसाम् ।। ९ ।। तेषां शैर्दूलदर्पणां महांस्यानां महौजसाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ १० ॥ उपस्थापय मे क्षिग्रं रथं सौम्य धनंषि च ॥ शैरांश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः ॥११॥ अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ॥ वधार्थ दुर्विनीतस्य रामस्य रैणेकोविदः ॥१२॥ इति तस्य बुवाणस्य सूर्यवर्ण महारथम् ।। सदश्चैः शैबलैर्युक्तमाचचक्षेऽथ दूषणः ।। १३ ।। तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् ॥ हेमचक्रमसंबाधं वैडूर्यमयकूबरम् ।। १४ ।। म्भः लवणसमुद्राम्भः । उत्थितं पर्वण्युल्बणं ॥२॥ यः |यावत् । उदीर्णानां गर्वितानां सर्वोद्योगं सर्वप्रकारैरु आमदुश्चरितैरेव हतः सन् अद्य प्राणान्विमोक्ष्यति तं | द्योगं सर्वायुधवाहनादिभिरुद्योगमित्यर्थः ॥८-१०॥ रामं न गणये ॥३॥ संद्वियतां निवर्यतां । सदनमेव शक्तिः आयुधविशेषान् ॥ ११ ॥ पौलस्त्यानां पुल साद्नं ॥ ४ ॥ परश्वधः कुठारः । मून्दप्रणस्य अल्प- | स्त्यवंश्यानां अग्रे रणकोविदोहं गन्तमिच्छामीत्यन्व प्राणस्य । रक्तवर्णत्वार्थे च ।। औष्ण्यार्थमिदमुक्तं ५ ॥ | य: । रामस्य रणज्ञत्वात् पौलस्त्यानां वधार्थमिति मौख्यत् अव्यवस्थितचित्ततया । पुनः प्रशशंस॥६॥ अमुमथै विशदयति-तयेति ॥ ७ ॥ चतुर्दशेत्या दैवी वाक् भाविसूचनी ॥१२॥ शबलैः नानावणैः । दिश्लोकत्रयमेकंवाक्यं । चतुर्दश सहस्राणि सन्तीति | “शबलैताश्च करे' महारथं सद्धैर्यु इत्यमरः । शेषः । थोराणां घोररूपाणां । लोकहिंसाविहाराणां | त्क्तमाचचक्ष इत्यन्वयः ॥ १३ ॥ तप्तकाश्चनं परिशुद्ध जनवधैकलीलानां । महास्यानां विकृतमुखानामिति | काभ्रबनं । असंबाधं विस्तीर्णे । कूबरः युगंधरः । तुलः यमसदृशः । तद्वन्मारकत्वात् । अयमित्यपिच्छेदः ॥ २ ॥ ती० आत्मदुश्चरितैः विरूपकरणैः ॥ ३ ॥ ती० संभ्रमः . । भयं ॥ ४ ॥ ति० तवावमानप्रभवइत्यादिश्लोकचतुष्टयस्य वास्तवार्थसुतु-तवावमानप्रभवः खत्संबन्ध्यवमानोत्पन्नः मयित्वयाकृ तावमानप्रभवइत्यर्थः । क्रोधः धारयितुंनशक्यते ॥ किंचमानुषंच । वीर्यात् मच्छौर्यात् । क्षीणजीवितं नगणये । तमहंजेतुंनश क्रोमीत्यर्थः । स रामएव। प्राणान् मदीयप्राणान् । मोक्ष्यति मोक्षयिष्यतीत्यर्थः । अतोहेदुर्भगे आत्मदुश्चरितैः खापचारव्यापारैः । अद्य अयः मच्छुभावहविधिः हतः । खन्निमित्तंममैश्वर्यक्षीणजीवितंच नष्टमितिभावः । इतःपरंबाष्पस्संहियतां । संभ्रमश्चविमुः च्यतां । अहंभ्रात्रासहरामंप्रतियामि । यमसादनंचयामि नसन्देहइत्यर्थः । परश्वथेति । ततः परं रामस्यपरश्वथहतस्य रामसंब न्धिपरश्वथेनहतस्य मन्दप्राणस्य भूतलेपतितस्य । ममेतिशेषः । हेराक्षसि रुधिरंपास्यसीतिसंबन्धः । ति० परश्वथहतस्येति । परश्वथस्तस्य मुख्यमायुधमित्यनेनज्ञायते । रक्तं रक्तवर्णमित्यर्थः ॥ ५ ॥ ती० तयेति । पुनश्शंसितत्वमेवसकलरक्षश्रेष्ठइत्यादि । स० परुषितः श्रावितनिष्ठुरवाकू । दूषितइतियावत् ॥ ७ ॥ स० पौलस्त्यानांमध्ये रणकोविदः ॥ १२ ॥ [ पा० ] १ ख. क्षणजीवितं. २ घ.-झ. ट. विमोक्ष्यते. ३ ड. झ. ट. संधार्यतां. घ. संभ्रियतां. ४ ख. हतस्यास्य ५ क. ख. ग. ड. ट. भूतल ६ क. च. छ. ज. काङ्कितं ७ च. छ. ज. अ. प्रहृष्टावचन. ड. झ. ट संप्रहृष्टा. ८ अस्यश्लोकस्यप्रतिनिधितया, नीलजीमूतवर्णानांलोकहिंसाविहारिणां. इत्यर्धमेव ग. ड. झ. ट . पुस्तकेषुदृश्यते ९ क. ख. च. छ. अ. कामरूपिणां . १० लोकहिंसाविहाराणां. तेषांशार्दूलदर्पणां. इत्यनयोरर्धयोःपौर्वापर्य च. छ. ज. अ पाठेषुदृश्यते. ११ ग. ड. छ. ट. पुस्तकेष्विदमर्धनदृश्यते. १२ ख. शार्दूलसखानां. १३ च. छ. ज. अ. महात्मनां. १४ ग रथांश्चचित्रान्खङ्गांश्च. ख. ड.-ट. शरांश्चचित्रान्खङ्गांश्च. १५ च. छ. अ. रणमूर्धनि. १६ ग. सबलैः