सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । मत्यैः पुष्पैदुमैः शैलैश्चन्द्रसूयैश्च काञ्चनैः ॥ मेङ्गलैः पक्षिसडैश्च तैाराभिरभिसंवृतम् ॥ १५ ॥ ध्वजनित्रिंशसंपन्न किङ्किणीकविराजितम् । सदश्वयुतं सोमेर्षीदारुरोह खैरो रथम् ॥ १६ ॥ निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः । तस्थुः संपरिवायैनं दूषणं च महाबलम् ।। १७ ।। खरस्तु तैान्महेष्वासान्घोरवर्मायुधध्वजान् । निर्यातेत्यब्रवीद्भष्टो रैथस्थः सर्वराक्षसान् । १८ ॥ तैतस्तद्राक्षसं सैन्यं घोरवमयुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम् ।॥ १९ ॥ मुद्भरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ।। खंडैश्चत्रैश्च हस्तस्थैभ्राजमानैश्च तोमरैः ।। २० ।। शक्तिभिः परिधैधेरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वत्रैगृहीतैभर्मदर्शनैः ।। २१ ।। । राक्षसानां सुघोराणां सहस्राणि चतुर्दश ॥ निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् ।। २२ ।। तांस्त्वभिद्रवतो दृष्टा राक्षसान्भीमविक्रमान् ।। खैरस्यापि रथः किंचिज्जगाम तदनन्तरम् ॥२३॥ ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान् ॥ खरस्य मैतिमाज्ञाय सारथिः समचोदयत् ॥ २४ ॥ सें चोदितो रथः शीघ्र खरस्य रिपुघातिनः । शब्देनापूरयामास दिशैश्च प्रदिशस्तदं ।। २५ ।। प्रवृद्धमन्युस्तु खरः खैरखनो रिपोर्वधार्थे त्वरितो यथाऽन्तकः ।। अचूचुदत्सारथिंमुन्नदन्धर्न महाबलो मेघ इवाश्मवर्षवान् ।। २६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ 8 कूबरस्तुयुगंधरः ?' इत्यमरः ।। १४ । मङ्गलैः.| ज्ञाभावाद्वा ।। २३ । मतिं संमतिं यात्राभिप्रायमिति मङ्गलावहैः अलंकारकरैरित्यर्थः । काचनैः काश्चन -|यावत् ।। २४ । शब्देन नेमिघोषेण । प्रदिशः विदि विकारै: । इदं विशेषणद्वयं मत्स्यादिसर्वविशेषणं । | शः ।। २५ । महाबलः झञ्झामारुतः । “झञ्झा निस्त्रिंशः असि : ।। १५-१८ । राक्षसं राक्षससं- | वाता महाबलः ?' इति निघण्टु : .। तद्वान् अशै बन्धि ॥ १९ ॥ मुद्रः लोहमयगदा । पट्टिशः | आद्यच् । झञ्झामारुतप्रेरित इत्यर्थ । महानिल पट्टयमितिद्रमिडनामयुक्त आयुधविशेषः । तोमरः | इत्यांपे पाठः । अश्मवर्षवान् अश्मवर्षोंद्युक्त इत्यर्थः । वलयमिति द्रमिडनामयुक्त ।। ३० । शक्ति: ईट्टीति |घनं उपरितनमेघं ॥ २६ ॥ इति श्रीगोविन्द्रराज द्रमिडनामकः । परिघः कुण्डान्तडीति द्रमिडनामा । |विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर अतिमात्रैः महद्भिः । वजैः अष्टासैरायुधैः ।। २१ –|एयकाण्डव्याख्याने द्वाविंशः सर्गः ।। २२ ॥ २२॥ किंचिज्जगाम सेनासंमर्दादिति भावः । खरानु- | ती० अमर्षात् क्रोधादारुरोहेतिपराजयसूचनं । “क्रोधःकार्यविभङ्गाय' इतिशकुनशास्त्रे ॥ १६ ॥ ति० दूषणः दूषणश्चे त्यर्थः ॥ १८ ॥ ति० संचोदितइत्यादिश्लोकद्वयं कतकसंख्यारीत्याप्रक्षिप्तं ॥ २५ ॥ इतिद्वाविंशस्सर्गः ॥ २२ ॥ [ पा० ] १ ड. झ. श्चन्द्रकान्तैश्च . २ क. घ. ड. झ. ट. माङ्गल्यैः. छ. पक्षिसंधैश्चताराभीरामाभिश्चसमावृतं. ख. पुष्प संधैश्वमाङ्गल्यैः. ३ ग. ड. चव. झ. ल. ताराभिश्चसमावृतं. ४ च. छ. ज. अ. किङ्किणीभिर्विभूषितं. झ. किङ्किणीवरभूषितं डु. ट. किङ्किणीरवभूषितं. क. ख. किङ्किणीजालभूषितै. ग. घ. किङ्किणीकविभूषितं. ५ ग. घ. च. छ. ज. अ. ट. सामर्षात् ६ क. च. छ. ज. ज. ट. रथंखरः. ख. घ. ड. झ. खरस्तदा. ७ ख. ते. ८ क. ग. च. छ. ज. अ. तस्थुश्चपरिवायैनं. ९ ड: ज. झ. तन्महत्सैन्यंरथचर्मायुधध्वजं. ट. तत्सैन्यंरथवर्मायुधध्वजं. क. तान्महाप्रासान्. १० ड. झ. ट. त्यब्रवीत्प्रेक्ष्य. ख. घ त्यब्रवीदृष्टा. ११ क. सरथः. ड. झ. ट. दूषणः. १२ च. छ. ज. ज. ततस्तद्रक्षसां. घ. ततस्तुतन्महत्सैन्यं. १३ ड. झ. ट चर्मायुध. १४ ख. तीक्ष्णैश्चैव . १५ ख. चत्रैःखडैश्च. ड. झ. ट. खडैश्चकैरथस्थैश्च . १६ क.-ट. भ्राजमानैस्स. १७ डः ज. झ. गदाभिर्मुसलैः. १८ क. ग. रुग्रदर्शनैः, १९ ड. च. छ. झ. ज. ट. तांस्तुनिर्धावतो. २० ड. व. छ. झ. अ. ट भीमदर्शनानू. २१. ड. झ. ट. खरस्याथ. २२ क. ख. ङ. च. छ. अ. भूषणान्, २३ क.-ड. छ. झ. अ. ट. मतं. २४ झ. संचोदितः. २५ ड. च. झ. ट. दिशस्सप्रदिशः. २६ क. ड. च. छ. झ. अ. ट. स्तथा. २७ ड. झ, खरखर', २८ क. ग. ड़.-ट. मुन्नदन्पुनः. ख. घ. मुन्नदन्भृश