सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७७ यदि रामं ममांमित्रं न त्वमद्य वधिष्यसि ॥ तैव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ॥ १५ ॥ बुद्याऽहंमनुपश्यामि न त्वं रामस्य संयुगे ।। स्थातुं प्रतिमुखे शक्तः सैबलश्च महात्मनः ।। १६ ।। शैरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः । मैंनुषौ यौ न शक्रोषि हन्तुं तौ रामलक्ष्मणौ।॥१७॥ रामेण यदि ते शक्तिस्तेजो वैाऽस्ति निशाचर ।। दण्डकारण्यनिलयं जहि 'तं कुलपांसन ।। १८ ।। निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह । अपयाहि जनस्थानात्त्वरितः सहर्बन्धिवः ।। [जैहि त्वं समरे मूढाऽन्यथा तु कुलपांसन ] ॥ १९ ॥ रामतेजोभिभूतो हि त्वं क्षिप्रै विनशिष्यसि ॥ २० ॥ स हि तेजःसमायुक्तो रामो दशरथात्मजः ॥ भ्राता चास्य महावीर्यो येन चासि विरूपिता ॥२१॥ एवं विलप्य बहुशो राक्षसी विततोदरी । भ्रातुः समीपे दुःखार्ता नष्टसंज्ञा बभूव ह । कराभ्यामुद्रं हत्वा रुरोद भृशदुःखिता ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकविंशः सर्गः ।। २१ ।। द्वाविंशः सर्गः ॥ २२ ॥ खरेणशूर्पणखासमाश्वासनपूर्वकंदूषणंप्रतिसेनासंनाहनादिचोदना ॥ १ ॥ तथादूषणानायितरथाधिरोहणेनचतुर्दशसहस्र संख्याकराक्षससेनयादूषणेनचसहरणायनिर्याणम् ॥ २ ॥ एवमाधर्षितः शूरः शूर्पनख्या खरस्तदा । उवाच रक्षसां मध्ये खरः खरतरं वचः ।। १ ।। तवावमानप्रभवः क्रोधोऽयमतुलो मम ॥ न शक्यते धारयितुं लवणाम्भ ईंवोत्थितम् ॥ २ ॥ ॥ १४ ॥ निरपत्रपा निर्लज्जा । हृतकर्णनासात्वादिति । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे भावः ॥ १५ ॥ प्रतिमुखे अग्रे । सबलः ससैन्य: | रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने एकविंशः ॥१६॥ मिथ्येति मिथ्यावचोभिरित्यर्थः । आरोपित- ! सर्गः ॥ २१ ॥ विक्रमः कल्पितपराक्रमः ।। १७-१८ । कीदृश इति अत्यन्तायोग्य इत्यर्थः ॥१९-२१॥ विततोद्री | अथ खरस्य युद्धोद्योगो द्वाविंशे । आधर्षित: अव प्रहारार्थ विस्तृतोदरी। अत्र द्वाविंशति:श्लोकाः ॥२२॥ |मानितःखरः दारुणः। खरतरं परुषतरं॥१॥ लवणा कारण्यनिलयं । रामंत्खंनजहि मावधीः । यदिहनिष्यसि तर्हि तवाप्रतोहंप्राणांस्त्यक्ष्यामीतिसंबन्धः । विचार्यमाणेतयोर्हननेतवश क्तिरपिनास्तीत्याह-बुद्धयेति ॥ १४–१७ ॥ इत्येकविंशस्सर्गः ॥ २१ स० अखरः खभावतोऽकूरः । याज्ञवल्क्यसुतत्वात् । यथोक्तंशान्तिपर्वणि “ याज्ञवल्क्यसुताराजन्-' इत्यादि ॥ १ ॥ ती० आत्मनीत्यध्याहारः । आत्मनिकोपोधारयितुंनशक्यतइत्यन्वयः । लवणांभइवोल्बणं । त्रणइतिशेषः । व्रणेविक्षिप्तसंल वणयुक्तमंभइव धारयितुंनशक्यतइत्यर्थः । उदितमितिपाठे उदितं न्यस्तं । ति० ममेतिमयेत्यर्थेसंबन्धेषष्ठी । स० क्रोधः यम [पा० ] १ क. ग. ड. छ. झ. ट. रामममित्रधैं. २ च. छ.ज. अ. मित्रमद्यखंन. ३ च. छ. ज. अ. तवाहमग्रतः. घ. तवे वचाग्रतः. ४ क. मनुशोचामि. ५ क. ग. च. छ. ज. सचापस्यमहारणे. ख. सचापस्यमहात्मनः. ड. झ. अ. ट. सबलोपि महारणे. ६ शूरमानीत्यर्धादनन्तरं झ. पुस्तके. अपयाहेि. जहिखं. मानुषौतौ. निस्सखस्येत्यर्धानिएवंक्रमेणदृश्यन्ते. किंचरामेणय दितेशक्तिरितिपुनरपिदृश्यमानोऽष्टादशःश्लोकश्चनदृश्यते . ७ ड. झ. ज. मानुषौतौ. क. ग. मनुष्यौयौ. च. छ . ज. मनुष्यौयन्न ८ ड. झ. अ. हन्तुंवै. क. ग. हन्तुंखं. ९ घ. वापि. १० ग. खं. ११ ख. च. छ. ज. अ. बान्धवैः. १२ इदमर्ध झ. पुस्तके दृश्यते.. १३ क. ग. बहुधा. १४ घ. च. छ. ज. अ. प्रतोदरी. ड. झ. ट. प्रदरोदरी. १५ क. ग. ड.-ट. शोकार्ता. १६ क. ग. घ. च. छ. ज. बभूवसा. १७ क. ग. झ. ट. स्ततः. १८ क. कोपोयं. १९ ड.-ट, इवोल्बणं