सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ रावणस्य च तदूपं कर्माणि च दुरात्मनः।। ध्यात्वा भयातु वैदेहीं सा नदी न शशंस ताम् ॥ १० ॥ निराशास्तु तया नद्या सीताया दर्शने कृतः ॥ उवाच रामः सौमित्रिं सीताऽदर्शनकर्शितः ॥ ११ ॥ एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते ॥ किंनु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ।। मातरं चैव वैदेह्या विना तामहमप्रियम् ॥ १२ ॥ या मे राज्यविहीनस्य वेन वन्येन जीवतः । सर्व व्यैपनयेच्छोकं वैदेही क नु सा गता ॥ १३ ॥ ज्ञाँतिपक्षविहीनस्य रॉजपुत्रीमपश्यतः । मन्ये दीर्धा भविष्यन्ति रात्रयो मम जाग्रतः ।। १४ ॥ मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥ सैर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ॥ १५॥ एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः ॥ वतुकामा इव हि मे इङ्गितान्युपलक्षये ॥ १६ ॥ तांस्तु दृष्टा नरव्याघ्रो राघवः प्रत्युवाच ह ॥ क सीतेति निरीक्षन्वै बाष्पैसंरुद्धया ईशा ॥ १७ ॥ एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ।। दक्षिणाभिमुखाः सर्वे दर्शयन्ती नभःस्थलम् ॥१८॥ मैथिली हेियमाणा सा दिशं मन्वपद्यत । तेन मार्गेण धवन्तो निरीक्षन्ते नराधिपम् ॥ १९ ॥ येन मार्ग च भूमिं च निरीक्षन्ते स ते मृगाः। पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः ॥२०॥ तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥ उवाचू लक्ष्मणो 'ज्येष्ठं धीमान्भ्रातरमार्तवत् ॥ २१ ॥ क सीतेति त्वया पृष्टा येथेमे सहसोत्थिताः॥ दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः ॥२२॥ साधु गच्छावहै देव दिशैमेतां हि नैतिम् । यदि स्यादागमः कश्चिदार्या वा साऽथ लक्ष्यते ॥२३॥ ॥ ९ ॥ अकथने हेतुमाह-रावणस्येति ॥ १० ॥ | मार्ग आकाशमार्ग। भूमेिं दक्षिणां भूमेिं च । निरीक्षन्ते निराशः कृत इत्यन्वयः ॥ ११- १२ । वन्येन | स्म । पुनश्च मार्ग दक्षिणमार्ग। इच्छन्ति स्म । गन्तुमिति फलादिना ॥ १३ । ज्ञातयश्च ते पक्षाः सहायाश्व | शेषः । तेन कारणेन मृगाः उपलक्षिता: गृहीतचेष्टा तैर्विहीनस्य ।। १४-१५ । बाष्पसंरुद्धया दृशा |र्थाः आसन् । २० । उक्तमनुवदन्नाह--तेषामिति । निरीक्षन् निरीक्षमाणः सन् । क सीतेत्युवाच ।॥१६॥ | वचनसर्वस्वं तत्सदृशमिङ्गितमित्यर्थः । लक्ष्यामास उक्ताः पृष्टाः । नभःस्थलं दर्शयन्तः आकाशावलोक- | मृगचेष्टार्थ वचनोक्तमिव ज्ञातवानित्यर्थः । उवाच नेङ्गितेन सीतागमनमार्ग दर्शयन्तइत्यर्थः । उत्थिताः | चेत्यन्वयः । आर्तवत् आर्तमिति क्रियाविशेषणं । प्रस्थिताः आकाशमार्गेण दक्षिणां दिशं गता सीते| क्तवतुप्रत्ययः ।। २१ । केत्यादिश्लोकद्वयमेकान्वयं । त्यसूचयन्निति भावः ।। १७-१८॥ अमुमेवार्थे स्प- | यथा येन प्रकारेण दर्शयन्ति तथा गच्छावहै इत्यन्व ष्टयति-मैथिलीति । ह्रियमाणा सा मैथिली यां दि-|यः । आर्षमात्मनेपदं । नैतिं दक्षिणपश्चिमां राक्ष शमन्वपद्यत प्राप । तेन मार्गेण तयादिशा । धावन्तः | साधिष्ठितां । तस्याश्चदक्षिणैकदेशत्वाद्दक्षिणां दिशमेि सन्तः नराधिपं निरीक्षन्ते ।। १९ ॥ येन कारणेन । । ति व्यपदेशः । आगमः सीतादर्शनोपायः ।। २२ इति ॥ १ ॥ ति० मन्दाकिनी नाम काचिन्नदी ॥ १५ ॥ तनि० अत्ररामाशयाभिज्ञेमृगैः सीतागमनदिक्सूचकचेष्टाकरणा त्सूक्ष्मालङ्कारः । “ सूक्ष्मंपराशयाभिज्ञेतरसाकूतचेष्टितं ।” इतिलक्षणात् ॥ १८ ॥ ति० पुनश्चमार्गदर्शयितुमिच्छन्तोलक्ष्मणेनो पलक्षिताः तेषामिङ्गितंलक्ष्मणोलक्षयामासेत्यर्थः । आकाशमार्गेणगखादक्षिणदिशिदूरेस्थापितासीता दक्षिणदिशिगच्छतेलेयेवं तदिङ्गितं तेषांचवचनसर्वखभूतंखयंलक्षयामास ॥ १९ ॥ ती० तस्यागमः तस्या आगमइत्यर्थः । आर्षोंदीर्घः । ज्ञापकंवतुदृश्ये [पा० ] १ ड. झ. ट . कर्मापिच २ ड: ३ ग. घ. ड. झ. अ. ट ज्ञातिवर्ग. ५ ड. झ. वैदेहीमप्यपश्यतः. ६ घ. जनस्थानंतथाप्रस्रवणं. ७ छ. ज. अ. संहृष्टोविचरिष्यामि. ८ ङ्. झ. लभ्यते . ९ ङ. झ. ट. महामृगावीराः. १० ड. झ. ट. पुनःपुनः. ११ ख. संदिग्धया. १२ ख.ड़. झ. ट. गिरा. १३ झ. ट यामभ्यपद्यत. १४ ड. झ. ट. गच्छन्तों. १५ ट. पुनर्नदन्तोगच्छन्ति. क -घ. च.-अ. पुनश्चमार्गमिच्छन्तो. १६ ड. ट धीमाञ्येष्ठंभ्रातरं. १७ घ. ड. झ. ट. यदिमे. क. च. छ. अ. यथैते. १८ ड. च. झ. अ. ट. मेतांच १९ ड. झ. ट् तस्यागम