सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् २१३ चतुःषष्टितमः सर्गः ॥ ६४ ।। रामेणसीतायाः पद्मानयनाथैगोदावरीप्रतिगमनसंभावनया गोदावरीमेत्यसीतादर्शनप्रश्नः ॥ १ ॥ तया रावणभयारसी तावृत्तान्तानभिधानं ॥ २ ॥ ततोनिर्विण्णेनरामेण मृगाणामिङ्गितविज्ञानेनतान्प्रतिप्रश्नः ॥ ३ ॥ तथा तचेष्टया नैक्रतदिः शिसीतागमनंनिर्धारितवतालक्ष्मणेनसह तदाभिमुख्येनगमनं ॥ ४ ॥ तथा मार्गपतितांसंततधारांपुष्पपरंपरांदृष्टवतातेनतेषु लीलापुष्पवप्रत्यभिज्ञानं ॥ ५ ॥ तथा भूमौसीतारावणचरणाङ्कानां जटायुभझरथसारथिकवचकार्मुकादीनांचावलोकनं ॥ ६ ॥ तथा देवादिभिःकैरपि सीतावृत्तान्तानिवेदने कोपात्सकलभुवनभस्मीकरणप्रतिज्ञानेन धनुषिशरारोपणं ॥ ७ ॥ सं दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ॥ १ ॥ शीघ्र लक्ष्मण जानीहि गत्वा गोदावरी नदीम् । अपि गोदावरीं सीता पद्मान्यानयितुं गता ॥२॥ एवमुक्तस्तु रामेण लक्ष्मणः पैरवीरहा । नदीं गोदावरी रम्यां जगाम लघुविक्रमः ॥ ३ ॥ तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ॥ ४ ॥ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥ कं नु सा देशमापन्ना वैदेही झेशनाशिनी ।। नै ह्यहं वंद तं दंशं यत्र सा जनकात्मजा ॥ ५ ॥ लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः । रामः समभिचक्राम खयं गोदावरी नदीम् ॥ ६ ॥ स तौमुपस्थितो रामः क सीतेत्येवमब्रवीत् ।। ७ ।। भूतानि राक्षसेन्द्रेण वधाहेण हृतामपि । न तां शशंसू रामाय तथा गोदावरी नदी ॥ ८ ॥ ततः प्रचोदिता भूतैः शैसासत्तां प्रियामिति । न तु साऽभ्यवदत्सीतां पृष्टा रामेण शोचता ॥ ९ ॥ अथ चिह्नविशेषैः सीताहरणनिश्चयश्चतुष्षष्टित । |५ । वेद जानामि स तामित्यर्धमेकं वाक्यम् ।। ६ ।। लोके कश्चिद्दीनोपि दीनां वाचं न व्याहरति । इदम -|भूतानि वन्यानि सत्त्वानि । दृष्टान्तार्थमिदं । यथा र्धमेकं वाक्यं ॥ १-२ । लघुविक्रमः त्वरितपदवि-|पूर्व पृच्छयमानानि भूतानि न शशंसुः तथा गोदावरी न्यासः ॥३॥ तीर्थवतीं अवतारवतीं । क्रोशतः आह्व- | च न शशंसेत्यर्थः ॥७-८॥ स्वयं न शशंस। भूतैः प्रचो यतः । मे मत्तः । न शृणोति । सेति शेषः ॥ ४– ! दितापि न शशंसेत्यर्थः । अस्मत् अस्मद्र्थ । पञ्चमी स० दीनयावाचासहितंलक्ष्मणं सरामोदीनः सन्वाक्यमब्रवीत् । ति० एवंशोककरणं चारद्वाराश्रवणेनरावणस्यमनुष्यस्वबुद्धि दाढ्र्यपूर्वकंखवध्यत्वसंपादनायेतिबोध्यं । तदुक्तंब्रह्माण्डपुराणे–“स्त्रीपुंमलानुषङ्गात्मा देहोनास्यविजायते। किंतुनिर्दोषचैतन्यं सुख नित्यांखकांतनुम् । प्रकाशयतिसैवेयं जनिर्विष्णोर्नचापरा । तथाप्यसुरमोहार्थ परेषांचकचित्कचित् । दुःखाज्ञानश्रमादींश्च दर्शये च्छुद्धसदुणः । कव्रणादिकचाज्ञानंखतन्त्राचिन्त्यसदुणे । मोक्षाभावायतेषांतुदर्शयेत्तानजोहरिः । कृष्णोह्यत्यक्तदेहोपि त्यक्तदेहस्य देहवत् । लोकानांदर्शयामास खरूपसदृशाकृतिम् ” इति । एतेन रावणस्येश्वरखबुद्धिप्रतिबन्धेनमोक्षाभावोपिशोकफलमित्युक्तं । एवंरावणद्वारासीताहरणमपितत्पुण्यातिशयनाशेनवध्यतासंपादनाय । तथाचकेदारखण्डेउक्ताऽऽख्यायिका । “ महतातपसाल ब्धबलोरावणस्तदधिकतपोबलंविनाजेतुमशक्यः । देवाश्चखयंतदधिकंतपःकर्तुमक्षमाः । अतस्तेषांकार्यमत्यन्तानुचितसीतानुरा गमोहानुवृत्तिसंपादनेनरावणस्य तपोवीर्यभ्रंशंसंपाद्यकर्तव्यमितिलक्ष्म्यासहविचार्यतदर्थविष्णुः सीतयाब्रह्मविद्ययासहावतीर्णः [ पा० ] १ सदीनोदीनयावाचा लक्ष्मणंवाक्यमब्रवीत् इतिपादद्वयमध्ये. संशुष्कवदनोभृशम् । अभिराममिदंरामोविलला पाकुलेन्द्रियः । त्रिलोकाधिपतिं देवंशकं खां वेदयाम्यहं । पुरंदर विहारार्हप्रिया भार्याजहातिमाम् । यस्मिन्कालेत्रियंकामी लब्ध्वाभूयोपि नन्दति । तस्मिन्सुखोदये काले प्रिया भार्या जहाति माम् । निर्वार्यइवमातङ्गः परिवृत्तइवोत्सवः । प्रतिभात्यय मावासो गतध्वजइवाहवः । रतिनैवचविन्दामि तांविनापद्मलोचनाम् । नाशयत्येव सर्वखमनुशोचामि भामिनीम् । इतिशोकस माविष्टो. इतिपादद्वयसहिताइमेश्लोकाः ख. पाठेदृश्यन्ते. २ क. ख. ग. ड. च. छ. झ. अ. ट. पुनरेवहि. ३ ड. च. छ. झ ज. ट. नहितंवेद्मिवैरामयत्रसातनुमध्यमा४ घ. कर्शितः. ५ छ. ज. तत्रैवस्थितो. व. तत्रावस्थितो. ६ ग. झ शंसचास्मै. क. ख. घ .-ज. अ. शंसास्मैतां, ७ क. ड.-ट. नचसाह्यवदत्. ख. ग. नचसाभ्यवदत्,