सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ श्रीमद्वाल्मीकिरामायणम् । कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम् । । वनं प्रयाता नु तदप्ययुक्तमेकाकिनी सौऽतिबिभेति भीरुः ।। १५ ।। आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया सा कं गता हंता वा शंसस्खं मे शोकैवशस्य नित्यम् ॥ १६ ॥ लोकेषु सर्वेषु चें नास्ति किंचिद्यते न नित्यं विदितं भवेत्तत् । शंसख वायो कुंलशालिनीं तां हृता मृता वा पथि वर्तते वा ।। १७ ।। इँतीव तं शोकविधेयदेहं रामं विसंज्ञे विलपन्तमेवम् ।। उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कौलयुतं च वाक्यम् ॥ १८ ॥ शोकं विमुञ्चार्य धृतिं भजस्व सोत्साहता चास्तु विमांर्गणेऽस्याः । उत्साहवन्तो हि नरा न लोके सीदन्ति कैर्मखतिदुष्करेषु ॥ १९ ॥ इतीव सौमित्रिमुदग्रपौरुषं बुवन्तमति रघुवंशवर्धनः । न चिन्तयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागमत् ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ।। [ आरण्यकाण्डम्३ अतिबिभेति अत्यन्तं बिभेति ॥१५॥ भो इत्यादित्यस्य | अस्याः सीतायाः । विमार्गणे अन्वेषणे ।। १९ ।। संबोधनं । लोकस्य कृताकृते जानातीति तथा । सत्या- | उदग्रपौरुषं श्रेष्ठपराक्रमं । इतीव ब्रवन्तं सौमित्रिं न नृतयोः पुण्यपापयोः कर्मणोः साक्षिन् । “कर्मसाक्षी चिन्तयामास तद्वचनं नादृतवानित्यर्थः । धृतिं च जगञ्चक्षुः' इत्यत्क्तः । मम प्रिया कगता अथवा हृता मुक्तवान् ॥ २० ॥ इति श्रीगोविन्दराजविरचिते केनचिदपहृतेति शंसख शंस ।। १६ । ते नित्यं यन्न | श्रीमद्रामायणभूषणे रन्नभेखलाख्याने आरण्यकाण्ड विदितं तत् सर्वेषु लोकेषु नास्ति तस्माच्छंसेति ।॥१७॥ शोकविधयः शोकपरवशः । | ६३ ।। कालयुतं कालोचितं । व्याख्याने त्रिषष्टितमः सर्गः ॥ अदीनसत्वः अदीनधृतिः । एवमुवाचेत्यन्वयः॥१८॥ | | ति० लोककृताकृतज्ञेत्यादिना तादृशसूक्ष्मज्ञानवतस्तज्ज्ञानंसर्वथाऽस्तीतिभाव स० लोककृताकृतज्ञ बहिःप्रकाशद्वाराकृताकृत ज्ञानिन् । लोकस्यसत्यानृतकर्मसाक्षिन् अन्तः । मूलपुरुषत्वादादित्यंप्रत्युक्तिर्युक्ततिभावः ॥ १६ ॥ ति० कुलपालिनीमित्यनेन तस्यामहत्वात्तज्ज्ञानंममनेति वतुमशक्यमितिसूचितं ।। स० उत्तरत्रलखदभिमानिनामरुतैव सर्वकार्यसाधयिष्यामीति वार्युपृच्छ ति ॥ १७ ॥ ति० इतीवातीवशब्दौपर्यायौ ॥ १८ ॥ इतित्रिषष्टितमस्सर्गः ॥ ६३ ॥ [पा०] १ क.-घ. सातु. २ ङ. झ. ट. शोकहृतस्य. ३ ड. झ. ट. सर्वे. क. ग. च. छ. ज. अ. सत्यं. ४ क. ड. चं छ. श. ट. नचास्ति. ५ ङ. झ. ट. कुलपालिनीं. ६ ड. झ. ट. मृताहृतावा. ख. ग. हताहतावा. ७ च. छ. ज. अ. अतीव ८ घ. ड. छ.-ट. मेव. ९ क. च. छ. ज. कालहितं. १० ड. झ. ट. विसृज्याद्य. च. छ. ज. अ. चमुश्चार्य. ११ च. छ ज. वासुतु. १२ ग. च. छ. ज. कर्मखपि. १३ ड. झ. अ. ट. मातें . १४ ड. झ. ट. रघुवंशसत्तमः. १५ घ. भृशमभ्युपा गमत्. च. छ. ज. ल. महृदप्युपागतः. ड. झ. ट. महृदप्युपागमत.