सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] ४४ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१५ बाढमित्येव काकुत्स्थः प्रस्थितोदक्षिणां दिशम्।। लक्ष्मणानुगतः श्रीमान्वीक्षमाणो वसुंधराम् ॥२४॥ एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ ॥ वसुंधरायां पतितं पुष्पमार्गमपश्यताम् ॥ २५ ॥ तेां पुष्पवृष्टिं पतितां दृष्टा रामो महीतले ॥ उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥२६॥ अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण । पिंनद्धानीह वैदेह्या मया दत्तानि कानने ॥२७॥ मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥ अभिरक्षन्ति पुष्पाणि कुर्वन्तो मम प्रियम् ॥ २८ ॥ एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः । उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् ॥ २९ ॥ कचित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रौंमा रम्ये वनोद्देशे मया विरहिता त्वया ।। ३० ।। कुद्धोऽब्रवीद्भिरिं तत्र सिंहः क्षुद्रमृगं यूथा ॥ ३१ ॥ तां हेमवर्णा हेमाभां सीतां दर्शय पर्वत । यावत्सैन्नूनि सर्वाणि न ते विध्वंसयाम्यहम् ।। ३२ ॥ एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । शंसैन्निव ततः सीतां नादर्शयत राघवे ॥ ३३ ॥ // ततो दाशरथी राम उवाच च शिलोचयम् ॥ ३४ ॥ मम बाणान्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ औसेव्यः संततं चैव निस्तृणदुमपलुवः ॥ ३५ ॥ इमां वासरितं चाद्य शोषयिष्यामि लक्ष्मण॥ यदि नाख्याति मेसीतमाय चन्द्रनिभाननाम् ॥३६॥ एवं सै रुषितो रामो दिधक्षन्निव चक्षुषा ।। ददर्श भूमौ निष्क्रान्तं राक्षसस्य पैदं महत् ।। ३७ ॥ २३ ॥ श्रीमान् सीताधिगमनहेतुदर्शनश्रीमान् ॥२४॥ | स्री ।। ३० । अदर्शनादाह-कुद्ध इति । एकमर्ध एवं साध्वित्याद्युक्तरीत्या । पुष्पमार्ग पुष्पयुक्तमार्ग । |। ३१ । हेमवर्णा हेमप्रतिमासदृशीं । हेमाभां स्वर्ण मध्यमपद्लोपिसमास २५ । वीरः दर्शनोपाय तुल्यकान्ति ॥ ३२ ॥ शंसन्निव प्रतिध्वनिना कथय मात्रे ज्ञाते तांलब्धुंसमर्थः ।। २६ । तानीमानि पुः न्निव । स्वपृष्टस्यैवानुवादेनानाद्रोत्तिं रामोऽमन्यतेति | ष्पाणि मया दत्तानि वैदेह्या केशपाशे पिनद्धानि बद्धा भावः । ततः अनादरोत्तया । राघवे विषये सीतां नीत्यभिजानामि ॥ २७ ॥ अम्लानीकरणात्सूर्य अनुत्क्षेपणाद्वायुः धारणाद्भमिश्च रक्षन्तीति भाव नादर्शयत । “ णिचश्च ? इत्यात्मनेपदम् ॥ ३३ ।। ॥ ॥ बलवत्सहायत्वं । २८ महाबाहुमित्यनेन पुरुष-|दाशरथिरिति हेतुगर्भ । शिलोचयं पर्वतं । इदमर्धमेकं र्षभ इत्यनेन खतः पराक्रमशालित्वमुक्तं । तथापि ।। ३४-३५ । इमामिति इयमपि पृष्टा चेन्न वक्ष्यः धर्मात्मां सहसा गिरेरविनाशकरणात् ॥२९॥ रामा | तीति मत्वेति भावः ।। ३६ । निष्क्रान्तं प्रादुर्भूतं । तेत्यर्थः ॥ २३ ॥ तनि० क्षितिभृतांनाथ पर्वतश्रेष्ठ । सर्वाङ्गसुन्दरी प्रत्यवयवशोभायुक्ता । मयाविरहितारामा रम्येवनोद्देशे खयादृष्टाकवित् । अयैवप्रश्रस्यावृत्यायोजने इदमेवोत्तरं । क्षितिभृतांनाथ क्षत्रियश्रेष्ठ । त्वयाविरहिता मयादृष्टतिकचित् । कचित्कामप्रवेदने । मयादृष्टतीदमेवममाप्यत्यन्ताभिमतमित्यर्थः । अत्रैकस्यैववाक्यस्यप्रश्श्रोत्तररूपत्वाचित्रालङ्कारध्वनि कृतप्रश्नोत्तराभिन्नमुत्तरंचित्रमुच्यते । इतिलक्षणात् ॥ ३० ॥ ती० हेमाभामित्यनेन लावण्यनिर्देशः । हरिद्रादौहेमवर्णस द्रावेपिलावण्याभावादुभयनिर्देशः ॥ ३२ ॥ तनि० शंसन्निवप्रतिशब्देनकथयन्निव । अत्रप्रतिध्वनिव्यपदेशेनरामंप्रतिसीताद र्शनकथनंव्यज्यते । नादर्शयतेतिरावणाद्रयंव्यज्यते । शि० सीतांदर्शयन् जानन्नपि । राघवे ( राघव)समीपे । नादर्शयत नाबोधयत् । एतेन ज्ञापनसमये रावणस्मृतिर्भवतीतिध्वनितं । तेनरावणभीतेरतिप्राबल्यंव्यञ्जितं ॥ ३३ ॥ ति० दिधक्षन्निव । [ पा०] १ क. च. छ. म. लक्ष्मणानुचरः. . २ ड. झ. ट. पुष्पवृष्टिनिपतितां. ३ क. ड.-ट. पिनद्धानिवैदेह्या ४ ख. प्रकुर्वाणा. ५ क.-ट. महाबाहुर्लक्ष्मणंपुरुषर्षभं. ६ क. च. छ. अ. प्रस्रवणाभिधं. ७ च. सीता.८ च. छ. ज. अ वनेखस्मिन्मया. क. ख. ग. वनेह्यस्मिन्मया. ९ क. च. छ. ज. अ. सुमुखीं. ड. झ. ट. हेमाङ्गीं. १० क. ग. घ. च. छ. ज ल. त्सर्वाणिसानूनि. ११ ड. झ. ट. दर्शयन्निवतांसीतां . १२ ख. ग. बाणास्रनिर्दग्धो. १३ ट. असेव्यःपर्वतचैव. क. च ज. अ. असेध्यस्त्वंततचैव. ड. झ. असेव्यस्सर्वतथैव . १४ च. छ. ज. चैव. १५ क. ग. छ. ज. ज. ट. सीतामद्य . १६ ड. झ. ट. प्ररुषितो. १७ च. ज. अ. महृत्पदं