सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ] ीमद्भोविन्दराजीयव्याख्यासमलैकृतम् । ४४ किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे खरम् ॥ राक्षसेनेरितं वाक्यं त्राहित्राहीति शोभने ।। १२॥ विस्खरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति । न भवत्या व्यथा कायाँ कुनारीजनसेविता ।। १३ ।। अलं वैब्यमालम्ब्य स्खस्था भव निरुत्सुका । नै सोस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे । जातो वा जायमानो वा संयुगे यः पराजयेत् ॥ १४ ॥ ने जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ १५ ॥ एवमुक्ता तु वैदेही परिमोहितचेतना ॥ उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥ १६ ॥ भावो मयि तवात्यर्थ पॉप एव निवेशितः । विनष्ट भ्रातरि प्रामुं न च त्वं मार्मवाप्स्यसि ॥ १७ ॥ सैकेताद्भरतेन त्वं रामं समनुगच्छसि ।। क्रोशन्तं हि यथात्यर्थ नैनमभ्यवपद्यसे ॥ १८ ॥ रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।। राघवस्यन्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥ १९ ॥ एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः ।। क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ।। २० ।। एवं बुवाणं सौमित्रिं रामः सन्तापमोहितः ॥ अब्रवीडुष्कृतं सौम्य तां विना यत्वमागतः ॥ २१॥ जानन्नपि समर्थ मां रक्षसां विनिवारणे । अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ।। नहि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम्।। कुद्धायाः परुषं श्रुत्वा स्त्रियाश्च त्वमिहागतः॥२३॥ १९९ त्राहीति वचनमभिधास्यति ।। ११ । किं निमित्तं | निवेशित एव । त्वं च मां नावाप्स्यसि ॥ १७ ॥ किमपि प्रयोजनमुद्दिश्य । केनापि दुर्जनेन राक्षसेन | भरतेन कृतात्संकेतात् कुतश्चिदवकाशे राममवश्यं मे भ्रातुः खरं स्वरसदृशं स्वरं । आलम्ब्य अवलम्ब्य। । हनिष्यामीत्येवंरूपात् । रामं समनुगच्छसि न तु त्राहि त्राहीति वाक्यं ईरितं उक्तं । शोभने इति । रामभक्तया । अत्र हेतुमाह-क्रोशन्तमिति । क्रोश सीतासंबोधनं ।। १२ । विस्वरमिति स्वरप्रकारविशे- ! न्तमेनं यथा नाभ्यवपद्यसे न प्राप्रोषि । तेन प्रका षशोधनेऽपि नायं रामस्वर इत्यर्थः ।। १३॥ अलमि- | रेण संकेतादनुगच्छसीत्यन्वय ।। १८ । अन्तरप्रप्सु त्यादिसार्धश्लोक एकान्वयः । वैकुब्यं विकुबत्वं । । रन्ध्रान्वेषी । येन प्रकारेण एनमनुगच्छसि तथा विकुबो विह्वलस्तथा ? इति हलायुधः । निरुत्सुका | नाभिपद्यसे इत्यन्वयः ॥ १९ ॥ क्रोधादिति काका मत्प्रस्थापनोद्योगरहिता भव । नास्ति नविद्यते | क्षिन्यायेनोभयत्रान्वेति ।। २० । तां विना त्वमागत ॥ १४ । नेत्यर्धमेकं वाक्यं । पूर्वमेकैकेनाजय्यत्वमुक्तं | इति यत् तदुष्कृतं अकृत्यं ।। २१ । उक्तं विवृणोति संप्रति मिलितैरिति विशेष ।। १५ ॥ परिमोहितचे-|-जानन्नपीति ।। २२ । अनेनेत्युक्त विशदयति तना कलुषितबुद्धि ।। १६ । भ्रातरि विनष्टे सति | नहीति । स्त्रिया इत्यविवकसंभावनासूचनं । स्त्रीष्वपि मां प्रामुं पापः कुत्सितः । भावः मयि तव त्वया | विशेषज्ञापनाय कुद्धाया इति । यस्त्वं कुद्धायाः ति० किंनिमित्तं कुत्सितंकिंचिन्निमित्तमाश्रित्य केनापिरक्षसेरितं ॥ १२ ॥ ति० जायमानइत्यनेन जनिष्यमाणइत्यर्थके नभाविनोपिवारणं । अतःसंयुगइत्यस्यनपौनरुक्तयं ॥ १४ ॥ शि० संकेतातू संकेतंप्राप्य । यथा यथावत् । नसमनुगच्छसि । तर्हिभरते भरतसमीपेपि । खैनाभ्यवपद्यसे नस्थास्यसि । भरतो निस्सारयिष्यतीतितात्पर्ये ॥ १८ ॥ ती० सीताप्रेरणयाम यिराक्षससंहारसामथ्र्याभावमाशङ्कयागतोसिवा सीतापरुषवाक्यैस्तवलोकगर्हिताभविष्यतीतिवा परुषवाक्यासहनमात्रेणवा समाग तोसीतित्रेधाविकल्प्याधं पराकरोति दुष्कृतमिलयादि ॥ २१ ॥ [ पा०1१ ड. झ. ट. त्रासात्राहीति. २ ग. ड. झ. ट. विकृबतांगन्तुं. च. ज . विकृबमालंब्य. क. विकृबमागन्तुं ३ क. ख. ग. ड. च. ज.-ट. नचास्ति. घ. सनास्ति. ४ क. ख. ड. झ. अ. ट. अजेयो. घ. अजय्यो. ५ क, च. छ ज. अ. पापाचारनिवेशितः. ख. पापभाव. ६ ड.-ट. मवाप्स्यसे . ७ ख. तथाल्यथे. घ. यदत्यर्थ. ८ छ. झ. अ. ट स्यान्तरंप्रेप्सुः. ९ ख. मुक्तोस्मि. ड. झ. ट. मुक्तस्तु. १० ख. ड. झ. अ. ट. खमिहागतः. ११ ड. झ. ट. रक्षसामपवारणे १२ क. ड. च. झ. ट, निर्गतो. अ. गर्हितो . १३ ड. झ. न, ट. यदसि. १४ ग .-च. ज. झ. ट. विहायखमिहागतः क. अ. स्त्रियायस्खंमिहागत