सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ एकोनषष्टितमः सर्गः ॥ ५९ ॥ रामेणलक्ष्मणंप्रति सीतात्यागेनागमनेकारणप्रश्नः ॥ १ ॥ लक्ष्मणेनतंप्रति मारीचाक्रोशनश्रवणेनविषीदन्तींसीतांप्रति स्वकृतसान्त्वनप्रकारस्य स्वंप्रतितस्या:परुषभाषणप्रकारस्यचानुवादपूर्वकं तद्वचनस्यतत्कारणत्वोक्तिः ॥ २ ॥ रामेणतंप्रति सकोपंतदागमनस्यानौचित्योक्तिपूर्वकं स्वानुस्मृतमायामृगवृत्तान्तकथनं ॥ ३ ॥ अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ।। १ ।। तमुवाच किमर्थ त्वमागतोपास्य मैथिलीम् । यदा सा तव विश्वासाद्वने विरहिता मया ।। २ ।। दृष्टैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण ॥ शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥३॥ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे ।। दृष्टा लक्ष्मण दूरे त्वां सीतैाविरहितं पथि ॥ ४ ॥ एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ।। ५ ॥ नं स्वयं कामकारेण तां त्यक्त्वाहमिहागतः । प्रचोदितस्तैयैवोग्रेस्त्वत्सकाशमिहागतः ।। ६ ।। आर्येणेव पराक्रुष्टं हाँ सीते लक्ष्मणेति च । परित्राहीति यद्वाक्यं ‘मैथिल्यास्तच्छुतिं गतम् ॥ ७ ॥ सा तमार्तस्वरं श्रुत्वा तव खेहेन मैथिली । गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ॥ ८ ॥ प्रचोद्यमानेन मया गच्छेति बहुशस्तया । प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥ ९ ॥ न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् । निता भव नास्त्येतत्केनाप्येवमुदाहृतम् ।। १० ।। विगर्हितं च नीचं च कथमायोंभिधास्यति । त्राहीति वचनं सीते यस्रायेत्रिदशानपि ॥ ११ ॥ एवं संग्रहेणोक्तमर्थ पुनर्विस्तरेण वतुमुपक्रमते | कामकारेण स्वेच्छाकरणेन । स्वयमित्यस्य विवरण —अथेत्यादि । अन्तरा मध्येमार्ग । दुःखार्दितमिति |मिदं । उप्रैः वचोभिरित्यर्थसिद्धं ।। ६ । हा सीते क्रियाविशेषणं । मारीचवधस्थानात्स्वाश्रमं गच्छन्मध्ये | लक्ष्मणेति परित्राहीतिच यद्वाक्यं आर्येणेव भवतेव । पप्रच्छेत्यर्थः ।॥ १ ॥ तं सैौमित्रिमुवाच । तत्र प्रश्नप्र-|केनचित्पराकुटं आह्वानपुरःसरं घोषितं तत् । मैथि कारमाह-किमर्थमिति । यदा तु त्वया रक्षितायाः | ल्या: श्रुतिं गतं ।। ७ ॥ तव रुन्नेहेन त्वयि स्रहेन का हानिरिति विश्वासात् मया विरहिता कृता तदा | ।। ८ । त्वत्प्रत्ययान्वितं त्वयि प्रत्ययः दुराधर्षत्वदै तामपास्य विहाय किमर्थमागतः ।। २ । उवाचेत्यु-|न्यराहित्यविषयो विश्वास: तेनान्वितं । इदं वक्ष्यमा क्तार्थमाह-दृट्रेति । त्वां दृष्टा पापं सीतानिष्टरूपं । | णलक्षणं वाक्यं । मैथिली प्रत्युक्ता ।। ९ । निवृता शङ्कमानं मे मम मनः व्यथितमिति यत् तत्सत्यं | सुखिता भव । नास्येतत् रामवाक्यत्वेन यच्छङ्कितं ॥३॥ एतच कथं निश्चीयत इत्यत्राह-स्फुरत इति । | एतत् रामवाक्यं न भवति ।। १० । रामवचनत्वे बाहुः सव्य इत्यनुषज्यते । हृद्यं वक्षोमध्यं ।। ४ । |ऽनुपपत्तिमाह-विगर्हितमिति । विगर्हितं दैन्यावह भूयो दुःखेन बहुतरदुःखेन समाविष्टः पूर्व सीताव-|त्वान्महाकुलप्रसूतस्य निन्दितं । नीचं आपत्काले चनाद्द:खाक्रान्तः सम्प्रति रामेण त्वया अकृत्यं कृत- | स्त्रीसमाह्वानस्य क्षुद्रकृतत्वात्कुत्सितं । वचनं कथम मित्युच्यमानत्वात् भूयोदुःखसमाविष्टत्वं ।। ५ । | भिधास्यति । यस्त्रिदशानपि त्रायेत् कथं सः सीते स० कामकारेण खेच्छया । अहंतां त्यक्त्वा इहनागतः । किंतुतयासीतया उप्रैः प्रचोदितः इहखत्सकाशमागतः । प्रलाप कालइति त्रिवारमहमित्युक्तिः द्विवारमिहेत्युक्तिश्वसंभवतः । त्रिवारंकामकारेणनेतिवतुं त्रिरहमित्युक्तिः । “जहिहि जहाहेि जहीहि रामभाय” इतिवत् ॥ ६ ॥ [ पा० ] १ ग. छ. अ. तथा. २ ड. झ. ट. दुःखादिदंवचः. क.--घ. दुःखादिदंपुनः. ज. दुःखार्दितंवश्व . ३ घ मैथिलीरहितं. च. छ. ज. अ. तयाविरहेितं. ४ ड. ट. ठ. नह्यहंकामचारेण. ५ ड, ट. स्तयैवाहंत्वत्सकाशं . ६ क. ख . ड झ. परिकुष्टं. ७ ड. झ. ट. लक्ष्मणेतिसुविखरं. ८ क. च. छ. ज. ज. वैदेह्याः. ९ ग. ड. झ. रुदती. १० ख. ड. च, ज ट, विकुबा. ११ ख. स्तदा। १२ क. च. छ. ज. न। मानयेत्. १३ क. ख. ड. झ. ट. प्येतदुदाहृतं