सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १९७ सुकुमारी च बाला च नित्यं चदुःखदशिनी।।मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ १२ ॥ सर्वथा रक्षसा तेन जिझेन सुदुरात्मना ॥ वदता लक्ष्मणेत्युचैस्तवापि जनितं भयम् ॥ १३ ॥ श्रुतैस्तु शङ्के वैदेह्या सं खरः सदृशो मम । त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ १४ ॥ सर्वथा तु कृतं कृष्टं सीतामुत्सृजता वने । प्रतिकतुं नृशंसानां रक्षसां दत्तमन्तरम् ॥ १५ ॥ दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ॥ तैः सीता निहता घोरैर्भविष्यति न संशयः ॥१६॥ ॐहोस्मिन्व्यसने मग्रः सर्वथा शैत्रुसूदन । किंन्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ।। १७ ॥ इति सीतां वरारोहां चिन्तयन्नेव राघवः ॥ आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ १८ ॥ विगर्हमाणोनुजमार्तरूपं क्षुधा श्रमाचैव पिपासया च ॥ विनिःश्वसञ्शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ १९ ॥ खमाश्रमं संप्रविगाह्य 'वीरो विहारदेशाननुसृत्य कांश्चित् । एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव । । २० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टपञ्चाशस्सर्गः ॥ ५८ ॥ वेत्यस्य विवरणं—त्वयीति । प्रमत्ते अनवहिते ॥११॥ | विगर्हमाण इत्यादिश्लोकद्वयमेकान्वयं वक्ष्यमा दुःखं पश्यतीति दु:खदर्शिनी सा नभवतीत्यदुःखद्-|णानेकंसर्गार्थसंग्रहरूपं । श्रमात् बहुदूरधावनात् । र्शिनी । शोचति अशोचत् । वनवास इति शेषः । । प्रतिश्रयं स्वाश्रमप्रदेशं । शून्यं सीतारहेितं । प्रतिश्रय दुर्मनाः चिन्ताकुलेति यावत् ।। १२ । जिोन कप-|मित्यनुषज्यते । अनन्तरं स्वाश्रमं संप्रविगाह्य प्रवि टेन । तवापि अतिशशूरस्यापि ।। १३ । मम स्वरेण | श्य । तमपि शून्यं समीक्ष्येति शेषः । तदनु सीता यस्मादागतः तस्मात् सः स्खरो वैदेह्या श्रुतः त्रस्तया |याः कांश्चिद्विहारदेशाननुस्मृत्य विचित्य । तानपि तया त्वं प्रेषितश्चेति शङ्क इति योजना ।। १४ ॥ | शून्यान्समीक्ष्य तत्रत्यनिवासभूमौ क्रीडास्थाने तदेत कष्टमेवाह-प्रतीति प्रतिकर्तु | मत्कृतापकारस्य | दिति तादृशमेतादृशमिति विहारविशेषं स्मृत्वा प्रह प्रत्यपकारं कर्तु । अन्तरं अवकाशो दत्तः ।। १५ ॥ | ष्टरोमा सन् शोकेन व्यथितो बभूव ।। १९-२० ॥ प्रतीकारमेवाह-दुःखिता इति । पिशिताशनत्वं निह- | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे नने हेतुः ।। १६ । अहोस्मिन्निति संधिरार्षः । इँदृशं | रत्रमेखलाख्यानं आरण्यकाण्डव्याख्याने अष्टप व्यसनमज्जनं प्राप्तव्यमिति शङ्कः ।। १७ । वरारोहा- | सर्गः ।। ५८ ।। श्चाशः मितिचिन्ता हेतुसौन्दर्यातिशयोक्ति ।। १८ । । ति० तवापि ज्ञातमद्वलवीर्यादिमतोपि ॥ १३ ॥ ति० जनस्थानं तद्वर्तिखाश्रमं ॥ ॥ ति० प्रतिश्रयं आश्रमसमीपदेशं १८ ॥ ॥ प्रतिश्रयंप्रेक्ष्यानन्तरंखाश्रमंप्रविगाह्य ॥ २० ॥ इत्यष्टपञ्चाशस्सर्गः ॥ ॥ १९ ५८ [ पा० ] १ घ. सादुःखदर्शिनी. वादुःखदर्शिनी. ड. झ. चादुःखभागिनी. ख. चादुःखकर्शिनी. २ क. दुःखिता. ३ ड झ. ट. श्रुतश्धमन्ये. क-घ. च. छ. ज. अ. श्रुतश्चशङ्के. ४ घ. खरस्स. ५ च. छ. ज. अ. त्रातुं. ६ क. ग. ड.- ट अहोस्मिव्यसने. ७ ख. ग. ड--ट. रिपुनाशन. क. रिपुकर्शन. ८ ख.--ट. किन्त्विदानीं. क. किंचेदानीं. ९ घ. चिन्तया मास. १० ड. झ, ट. . ११ ख. ग. डः -ट. विषण्णः. श्रमेणैव १२ घ. धीरो