सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः ।। क्रोधस्य वशमापन्नो नाकरोः शासनं मम ॥ २४ ।। असौ हि राक्षसः शेते शरेणाभिहतो मया । मृगरूपेण येनाहमाश्रमादपवाहितः ।। २५ ।। विकृष्य चापं पैरिधाय सायकं सलीलबाणेन च ताडितो मया ।। मागीं ततुं त्यज्य सविक्रबखरो बभूव केयूरधरः स राक्षसः ।। २६ ।। शराहतेनैव तदाऽऽर्तया गिरा खरं मालम्ब्य सुदूरसंश्रवम् । उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥ षष्टितमः सर्गः ॥ ६० ॥ [ आरण्यकाण्डम् ३ रामेणदुर्निमित्तदर्शनात्सीतायाविपदाशङ्कयात्वरितं लक्ष्मणेनसहस्वपर्णशालाप्रवेशः ॥ १ ॥ तथा सीताविहारार्हस्थले ष्वन्वेषणेपि तद्दर्शनाहुःखेन तरुमृगादीन्प्रति सीतादर्शनप्रश्नः ॥२॥ तथा सीतायाःछाप्यदर्शने राक्षसैर्भक्षणादिनानाप्रका रविकल्पपूर्वकं बहुधा विलापेन पुनःपुनस्तदन्वेषणाय वनेपरिभ्रमणं ॥ ३ ॥ भृशमाव्रजमानस्य तस्याधोवामलोचनम् ॥ प्रास्फुरचास्खलद्रामो वेपथुश्चाप्यजायत ॥ १ ॥ स्रिया:परुषं श्रुत्वा इहागतः तस्य ते मैथिलीं त्यक्त्वा | तोसि । अस्मिन्सर्गे सप्तविंशतिश्लोकाः ॥ २७ ॥ इति यासीति यत्तत्कर्म न परितुष्यामि॥२३॥ नाकरो:शा-|श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमे सनंममेतियत्तत्सर्वथा ते अपनीतं अपनयः । कुद्धया | खलाख्याने आरण्यकाण्डव्याख्याने एकोनषष्टितम स्त्रिया यत्किंचित्परुषमुक्तं चेत्तत्सोढव्यं । कथंचिद्- | सर्गः ।। ५९ ।। सहने बहिरागत्यान्तर्हितो भूत्वा तत्परिपालनं कर्ते केवलमागमनं तवापनीतिरेवेति भावः | 'एवमियता प्रबन्धेन संभोगशृङ्गारो वर्णित: । अथ ॥ २४ ॥ अपनीतिमेवोपपादयितुं |विप्रलम्भशृङ्गारमासुवेलारोहणाद्वर्णयितुमारभते । त स्वरान्यथाभाव दर्शयति–असावित्यादिश्लोकत्रयेण ।। । परि- | दङ्गत्वेन रसान्तराणि दर्शितानि । * संयुक्तयोस्तु २५ धाय संधाय । सलीलबाणेन लीलार्धबाणेन । मार्गी | संभोगो विप्रलम्भो वियुक्तयोः ? इति लक्षणात् । मृगसंबन्धिनीं । त्यज्य त्यक्त्वा । सक्कुिबस्वरः सदी- | तत्र * अभिलाषमन :सङ्गौ संकल्पो गणसंस्तुतिः नस्वरः । कयूरधरः अङ्गदधरः । आसीदित्यनेन दुरा- | प्रद्वेषः । तापाभिमतत्यागावुन्मादो मूर्छनाच मृति तीतत्वं गम्यते ।। २६ । तदेति च्छेदः । सुदूरे संश्र- | इत्युक्तविप्रलम्भावस्थास्वष्टमीं दशामाह-सर्गत्रयेण । वः श्रवणं यस्य तं । मम स्वरं मत्स्वरसदृशं स्वरं । | आव्रजमानस्य आगच्छतः । अधोवामलोचनं वामने आलम्ब्य आश्रित्य । आर्तया गिरा दीनया वाचा । | त्रस्याध:पक्ष्म प्रास्फुरत् । * अधोवामदृशः स्फूर्ती शराहंतेन तेनैव तदा तस्मिन्काले। सुदारुणं तद्वचन- | बह्वनिष्टो भवत्पुमान् ? इति लक्षणात् । स्वयमस्ख मुदाहृतं । येन वचनेन श्रुतेन मैथिलीं विहाय आग- | लत् । * प्रयाणकाले स्खलनं करोतीष्टस्य भक्षुजनं ती० सर्गश्रवणफलैस्कान्दे–“सीतादुरुक्तिकथनं लक्ष्मणस्यमुखाच्युतम् । श्रुत्वानजातुपीडास्यादभिशापकृतेमहत्' इति २७ ॥ इयेकोनषष्टितमस्सर्ग शिा० यद्यपिसीतावियोगस्यसंभोगश्शृङ्गारपोषकखेनानिष्टत्वाभावाहुर्निमित्तानुभवोनसंभवति तथापि तात्कालेिकवियोगजनित [ पा० ] १ ख. खांविनिन्दन्ते. घ. च. ज. खविनीतं. २ क. ग. ड.-ट. वशमागम्य. ख. वशमागत्य. ३ क. ख प्रणिधाय. ४ क. -ट. त्यज्यच. ६ घ. समालम्ब्य. ७ ख. व्रजमानस्य तस्याधोवामलोचनमस्फु सएषबाणेन. ५ क. ग. ड: रत् । प्रास्खलञ्चासकृत्पादेवेपथुश्चास्यजायत. ८ घ. ड. अ. श्वास्यजायत. क. च. ज. झ. ट. श्वास्यजायते