सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १८९ ईमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥ न चापि रावणः कांचिन्मूर्धा स्रीं प्रणमेतह ॥३७॥ एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ॥ कृतान्तवशमापन्नो ममेयमिति मन्यते ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये आरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ षट्पञ्चाशः सर्गः ॥ ५६ ॥ रावणप्रलोभनैरविकृतमानसयासीतया तृणमन्तरतःकृत्वा तंप्रतिबहुधोपालंभपूर्वकं रामप्रभाववर्णनेन तेनतद्वधस्याव ३श्यंभावित्वोक्तया पश्चातूष्णींभावः ॥ १ ॥ रावणेनसीतांप्रति तदादित्रयोदशमासादर्वाक्तनकाले स्वभजनाभावे हननप्रति ज्ञानपूर्वकं राक्षसीःप्रति सीतायाअशोकवनप्रापणेनतत्र तर्जनप्रलोभनाद्युपायैर्वशीकरणचोदना ॥ २ ॥ राक्षसीभि सीतायाअशोकवनप्रापणेनाप्रमादेनपरिरक्षणं ॥ ३ ॥ सा तथोक्ता तु वैदेही निर्भया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ १ ॥ राजा दशरथो नाम धर्मसेतुरिवाचलः ।। सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥ २ ॥ रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।। दीर्घबाहुर्विशालाक्षो दैवतं हिं पतिर्मम ॥ ३ ॥ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः ।। लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान्हॅरिष्यति ॥ ४ ॥ प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् । शयिता त्वं हतः संख्य जनस्थाने यथा खरः ॥ ५ ॥ एते राक्षसाः प्रोक्ता घोररूपा महाबलाः ।। राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ।। ६ ।। तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः ॥ शरीरं विधमिष्यन्ति गङ्गा कूलमिवोर्मयः ॥ ७ ॥ असुरैर्वा सुरैर्वा त्वं यद्यवध्योसि रावण ॥ उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ।। ८ ।। तवेति शेषः ।। ३६ । शुष्यमाणेन अनङ्गनतप्यमानेन | मेतादृशाकुलं प्राप्ताऽतिचरेदिति भावः ।। २ । सः मया । इमाः शून्याः नीचाः वाचो भाषिताः । कुतः | दशरथपुत्रः । दैवतं सर्वलोकानामिति शेषः । य यस्माद्रावणः स्रीं न प्रणमेत न प्रणमेत् । अदृष्टपूर्व- | एवंभूतः स मे पतिरिति योजना । कथमेवंभूतभ त्वात्स्वस्यापि नीचोक्तिर्विस्मयावहा जातेति भावः | तृकातिचरेदिति भावः ।। ३ । इक्ष्वाकूणामिति । ॥३७॥ मन्यते अमन्यत ॥३८॥ इति श्रीगोविन्दराज- | त्वद्वधार्थमेव भ्रात्रा सह इक्ष्वाकुकुलेऽवतीर्ण इति विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर-|भावः । तथाच न मे त्वत्तो भयमितिभावः । । ४ ।। ण्यकाण्डव्याख्याने पश्चपश्चाशः सर्गः ॥ ५५ ॥ | तर्हि कथमिदानीं स तूष्णीं स्थित इत्याशङ्कयाह प्रत्यक्षमिति । प्रत्यक्षं यथातथा यदिधर्षितास्यां तदा तथैतच्छ्त्वा परुषं भाषमाणाया: सीतायाः पुन- | त्वं हतः सन् युद्धे शयिता म्रियेथा इत्यर्थः ॥ ५ ॥ रशोकवनिकानयनं षट्पञ्चाशे । अन्तरतो मध्ये । | निर्विषा: निवर्या इति राक्षसपक्षे ।। ६ ॥ विधमि पतिव्रतायाः परपुरुषं प्रत्यभिमुखतया भाषणायोगात् |ष्यन्ति ध्मास्यन्ति निपातयिष्यन्तीत्यर्थः । गङ्गेत्यवि ॥ १ ॥ धर्मसेतुः धर्मस्य सेतुरिव । मर्यादास्थापक |भक्तिकनिर्देशः । गङ्गाया ऊर्मय इत्यर्थः ।॥ ७ ॥ त्वं इत्यर्थः । अचलः स्थिरः । परिज्ञात: प्रसिद्धः । कथ- ! सुरासुरैर्यद्यप्यवध्य तथापि तस्य रामस्य । सुमहः णग्रहणस्यैवराक्षसविवाहपदार्थादितिबोध्यं ॥ ३५ ॥ ति० इमाः दासोहमित्यन्ताः । शुष्यमाणेन कामपीडितेनमया । भाषिताः उक्तावाचः । शून्यायथानभवन्ति तथाकुर्वितिशेषः ॥ ३७ ॥ इतिपञ्चपञ्चाशस्सर्गः ॥ ५५ ॥ ति० निर्भया स्रियाबलादुपभोगे “मूर्धातेनिपतिष्यति” इत्यप्सरसो रावणंप्रति शापंचित्तेविज्ञायनिर्भया। बलात्कारेयोगवशादष्ट ३याऽस्पृश्याच भविष्यामीतिधियानिर्भयावा ॥ स० तृणमन्तरतः मध्येकृत्वा । प्रत्यभाषतेत्यर्थः । अनेनरावणस्याभाष्यत्वं द्योत्यते । वायसासुरशासनंतृणेनैवममपल्याकृतं तवापिदशानन दशातथास्यादितिद्योतयितुमितिवा ॥ १ ॥ [ पा० ] १ क. ख. च. छ. ज. अ. नेमाः. २ झ. शून्यमयाः. ३ क.-ट. सपतिः. ४ ड. छ.-ट. न्वधिष्यति. ५ ड. झ. ट. खयावै. ६ ख. एतेते. ७ ड. सुरैर्वापि. ८ ग. सुमहावैरं.