सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरांमायणम् । १७ स ते जीवितशेषस्य राघवोऽन्तकरो बली । पशोर्युपगतस्येव जीवितं तव दुर्लभम् ॥ ९ ॥ यदि पश्येत्स रामस्त्वां रोषदीसेन चक्षुषा ।। रक्षस्त्वमद्य निर्दग्धो गैच्छेः सद्यः पराभवम् ।। १० । यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा । सागरं शोषयेद्वाऽपि स सीतां मोचयेदिह ।। ११ गतायुस्त्वं गतश्रीको गतसत्वो गतेन्द्रियः लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ।। १२ ने ते पापमिदं कर्म सुखोदकै भविष्यति॥ याहं नीता विनाभावं पतिपाश्चत्वया वने ।। १३ ।। स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः ॥ निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके १४ स ते दैर्प बलं वीर्यमुत्सेकं च तथाविधम् । अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ।। १५ यदा विनाशो भूतानां दृश्यते कालचोदितः तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ १६ मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम । आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥ १७ न शक्या यज्ञमध्यस्था वेदिः सुग्भाण्डमण्डिता। द्विजातिर्मन्त्रपूता च चण्डालेनैवमर्दितुम् ।। १८ । तथाऽहं धर्मनित्यस्य धर्मपली पतिव्रता ॥ त्वया स्प्रष्टुं न शैक्याऽसि राक्षसाधम पापिना ॥ १९ ॥ क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा । हंसी सा तृणषण्डस्थं कथं पश्येत मदुकम् ।। २ द्वैरं कोपमुत्पाद्य स्थितस्त्वं जीवन्सन् तच्छरपातान्न | पूर्व रावणेनोक्तस्य परिहारोयम् ।। १४ । दर्प मदं मोक्ष्यसे नमुक्तोभविष्यसीत्यर्थः ।। ८ उत्सेकं उलङ्कय कार्यकारित्वं । गात्रेभ्य इत्युक्तिर्दप जीवितशेषस्य अन्तकरः नाशं कर्तु समर्थः । तस्मात् | दीनां देहविशिष्टगुणत्वात् ॥१५॥ लोकन्यायमाह यूपगतस्यपशोरिव रामापराधिनस्तव । जीवितं दु-|यदेति । कालचोदितो दैवकृतः विनाशोयदा दृश्यते र्लभं ।। ९ । हे रक्षः स रामः त्वां रोषदीप्सेनचक्षुषा | सन्निहितो भवतीत्यर्थः । तदा कार्ये कृत्ये । प्रमाद्यन्ति यदिपश्येत् तदा त्वं निर्दग्ध:सन् सद्यः पराभवं | वैपरीत्यं प्रापुवन्ति ।। १६ । उत्तं लोकन्यायं प्रकृते गाच्छेः । निर्दग्धशब्देनातीव पीडितत्वमुच्यते ॥१०॥ | योजयति-मामिति । मां प्रधृष्य स्थितस्यतव का नभसः आकाशात् । पातयेत् नाशयेतवा अदर्शनं लोप्ययमेव वर्तमानएव नतुचिरायेत्यर्थः । आत्म प्रापयेद्वा । सागरमपि शोषयेत् । सः सीतांमोचूये- नो राक्षसानामन्तःपुरस्य च वधाय प्राप्त १७ दिति किमुत ।। ११ ॥ त्वत्कृतेन परदाराभिमर्शन न शक्येत्यादिश्लोकद्वयमेकान्वयं । यज्ञो यज्ञपुरुष रूपपापेन । त्वं आयुरादिहीनोभविष्यसि । लङ्काच तन्मध्यस्था गार्हपत्याहवनीयमध्यगता । वेदिः ऐष्टि अनाथत्वयुक्ता भविष्यति । “आ कीमहावेदिः । स्त्रग्भाण्डमण्डिता स्रगाद्युपकरणालं यशो लक्ष्मीः परदाराभिमर्शनात् । सद्यएव विन इयन्ति'?इति स्मृते याऽहं वने पतिपा कृता । द्विजातिमत्रैः उद्धनादिमत्रैः । पूता शुद्धा श्र्धात् विनाभावं वियोगं । नीता । तस्यां मयि ते यथा चण्डालेनावमर्दितुं पादेनाक्रमितुं । न शक्या इदं पापं कर्म सुखोदकैनभविष्यति । किंतु दुःखोद- | नाही । तथाहं धर्मनित्यस्य नित्यधर्मस्य यज्ञस्था र्कमेव भविष्यतीत्यर्थः ।। १३ । दैवतसंयुक्तः दैवब-|नीयस्य धर्मपत्री पतिव्रता त्वयास्प्रषु लसंयुक्तः । दीनस्तापसो रामो मां किं करिष्यतीति | न शक्या १८-१९ । नित्यदा नित्यं ती० खत्कृतेन त्वन्नाशनिमित्तन १२ ॥ शि० तेन रामस्यातेिसामथ्र्यविशिष्टत्वेनहेतुना इदमपहरणरूपं पापंकर्मदुःखोदकै भविष्यति । नतेइतिपाठे काकुबध्या अतएव याहंपतिपाश्र्वातविनाभावं पतिसेवाराहित्यं । बलातू हठातू नीता प्रापिता तां मां रामोनेष्यतीतिशे षः ॥१३ ॥ ति० देवरसंयुक्तः लक्ष्मणसंयुतः । सः खरादिहन्ता ॥१४॥ ति० खमरणेनवैधव्यमेवान्त ति० द्रक्ष्येत पश्येत् ॥ २ [ पा० ] १ ख. रोषाद्दीसेन. २ ड. झ. ट. यथारुद्रणमन्मथः. ३ ख. च. छ. ज. शोषयेचापि. ४ ड. छ. झ. ज. ट गतासुस्त्वं. ५ ड. ट. तेन. ६ ड. ट. दुःखोदर्क ७ क. ख. ग. च. अ. वनातू. ड. छ. झ. ट. बलातू. ८ क. योहि ९ ड. झ. ज. ट. देवरसंयुक्तो. १० ड. च. छ. झ. ज, ट. वीर्यबलंदर्प. ११ ड. झ. ट. व्यपनेष्यति. १२ ख. च. छ. ज ट. मन्त्रसंपूता. १३ ख. नाभिमर्शितुं. १४ ड: ट. दृढव्रता. ग. यशखिनी. १५ ख. शक्यासा. ग. ड. झ. शक्याहं १६ क, ड. छ ट, नित्यश १८ क, ग, ड ट, द्रक्ष्येत स राघव [ आरण्यकाण्डम् ३