सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ मद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ दुष्कृतं यत्पुरा कर्म वनवासेन तद्रतम् । यैश्च ते सुकृतो धर्मस्तस्येह फलमामुहि ॥ २८ ॥ इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि ॥ भूषणानि च मुख्यानि सवस्व च मया सह ॥२९॥ पुष्पकं नाम सुश्रोणि भ्रातुंवैश्रवणस्य मे ॥ विमानं सूर्यसंकाशं तरसा निर्जितं मया ।। ३० ।। विशालं रमणीयं च तद्विमानमनुत्तमम् ॥ तैत्र सीते मया सार्ध विहरख यथासुखम् ॥ ३१ ॥ वदनं पद्मसंकाशं विमलं चारुदर्शनम् । शोकार्त तु वरारोहे न भ्राजति वरानने ।। ३२ ॥ एवं वदति तस्मिन्सा वस्रान्तेन वराङ्गना । पिधायेन्दुनिभं सीता मुखमथूण्यवर्तयत् ।। ३३ ।। ध्यायन्तीं तामिवाखस्थां दीनां चिन्ताहतप्रभाम् । उवाच वचनं पपो रावणो रौक्षसेश्वरः ॥ ३४ ॥ अलं व्रीडेन वैदेहि धर्मलोपैकृतेन च ॥ आषयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति ॥ ३५ ॥ एतौ पादौ महान्निग्धौ शिरोभिः परिपीडितौ। प्रसादं कुरु मे क्षिग्रं वश्यो दासोऽहमस्मि ते ॥३६॥ त्वेनाभिषेकोदकेन छिन्ना सिक्ता ॥ २७ ॥ पुरा पूर्व-|बन्धः । त्वामभिगमिष्यति । अयं संबन्धः आर्षः जन्मनि । यहुष्कृतं कर्मास्ति तत् वनवासेन वनवा- | ऋषिप्रोक्तः । न त्वधम्र्य इत्यर्थः । अत्र नारदः–- सष्ठशेन । दत्तफलत्वात् गतं नष्टं ।। २८ । भूषणानि |* परपूर्वा:स्रियस्त्वन्य Iः सप्त प्रोक्ताः स्वयंभुवा च मुख्यानि सेवस्ख धारयेत्यर्थः ।। २९ । तरसा |पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा । कन्या बलेन ॥ विशालं वेशनयोग्यं ।“वेः शालच्छ-|वाक्षतयोनिर्वा पाणिग्रहणदूषिता । प्रथमा ॥ ३० पुनभूः ङ्कटचौ ? इत्यनेन शालच् प्रत्ययः । असंकोचन्याया -|प्रोक्ता पुन:संस्कारकर्मणा ।। देशधर्मानपेक्ष्य स्री द्यावदुपवेशेष्वसंभावनमुपवेशार्हमित्यर्थः ।। ३१ । न गुरुभियप्रदीयते। उत्पन्नसाहसाऽन्यस्मै सा द्वितीया भ्राजति न भासते ।। ३२ । वद्तीति सतिसप्तमी । पिधाय आच्छाद्य ।। ३३ ।॥ इवशब्दोऽवधारणे । यद्वा | प्रकीर्यते । मृते भर्तरि तु प्राप्ता देवरादीनपास्य या । उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता । प्राप्ता अस्वस्थामिव भूताविष्टामेिवेत्यर्थः ॥ ३४ ॥ हे वैदेहि | धर्मलोपकृतेन व्रीडेनालं व्रीडा माभूदित्यर्थः । कुत |देशाद्धनक्रीता क्षुत्पिपासातुरा च या। तवाहमित्युपग इत्यत्राह-आर्ष इति । यो दैवनिष्यन्दः दैवकृतसं- । ता सा चतुर्थी प्रकीर्तिता” इति ।। ३५ । एताविति शि० अभिषेकजलकृिन्ना अभिषेकजलैःस्रानोदकैः हिन्ना स्राता । तुष्टा लङ्काराज्यप्राप्याप्राप्तसंतोषाचत्वंमां लङ्कासंपतिं । रमयखयथेच्छेपालय । एतेनापहरणसमयादारभ्यतावत्कालपर्यन्तंस्रानं तयानकृतमितिसूचितम् ॥ २७ ॥ ती० सुकृतफलम पिसमर्पयति-दुष्कृतमिति । वनवासेन वनं जलं । जलमध्यस्थलङ्काद्वीपवासिना । मयेति शेषः । पुरायडुष्कृतं कर्म कृतमि तिशेषः । तद्वतं नष्टं । मदिष्टदेवतायास्तवदर्शनमात्रेणेतिशेषः । पुरामयासुकृतोयोधर्मस्तस्यफलंतेतुभ्यंनिवेदयामि । आपुहि गृहा णेत्यर्थः ॥ २८ ॥ ती० इहेति । मयासमर्पितानीतिशेषः । सह एकदैव ॥ २९ ॥ ती० पुष्पकमित्यादिश्लोकद्वयमेकंवाक्यं । अत्रपुष्पके मयासमर्पितेपुष्पकइत्यर्थः । सार्ध । सर्वसंपद्भिरितिशेषः । विहरख ३०-३४ अलंत्रीडेनेति ॥ ॥ ती० । वैदेहि धर्मलोपकृतेनालं । व्रीडामाभूदित्यर्थः । कुतइति चेत्. । दैवनिष्यन्दः दैवनिपातः यस्संबन्धःस्वामभिगमिष्यति सोयं दैवनिष्यन्दः आवयोर्निष्कारणस्संबन्धइतियावत् । आर्षः ऋषिदृष्टः । अनादिसिद्धइतियावत् । वस्तुतस्तु अलंत्रीडेनेति । भृत्यलक्षणविषयेत्रीडानोचितेत्यर्थ । कोवातोधर्मलोपोभविष्यति । । कुतःयोदैवनिष्यन्दः आवयोर्दैवेनसंपादितदासदास वद्रावः अयंसंबन्धः आर्षः अनादिसिद्धः । सएवत्वामभिगमिष्यति नतुनवीनः । अतोत्रीडामाभूदित्यर्थः । ति० हेदेवि त्वामभि त्वामुद्दिश्य । मयाक्रियमाणोनिष्पन्दः लेहबन्धः प्रार्थनारूपः । यश्चाग्रेभविष्यति सोयमार्षः ऋषिदृष्टएव । क्षत्रियाणामु चितत्वेनवेदोक्तएव । “बलात्कारेणराक्षसः'इति िववाहेषुस्मृल्यागणनात् । एवमुक्तिरपितमोगुणप्राधान्येनैव । कन्यायाबलात्कारे [ पा०] १ ड.-ट. यच्चतेसुकृतंकर्मतस्येह. २ क.-ट. सर्वाणिमाल्यानि. ३ ड. च. छ. झः अ. ट. तानिसेव. क निषेवय. ४ ख. चार्जितं. ५ ड. झ. अ. ट. रणे. ६ ख. ड-ट. द्विमानंमनोजवं ७ च. छ. पुष्पकेऽत्रमया. ८ ख झ. ट. मन्दमश्रूणि. ९ ङ. झ. ट. सीतांचिन्ता. क. च. छ. ज. दीनचित्तां. १० क. च. छ. ज. अ. सीतांरावणो. ग: ड. झ. ट. वीरोरावणो. ११ ख. ग. ड -ट. रजनीचरः. १२ ख. लोपेनतेनते. क. ग. ड .-ट. लोपकृतेनते. १३ झ देविनिष्पन्दो. १४ ख. ग. ड-ट. मयान्निग्धौ