सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५२] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १७९ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥३७ । तस्यास्तान्यमिवर्णानि भूषणानि महीतले । सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३८ ॥ तस्यास्तनान्तराद्वष्टो हारस्ताराधिपद्युतिः । वैदेह्या निपतन्भाति गङ्गेव गैगनाच्युता ॥ ३९ ॥ उत्पन्नवाताभिहता नानाद्विजगणायुताः ॥ मा भैरिति विधूताग्रा व्याजहुरिव पादपाः ॥ ४० ॥ नलिन्यो ध्वस्तकमलास्रस्तमीनजलेचराः ।। सखीमिव गेतोच्छासामन्वशोचन्त मैथिलीम् ॥ ४१ ॥ समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः । अन्वधावंस्तदा रोषात्सीतां छायानुगामिनः ॥ ४२ ॥ जलप्रपातास्रमुखाः शृङ्गेरुच्छ्तिर्बहवः । सीतायां हियमाणायां विक्रोशन्तीव पर्वताः ।। ४३ ॥ ह्रियमाणां तु वैदेहीं दृष्ट्रा दीनो दिवाकरः । प्रतिध्वस्तप्रभः श्रीमानासीत्पाण्डरमण्डलः ॥ ४४ ॥ नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता । यंत्र रामस्य वैदेहीं भैर्य हरति रावणः ।। इति सैर्वाणि भूतानि गणशः पर्यदेवयन् ॥ ४५ ॥ वित्रैस्तका दीनमुखा रुरुदुर्मुगपोतकाः ॥ उद्वीक्ष्योद्वीक्ष्य नयनैरैस्रपाताविलेक्षणाः ॥ ४६ ॥ सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः । विक्रोशन्तीं दृढं सीतां दृष्टा दुःखं तथा गताम् ॥ ४७ ॥ तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरखरम् । अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् ॥ ४८ ॥ सै तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् ॥ जहारात्मविनाशाय दैशग्रीवो मनखिनीम् ।। ४९ ॥ उत्पातसूचकातारा महोल्का ॥ ३७ ॥ भूषणानि | जलप्रपातरूपाण्यस्राणि मुखे येषां ते उच्छूितबाहवः उपात्तनूपुरादिभिन्नानि ॥ ३८ ॥ भाति भातिस्म | उन्नतबाहवः । विक्रोशन्तीव व्याक्रोशन्निव ।। ४३ ।। । ३९ ॥ उत्पन्नेति रावणवेगोत्पन्नेत्यर्थः । वातक- | श्रीमान् प्राप्तविषयशोक एव श्रीः ।। ४४ । नास्तीति म्पिताग्रत्वात् । पक्षिगणरववत्वाच विधूताग्रा: आ- | सार्धश्लोक एकान्वय । अनृशंसता द्या । यत्र श्वासनाय चलितशिरसः सन्त : । मा भैरिति व्याज- |यस्मात् । गणशः संघशः । पर्यदेवयन् व्यलपन् ।॥४५ ॥ हुरिव ।। ४० । गतोच्छासां गतप्राणां मूच्छितामिति | वित्रस्तका इति स्वार्थे कः । मृगपोतकाः मृगशाबाः । यावत् । तादृशीं सखीमिव मैथिलीमुद्दिश्य अशोचन्त | आविलं कलुषं ।। ४६ । सुप्रवेपितेत्यादिश्लोकद्वयमे अशोचन् । ध्वस्तकमलाः कान्तिहीना इत्यर्थः । त्रस्ताः | कान्वयं । तथा वाचामगोचरं दुःखं । धरणीतलं भीताः मीनाः मत्स्याः जलेचराः नक्रादयश्चयासुताः । | बहुशोऽवेक्षमाणां रामलक्ष्मणप्रत्याशयेति भाव त्रस्तेत्यादिना आकुलनेत्रत्वादिकमुच्यते ।। ४१ । तदा | ।। ४७-४८ । विप्रमृष्टं विलुलितं विशेषकं तिलकं व्याघ्राद्यः समन्तान्नानादेशात् अभिसम्पत्य आगत्य । | यस्यास्तां । “तमालपत्रतिलकचित्रकाणिविशेषकं रावणे रोषाच्छायानुसारिणः सन्तोऽन्वधावन् ॥४२॥ | इत्यमरः । मनस्विनीं दृढमनस्कां पतिव्रतामित्यर्थ

ति० तांसीतामित्यन्वयः । अत्रप्रकरणेवारंवारंवैश्रवणानुजत्वोक्तयाईदृशक्रियायाअत्यनौचित्यप्रदर्शनेनशीघ्रफलदखंसूचयति ॥ ३७ ॥ इतिद्विपञ्चाशस्सर्गः ॥ ५२ ॥ [ पा०] १ ख. ड. झ. ण्यवशीर्यन्त. २ ख. ग. ड. ट. स्तनान्तरभ्रष्टो. ३ ड. झ. ट. गगनच्युता . ४ ख. ग ड.-ट. उत्पातवाताभि. ५ क. ख. ग. ड. झ. ट. गतोत्साहांशोचन्तीवस्म. च. छ. ज. गतोच्छासांशोचन्तीहस. ६ ख द्विपा ७ च. छ. ज. अ. स्तोरोषात्. ८ ख. सीतांचाथानु. ड. छ. झ. अ. ट. सीताच्छायानु. ९ घ. ड. झ. ट बाहुभिः. १० क. ख. ग. ड.-ट. प्रविध्वस्त. ११ ख. प्रियांरामस्य. १२ ड .-ट. सीतां. १३ ड.-ट. भूतानिसर्वणि १४ क. ख. घ. वित्रस्ताङ्गा . १५ च. छ. ज. अ. रश्रु. ड. झ. ट . भैयादिवविलक्षणैः. १६ क. दुःखसमाहृतां. ' १७ क ड.-ट. मधुरखरां. १८ छ. ज. धरणीतले, १९ ख. छ. सीतामाकुल. २० क. दशग्रीवस्तपखिनीं. ख. दशग्रीवोयशखिनीं वा, रा. ११०