सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ शुलैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् । तस्यास्तद्विमलं वक्रमाकाशे रावणाङ्कगम् ॥ २६ ॥ रुदितं व्यपमृष्टास्र चन्द्रवत्प्रियदर्शनम् । सुनासं चैारु ताम्रोष्ठमाकाशे हाटकप्रभम् ॥ २७ ॥ रॉक्षसेन समाधूतं तस्यास्तद्वदनं शुभम् । शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥ २८ ॥ सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं मैणिमिवाश्रिता ॥२९॥ सा पैद्मगौरी हेमाभा रावणं जनकात्मजा ।। विद्युद्धनमिवाविश्य शुशुभे तप्तभूषणा ॥ ३० ॥ तैरुप्रवालरक्ता सा नीलाङ्ग राक्षसेश्वरम् ॥ प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ ३१ ॥ तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः ॥ बैभौ सचपलो नीलः सघोष इव तोयदः ॥ ३२ ॥ उत्तमाङ्गायुता तस्याः पुष्पवृष्टिः समन्ततः ॥ सीताया ह्रियमाणायाः पपात धरणीतले ॥ ३३ ॥ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः ॥ समाधूता दशग्रीवं पुनरेवैभ्यवर्तत ॥ ३४ ॥ अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् ॥ नक्षत्रमाला विमला "मेरुं नगमिवोन्नतम् ॥ ३५ ॥ घरणात्रूपुरं भ्रष्ट वैदेह्या रलभूषितम् । विद्युन्मण्डलसङ्काशं पपात मधुरखनम् ॥ ३६ ॥ अत्रणे निर्दोषं ॥ २५ ॥-शुछैरिति । न शुशुभ इति |णा तपनीयभूषणा । विद्युदिव सीता तस्मिन् क्षणं वक्ष्यमाणमनुषज्यते । रावणाङ्कगं सत् न शुशुभे । | स्थितापि सौहृदं नाकाङ्कतेत्यर्थः ॥ ३० ॥ तरुविशेषप्र अननुरूपत्वादिति भावः ।। २६ । रुदितं रोद्नवत् । | वालवत् रक्ता पीतवर्णा । * तेन रक्तं रागात् अतएव व्यपमृष्टास्र अनिवृत्ताश्रुकं । हाटकप्रभं हि- | इत्यत्र रागशब्दोहि वर्णमात्रे प्रयुक्तः । कक्ष्या इभ रण्यंप्रभं “हिरण्यं हेम हाटकं’’इत्यमरः । पूर्व मनोज्ञे | बन्धनी । यथा कक्ष्या गजगता गजं यन्तुर्निग्राह्य मुखं इदानीं रुदितादिमत्वान्नशुशुभ इति भावः ॥२७॥ | करोति तथेयं रावणं प्राप्य रामनिग्राह्यमकरोदिति राक्षसेन निमित्तेन समाधूतं भयकम्पितं ।। २८ । | भावः ।। ३१ । सचपलः सविद्युत् । यथा सगर्जितो रॉक्षसाधिपमाश्रिता सा सीता नीलं मणिमाश्रिता |मेघ आशु निस्सारो भविष्यति तथेति भावः ।। ३२॥ काञ्चनी काञ्चनमयी । काञ्ची मेखलेव शुशुभे । | उत्तमाङ्गात् शिरसः ॥३३॥ सा पुष्पवृष्टिः रावणवेगेन रंजतमेव नीलरत्रस्य परभागकरमिति प्रसिद्धिः । तेन ! रांवणवेगजनितवातेन । समाधूता पुनर्दशग्रीवमेव काञ्चनस्य नीलमणिशोभातिरस्कारकत्वात् शुशुभ ! अभ्यवर्तत अभितः प्रावर्तिष्ठ । अनेन रावणस्य त्वरि इति व्यतिरेकोत्तया न शुशुभ इत्यर्थः । नेत्यनुषङ्गो वा । तगमनमुक्तम् ।। ३४ । उक्तां पुष्पवृष्टिं वर्णयति ॥ २९ ॥ पद्मगौरी पद्मवत्पीतवर्णा । अनेन सुकुमा- | अभ्यवर्ततेति । धारा पङ्गिः ।। ३५ ॥ चरणादिति रवर्णतोक्ता । हेमाभेत्यनेन स्थिरवर्णतोक्ता । तप्तभूष-| वामचरणादित्यर्थः । भ्रष्टं शिथिलं पपात ।। ३६ ॥ ति० अभूत्सचपलोनीलइतिपाठे चपला विद्युत् । तयासहितोघोषवान्मेघइवाभूदित्यर्थः ॥ ३२ ॥ ति० उत्तमाङ्गेति । मातस्खया संपादितोस्मन्मनोरथइति हर्षाद्देवैः क्रियमाणापुष्पवृष्टिस्तदुत्तमाङ्गाच्युता तत्कालेभूमौपपातेतिकतकः । वस्तुतोरावणसंनिधौ देवानांतथावीर्यासंभवात् उत्तमाङ्गे धृतपुष्पाणां तद्वेगेन ततश्रुत्या उत्तमाङ्गाच्युतेत्युक्तं । अतएवाग्रे भूमौपुष्पयुर्तमार्गदृष्टा रामोवक्ष्यति– “ अभिजानामिपुष्पाणितानीमानीहलक्ष्मण । अपिनद्धानिवैदेह्यामयादत्तानिकानने' इति ॥ ३३ ॥ [ पा० ] १ क. ख. ग. च. छ. ज. ज. स्तत्सुनसं. ड. झ.ट. स्सुनयनं. २ क. ग. सुनेत्रं. ३ ख. च. छ. ज. अ चारुदन्तोष्ठं. ४ क.-ट. राक्षसेन्द्रसमा. ५ ख. नीलाभं. ६ ड. च. छ. झ. प्र. ट. गजमिवा. ७ ड. झ. ट. पद्मपीता ग. पद्मगैौरा. ८ अयंश्लोकः क.-ट. पुस्तकेषु. चरणान्नपुरमितिश्लोकात्परं तांमहोल्कामितिश्लोकात्पूर्वेदृश्यते . ९ क ख. ग. ड.-ट, राक्षसेश्वरः, १० .ख. .-ट. बभूवविमलो. ११ ग. ड .-झ. ट. उत्तमाङ्गच्युता. १२ ख. पृथिवीतले क्रटुः १३ ख. रेवाभ्यधावत. घ, रेवाभ्यवर्षत . १४ च. छ. ज. अत्र . मेरुशशृङ्गमिवोत्तमं: ख. ग. ड. झ. ट . मेरुनगमिवोत्तमं १५ ड. झ. ट. धरणीतले. ख. अ. मधुरखरं .