सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० श्रीमद्वाल्मीकिरामायणम् । ततस्तु सा चारुदती शुचिसिता विनाकृता बन्धुजनेन मैथिली । अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्रा भयभारपीडिता ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ त्रिपञ्चाशः सर्गः ॥ ५३ रावणेनगगनमार्गेणनीयमानयासीतयामध्येमार्गबहुधातद्भर्हणम् ॥ १ ॥ [ आरण्यकाण्डम् ३ खमुत्पतन्तं तं दृष्टा मैथिली जनकात्मजा ।। दुःखिता परमोद्विग्रा भये महति वर्तिनी ॥ १ ॥ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।। रुदन्ती करुणं सीता हियमाणेदमब्रवीत् ।। २. ।। न व्यैपत्रपसे नीच कर्मणाऽनेन रावण ॥ ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ।। ३ ।। त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया ।। ४ ।। यो हि मामुद्यतस्रातुं सोप्ययं विनिपातितः । गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ।।.५ ।। परमं खलु ते वीर्यं दृश्यते राक्षसाधम । विश्राव्य नामधेयं हि युद्धेनासि जिता त्वया ॥ ६ ॥ ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे । स्त्रियाश्च हरणं नीच हिते तु परस्य च ।। ७ ।। कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ ८ ॥ धित्ते शैौर्य च सत्त्वं च यत्वं कथितवांस्तदा ।। कुलाक्रोशकरं लोके धिक्क्त चारित्रमीदृशम् ॥ ९॥ ॥ ४९ ॥ शुचिस्मितेति भूतपूर्वाभिप्रायेण स्वाभावि- | इतिव्यङ्गयोक्तिः । अतिवृद्धं हत्वा शूरोहमिति मन्यस कहसितत्वाद्वा । विवर्णवक्रा बभूवेतिशेषः ।। ५० । | इतिभावः ॥ ५ । परममिति सोलुण्ठनं वचनं अति इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | नीचमित्यर्थः । तत्रहेतुमाह-विश्राव्येति । हि यस्मा रन्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विपञ्चाशः | त्स्वनामधेयं विश्राव्य अहं रावणोस्मीति स्वनाम प्र सर्गः ।। ५२ ख्याप्य युद्धेनास्म्यहं जितेति व्यतिरेकोक्तिः । यद्वा ते परमं अवीर्य झुबत्व हि । यस्माद्युद्धे न जितास्मि अथ सीता रावणस्य चौर्यवृत्त्यादिकं बहुशो |॥ ६ । रहिते स्वामिरहितप्रदेशे । परस्यस्त्रियाः हर निन्दति-खमित्यादिना । दुःखिता बभूवेति शेषः । | णरूपमीदृशं गर्हितं निन्दितं कर्म कृत्वा कथं नलज्जसे परमोद्विमा कम्पिता । ओवेिजी भयचलनयोरित्यू |। ७ । शौण्डीर्यमानिनः तव कर्म कुत्सितं सुनृशंसं स्मान्निष्ठा । वर्तिनी वर्तमाना ।। १ । रोषवद्रोदनमपि रक्तिमहेतुः ॥ २ ॥ नीचेति संबोधनं । न व्यपत्रपसे | ।।८। तदा हरण अधर्मिष्ठं च कथयिष्यन्तीत्यन्वय न लज्जसे। विरहितां रामलक्ष्मणाभ्यामिति शेषः ।।३ काले। यच्छौर्य सत्त्वं बलं च कथितवानसि तद्विक । हर्तुमामिति शेषः । अपवाहितः अपनीतः । मृगरूपेण | * उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः’ इत्यादि मायया मायारूपमृगेणेत्यर्थः ।। ४ । पुराणो वृद्ध ! त्वदुक्तमनृतप्रलपनमित्यर्थः । कुलाक्रोशकरं कुलनि ति० वर्तिनीत्यसुप्यपिणिनिराधैः । स० अभयेरामेसदावर्तिन्यपिइदानींपरमोद्विग्रासतीदुःखिताभूत् । यद्वा महतिभयेअपरमो द्विमापि इदानींदुःखिता । यद्वा अमेनगल्याहतौ रामवियोगेवर्ततइतिथा । एतत्पक्षणिनेरार्षलखं नकल्पनीयं ॥ १ ॥ स० नीचेति कर्मविशेषर्णसंबुध्यन्तंच ॥ ३ ॥ ति० स्त्रियाहरणमेवगर्हितं । राक्षसादिविवाहानांशात्रेगर्हितत्वात् । तत्रापिपरस्य विवाहितायाः । [पा० ] १ ख. सीतारुदती. २ ख. घ . ह्यपत्रपसे. ३ ख. भत्रीविरहितां. ४ ख. ग. ड.—ट. योमां. ५ ख. यत्त्वयैवहि ६ ख. युद्धेनापहृता. ७ क. घ. ड. झ. ट. स्त्रियाश्चाहरणं. ८ क. ख. ग. ड. छ. झ. अ. ट. रहिते च. घ. रहितेहि. ९ व छ. ज. अ. वीर्यचशौर्यच. १० ख. . ड. झ. ट, यत्त्वयाकथितंतदा यत्त्वयाकथितंमम