सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीमद्वाल [ आरण्यकाण्डम् ३ अभिषेकाय तु पितुः समीपं राममागतम् । कैकेयी मम भर्तारमित्युवाच धृतं वचः ॥ १३ ॥ तव पित्रा समाज्ञतं ममेदं शृणु राघव । भरताय प्रदातव्यमिदं राज्यमकण्टकम् ।। १४ ।। त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च । वने प्रव्रज काकुत्स्थ पितरं मोचैयानृतात् ॥ १५ ।। तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः ॥ चकार तैद्वचस्तस्या मैम भर्ता दृढव्रतः ॥ १६ ॥ दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतमू। एतब्राह्मण रामस्य ध्रुवं व्रतमनुत्तमम् ।। १७ ।। तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् । रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ॥ १८ ॥ संभ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः । अन्वगच्छद्वनुष्पाणिः प्रव्रजन्तं मया सह ।। १९ ।। जटी तापसरूपेण मया सह सहानुजः । प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ॥ २० ॥ ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः ॥ विचैराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ॥ २१ ॥ समाश्वस मुहूर्त तु शक्यं वस्तुमिह त्वया ॥ आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् । [रुरून् गोधान्वराहांश्च हत्वाऽऽदौयामिषान्बहून् ] ॥ २२ ॥ स त्वं नाम च गोत्रं च कुंलं चाचक्ष्व तत्त्वतः । एकश्च दण्डकारण्ये किमर्थ चरसि द्विज ॥२३॥ एवं बुवन्त्यां सीतायां रीमपत्यां महाबलः । प्रत्युवाचोत्तरं तीत्रं रावणो रौक्षसाधिपः ॥ २४ ॥ प्रतिज्ञाभङ्ग कर्तुमक्षमो नाभ्यषेचयदित्यर्थः ।। १२॥ | रोपसंग्रहार्थत्वाद्वा किपू ।। १८ । मया सह अन्वग सामान्यत आह्वानेनाभिषेकाय भवितुमर्हति मदाह्वान -|च्छदित्यन्वयः ।। १९ । तापसरूपस्यानेकरूपत्वाज्ज मित्यागतमित्यर्थः । धृतं धैर्ययुक्तमिति क्रियाविशेषणं | टीति विशेषयति ।। २० । कृते प्रयोजनाय । क्रियते ॥ १३ ॥ तवेत्यादिश्लोकद्वयमेकान्वयं । त्वद्विषये | संपाद्यत इति कृत्। संपदादित्वात् किप् । गम्भीरं पित्रा समाज्ञप्त समाज्ञापनं । मम मत्तः । शृणु । इदं | दुष्प्रवेशं । ओजसा बलेन। “ओजो दीप्तौ बले-'इ राज्यं भरताय प्रदातव्यं तद्र्थ त्वयाः नवपश्वच | त्यमरः ॥ २१ । समाश्वस समाश्वसिहि विश्रान्ति वर्षाणि चतुर्दशवर्षीणीत्यर्थः । वने वस्तव्यं तदर्थे | कुर्वित्यर्थः । वस्तुं स्थातुं । शक्यं पवित्रदेशत्वादिति प्रव्रज अनृतात् प्रतिज्ञाभङ्गरूपात् ।। १४-१५ ।॥ | भावः । पुष्कलं समग्रं ॥ २२ । स त्वं एवं समाश्ध अकुतोभयः राज्यत्यागवनवासाभ्यां भयरहितः | स्तस्त्वं । कुलं गृहं । “कुलमन्वयसंघातगृहपर्याश्रमेष्व ॥१६।। दृढव्रत इत्युक्तमुपपादयति-दद्यादिति । ध्रुवं | पि -' इति निघण्टुः । ननु संन्यासिनं प्रति कुल निश्चलं । अनुत्तमं अवश्यपरिपालनीयं ।। १७ ॥ | गोत्रप्रश्रोनुपपन्न: एकाकितयारण्ये संचारश्च यतेर्धर्म द्वयोर्मात्रोरपत्यं पुमान् द्वैमात्रः । अण् प्रत्ययः । |एव अतोसङ्गत इव प्रतिभातीति चेत् उच्यते । मातुरुत्सङ्खया-' इत्युदादेशाभाव आर्षः। गुर्वे- | पूर्वाश्रमनामगोत्रप्रश्रोयं । * भिक्षार्थे ग्रामं प्रवि क्षरं च छान्दसम् । अरिहेतिछन्दोवद्भावात् * बहुलं |शेत्’ इति श्रुत्या भिक्षोग्रमसमीपारण्ये वस्तव्यं नतु छन्दसि ?” इति सूत्रेण ब्रह्मादिभिन्नेप्युपपदे किप् । | ग्रामप्रसङ्गरहितेरण्य इति कथं भवान् भिक्षाप्रद अन्येभ्योपि दृश्यते ?' इत्यत्र दृशिग्रहणस्य विध्यन्त| जनरहितेचरतीति प्रश् उपपद्यते ।। २३ ॥ आत्मवै तनि० दद्यादित्यनेन अर्थिनांयावदपेक्षितंदानंविवक्षितं । नप्रतिगृह्णीयादित्यनेनावाप्तसमस्तकामत्वंव्यज्यते ॥ १७ ।। ती० द्वैमात्रः द्वयोर्मात्रोरपत्यं सापत्रीकमातुःपुत्रइत्यर्थः । ति० वैमात्रः शुभ्रादिषुविमातृशब्दपाठेप्यार्षोंऽण् । असहोदरोभ्रा तेत्यर्थः । विभिन्नायामातुरपत्यंवैमात्रः ॥ १८ ॥ स० वन्यंफलाद्यादाय आमिषमादायेति वैलक्षण्यद्योतनायद्विवारमुक्तिः । [पा० ] १ क. ग. च. छ. ज. अ. दृढं. ख. ड. झ. ट. दुतं. २ क–ट. खयातु. ३ ग. मोचयत्वृणात्. ४ ड. झ. ट तथेत्युवाच. ५ च. छ. ज. अ. वचनंतस्या ड, इ. ट. तद्वच३श्रुखा. ६ क• ख. ग. ड. झ. ट. भतोमम. ७ ख. घ अ. ट. व्रतंधुवं. झ. व्रतंधृतं. ८ ड. झ-ठ. वैमात्रो. ९ च. छ. ज. ज. तद्भाता. १० ड. झ. ट. ब्रह्मचारी, ११ क. धर्मयु क्तो. १२ ग. डः -ट. दृढव्रतः. १३ ख. ग. विचरामो. १४ इदमर्ध ख. ड. झ. ट. पाठेषुदृश्यते. १५ ख. ड. झ. ट यामिर्षबहु. १६ ख. ग. ड. झ. ट. कुलमाचक्ष्व. १७ च. छ, ज. दण्डकारण्यं. १८ ङ. राजपत्यां. १९ ख. राक्षसेश्वर