सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १५७ नाद्य भोक्ष्ये न च स्वप्स्ये न पाये च कैथंचन । एष मे जीवितस्यान्तो रामो येद्यभिषिच्यते ॥ ८ ॥ इति ब्रुवाणां कैकेयीं श्वशुरो मे स मैानदः । अयाचतार्थेरन्वथैर्न च याञ्जां चकार सा ॥ ९ ॥ मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ १० ॥ रामेति प्रथितो लोके गुणवान्सत्ववाञ्शुचिः ॥ विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥ ११ ॥ कॅामार्तस्तु महातेजाः पिता दशरथः खयम् । कैकेय्याः प्रियकामार्थ तं रामं नाभ्यषेचयत् ॥ १२ ॥ वरावयाचत ॥ ७ ॥ पास्य इत्यात्मनेपदमार्षम् । एष: | दश वत्सराः पञ्चवट्यां त्रयः वनवासस्य चतुर्दशे वर्षे अभिषेकः ॥ ८ ॥ मानदः बहुमानप्रदः । अन्वर्थेः | सीताहरणं । सीतायाश्च भूगर्भादाविर्भावानन्तरं मि अर्थानुगतैः सप्रयोजनैरिति यावत् । उपभोगक्षमैरि-|थिलायां षट् संवत्सराः ततो विवाहानन्तरमयो त्यर्थः । अथैः सुवर्णरन्नादिभिः । कैकेयीमयाचत |ध्यायां द्वादश इत्येवमष्टादश वर्षा गता वनवासारम्भ वरद्वयप्रतिनिधित्वेनैतानर्थान्प्रतिगृहाणेति प्रार्थयामा- | इत्युक्तं । विस्तरेणायमर्थ * ऊनषोडशवर्षोंमे सेत्यर्थः । सा तां याचां न चकार नाङ्गीचकार | इत्यत्र प्रत्यपादि । इदानीं तु रामः अष्टत्रिंशद्वर्षः मम ।। ९ । वस्तुतो मम भर्ता प्रव्राजनायोग्यः बालत्वा- | त्वेकत्रिंशद्वर्षा[ः गताः । इदानीं तु द्वात्रिंशो वर्षों दुणवत्त्वाचेत्याह-मम भर्तेति । पश्चोत्तरा विंशति: | वर्तते । अस्मिञ्श्लोके मम भर्तेत्यत्र भकारो गायत्र्या पञ्चविंशतिः वयसा पञ्चविंशतिवर्षाण्यर्हतीति पञ्च- | नवमाक्षरं । अष्टसहस्रश्लोक गताः ।। १ विंशकः । “विंशतित्रिंशद्भयांडूवुनसंज्ञायां ” इत्या-| वनवासायोग्यं वय इत्युक्त्वां गुणवत्तया प्रव्राजना हयो ड्बुन्प्रत्ययः । “संख्यापूर्वपदानां तद्न्तग्रहण- | नर्हत्वमाह-रामेतीति । गुणवान् सौशील्यवान् मलुकि ? इति तदन्तविधिः। पञ्चविंशतिवर्ष इत्यर्थः । |।। ११ । एवंभूतस्य प्रव्राजनं दशरथदोषकृतभिल्याह वय:परिमाणं वननिर्गमनकालिकं । मम जन्मनि |-कामार्त इति । नाभ्यषेचयत् कैकेयीसंमतिं विनेति सति वर्षाण्यष्टादशेति गण्यते । रामस्य जन्मारभ्य | शेषः । तत्र हेतुः-प्रियकामार्थमिति । प्रियकरण द्वादशे वर्षे विश्वामित्रागमनं । तदनन्तरं वैदेह्या सह | कामाय प्रतिज्ञातकैकेयीप्रियकरणनिर्वाहायेत्यर्थः । नगरे द्वादशवर्षाणि वासं कृतवान् । ततः परं त्रयो- | तव प्रियं करिष्यामीति प्रथमप्रतिज्ञाकरणे हेतु दृशे वर्षे यौवराज्याभिषेकारम्भः । ततश्च वनप्रवेशस- | कामार्त इति । कामार्ततया प्रथमं तव यत्प्रियं तत्क मये रामः पञ्चविंशतिवर्षार्हः । ततो मुनीनामाश्रमेषु | रिष्यामीति प्रतिज्ञाय पश्चाद्रामप्रव्राजनेतया वृते

ति० वयसापञ्चविंशकः । वननिर्गमनकालइतिशेषः । नन्विदमयुक्त-ऊनषोडशवर्षेयमिति विश्वामित्रंप्रतिदशरथोक्तः उषि खाद्वादशसमाइत्यत्रोक्तश्चतिचेन्न । अल्पान्तरखात्। अतितरुणावस्थायामपिराज्यंत्यक्तवानित्यर्थेतात्पर्येणास्थयातथोक्तः । यद्वाऽति क्रान्तपञ्चविंशकइत्यर्थः । ममभर्तावयसा महातेजाः । अतितरुणइत्यर्थः । पञ्चविंशकः साङ्गयसिद्धंपञ्चविंशंतखंचैतन्यंसोयमेव । एतचैत्यन्येनैवजगद्याप्तं । नततोऽधिकंकिञ्चिदस्तीतिसूचयितुंतथोक्तिरितिखं । ममजन्मतोवनप्रवेशसमये अतीतानीत्यर्थः । गण्यतइत्यार्षमेकखं । ममपञ्चतन्मात्रपञ्चमहाभूतपञ्चेन्द्रियाहङ्कारबुद्धिमनोरूपाण्यष्टादशवर्षाणिपर्वणि जन्मनि कार्येगण्यन्तइति तन्मूलीभूता प्रकृतिरहमितिसूचितम् । स० वयसापञ्चविंशकः तदानीं । यदत्रवक्तव्यंतदुक्तमयोध्याकाण्डे । एतज्जन्मनि ममवर्षाण्यष्टादशेति गण्यते गण्यन्ते । यद्वा जन्मेतिद्वितीयान्तं । आरभ्येतिशेषः । जन्मारभ्य ममवर्षाण्यष्टादशेत्यन्वयः । लोकेयोरामेतिप्रथितोनिगण्यते प्रथमतश्शरेषुयश्चगुणवान् इति यच्छब्दाध्याहारेण एतच्छोकस्य कैकेय्याःप्रियकामार्थराममि त्यत्रल्यतच्छब्देनान्वयः । एतादृशगुणवन्तमपिरामंकामार्तस्सन्नाभ्यषेचयदिति स्तोतुंरामं प्रवृत्तत्वादनयोश्लोकयोर्नासंगतिरिति बोध्यं ॥ शि० वयसापञ्चविंशकः पञ्चविंशेनयुक्ताः काः त्रयोयस्यसः अष्टाविंशतिवार्षिकइत्यर्थः । अयोध्यातोनिर्गमनसमये इतिशेषः । अतएव “ऊनषोडशवर्षोंमे रामोराजीवलोचनः' इतिविश्वामित्रंप्रतिदशरथोक्तया “उषित्वाद्वादशसमा इक्ष्वाकूणां निवेशने’ इति रावणंप्रतिसीतोक्तयाच सिद्धस्य वनप्रवेशसमये अष्टाविंशतिवार्षिकत्वस्य नापलापः । निरूपितंचैतत् “ऊनषो डशवर्षोंमे' इत्यत्रल्यव्याख्याने । ममजन्मनि प्रादुर्भावेसतितु अष्टादशवर्षाणिगण्यन्ते । अयोध्यातोनिर्गमनसमये अष्टादशवर्षा णिमेव्यतीतानीत्यर्थः ॥ १० ॥ शि० कामार्तः कामेनकिञ्चिद्विषयकेच्छया आतयुक्तः ॥ १२ ॥ [ पा० 1 १ क. ख. ग. ड. च. ज-ट. कदाचन. २ ड. झ. ट. यदभिषिच्यते. ३.ड. झ. ट. पार्थिवः. ४ ड. झ वाञ्शुचि ५ च. छ. ज. ल. कामार्तश्च. ख. कामार्थेच. ६ ड. झ. ट. महाराजः. ख. महाबाहु