सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ततः पश्चान्महातेजा नाराचान्भास्करोपमान् । जिघांसू राक्षसं कुद्धस्रयोदश समाददे ॥ २८ ॥ ततोस्य युगमेकेन चतुर्भिश्चतुरो हयान् ॥ षष्ठेन तु शिरः सङ्खये खैरस्य रथसारथेः ॥ २९ ॥ त्रिभिंत्रिवेणु बलवान्द्वाभ्यामक्षं महाबलः ।। द्वादशेन तु बाणेन खरस्य संशरं धनुः ॥ ३० ॥ छित्त्वा वन्ननिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ ३१ ॥ प्रभेन्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ।। ३२ ।। तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । अंपूजयन्प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ एकोनत्रिंशः सर्गः ॥ २९ ॥ रामेण खरंप्रति सगर्हर्णवीरवादः ॥ १ ॥ तथा सगर्हणंसवीरवादं खरप्रक्षिप्तायागदाया बाणैर्बहुधाखण्डनम् ॥ २ खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्व महातेजाः परुषं वाक्यमब्रवीत् ।। १ ।। गजाश्वरथसंबाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ २ ॥ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोपि न तिष्ठति ॥ ३ ॥ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । तीक्ष्णं सर्वजनो हन्ति सर्प दुष्टमिवागतम् ।। ४ ।। कारमाह-शिरसीत्यादिना । द्वाभ्यामिति। बाह्वोरिति |द्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड एकैकस्य बाहोरेकैकेनेत्यर्थः । चन्द्रार्धवत्रै: । अर्धच - | व्याख्याने अष्टाविंशः सर्गः ।। २८ ।। न्द्राकारमुखैरित्यर्थः ।॥ २७ । त्रयोदश नाराचान् समादद इत्यन्वयः । अन्तिमपादे त्रयोदशशराञ्शि- | अहंकारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । तानिति पाठे मुमोचेति क्रियाध्याहार्या ।। २८ । गदां खरस्य निर्भिद्य राजन्तं राममाश्रये। सर्वसाधन त्रयोदशानां विनियोगमाह--ततोस्येत्यादिना । |वैकल्येन खरस्यानुकूल्यमपि भवेदिति तचित्तपरी छित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र संबध्यते । क्षार्थमाह-खरं त्वित्यादिना । मृदुपूर्व न्यायावल त्रिवेणुनर्नाम रथमुखस्थो युगाधारदण्डः । प्रहसन्निव |म्बनेनोक्तं । परुषं मर्मोद्धाटनरूपत्वात् ।। १ । ति लीलयेत्यर्थ । । २९ ॥ ३० ॥ ३१ ।। अवपुत्य |ष्ठता अधिपतित्वेन तिष्ठतेत्यर्थः ।। २ । मृदुपूर्वत्व रथात्समुलङ्कय ।। ३२ । तत्कर्म खरभङ्गकर्म । अपू-|सिद्धये लोकन्यायमाह-उद्वेजनीय इति । उद्वेज जयन् अस्तुवन् । समेत्य समूहीभूय । समेताः आ-|नीयः उद्वेजकः । नृशंसो घातुकः । एवंविधो गताः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- | लोकानामीश्वरोपि न तिष्ठति न जीवेत् । किंपुन ति० भास्करोपमानित्यस्य गृहीत्वेतिशेषः ॥ २८ ॥ शिा० रथस्य युगं रथाङ्गं । यद्यपि “युगोरथहलाद्यज्ञे' इतिकोशाद्युगे नैव रथाङ्गग्रहणेसिद्धे रथस्यति निरर्थकं । तथापि स्पष्टतइतराङ्गव्यावृत्तये तदुपात्तं । अन्वयसुतु विशेषणाविवक्षया ॥ २९ ॥ स० कर्म समेत्य ज्ञात्वा अपूजयन्नित्यन्वयः ॥ ३३ ॥ इत्यष्टाविंशस्सर्गः ॥ २८ ॥ स० मृदुपूर्वे शब्दतः । परुषं अर्थतः ॥ १ ॥ ति० त्वत्कृतान्यायेनायंतवनाशइत्याह-गजेत्यादि । स० तिष्ठता त्वया ॥ २ ॥ ति० नतिष्ठति नचिरंतिष्ठति । स० उद्वेजनीयः जनकतासंबन्धेनभयवानित्यर्थः । सर्वजनः अपकृतानपकृतजनः । ३॥ [ पा०] १ ड. झ. अ. ट. जघान. २ ग. समादिशत्. क. ख. घ.-ट. शिलाशितान्. ३ ड. झ. अ. ट. रथस्य. ४ क ड.-ट. चतुर्भिःशबलान्हयान्. ५ क. ड .-ट. षष्ठेनच. ६ ड. झ. अ. ट. चिच्छेदखरसारथेः. ७ ग. ड. झ. अ. ट. त्रिवेणून. ८ ड, झ. ल. ट. सकरं. ९ घ. च. छ. ज. अ. सभमधन्वा. ख. प्रभिन्नधन्वा , १० ख. ग. आपूजयन् ११ ङ. झ. ट. तेदारुणै