सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते । भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥५॥ वसतो दण्डकारण्ये तापसान्धर्मचारिणः ॥ किंनु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस ॥ ६ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ॥ ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव दुमाः ॥ ७॥ अवश्यं लभते जैन्तुः फलं पापस्य कर्मणः ।। घोरं पर्यागते काले दुमाः पुष्पमिवार्तवम् ॥ ८ नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् ॥ सविषाणामिवान्नानां भुक्तानां क्षणदाचर ।। ९ पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ॥ अहमासादितो रोज्ञा प्राणान्हन्तुं निशाचर ॥ १ अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः । विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥११ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ।। १२ अद्य स्वां पतितं बाणैः पश्यन्तु परमर्षयः ॥ निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ १३ प्रहर स्वं यथाकामं कुरु यतं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ १४ । एवमुक्तस्तु रामेण कुद्धः संरक्तलोचनः ॥ प्रत्युवाच खैरो रामं प्रहसन्क्रोधमूर्चिछतः ॥ १५ ॥ ३ । सर्वेजन इति दयालुर- | क्षिप्रमेव विनश्यन्तीत्य पापस्य कर्ता पीति भाष ४ ॥ लोभात् लब्धस्य त्यागासहिष्णु-|जन्तुः काले प्राप्त अवश्यं घोरं दुःखरूपं फलं लभते तया । कामात् अपूवलाभच्छया। न बुध्यतं नपूञ्चा- | ऋतुलक्षणे काले पर्यागते प्राप्त आर्तवं तत्तदृतुप्राप्त तापं करोतीत्यर्थः । भ्रष्टः ऐश्वर्याद्धष्टः । तस्य कर्मणः। |पुष्पमिव ॥८॥ न चिरादित्येकं पदं अविलम्बेनेत्य अन्तं फलं । पश्यति अनुभवति । कथमिध करकात् । अत्र पुरुषेणेति शेष पापानां अत्युत्कटानामि ब्राह्मणीव । करकाः वर्षोंपलाः । “वर्षोंपलस्तु करक ९ । एवं मृदुपूर्वमुक्त्वा परुषमाह-पाप इत्यमरः। तानतीति करकातू । ाह्मणी रक्तपुच्छिका |मित्यादिना । आसादितः प्राप्तोस्मि। आगमने हेतुमाह ब्राह्मणी रक्तपुच्छिका' इति निघण्टु राज्ञेति ॥ १० ॥ मया मुक्ताः शराः त्वां विदार्य क्षणं विषभक्षणषन्मारकमिति प्रसिद्धिः । यथा ब्राह्मणी स्वमारकं कर्म स्वयमेव करोति तथा त्वमपी निपतिष्यन्ति प्रवेक्ष्यन्ति । यथा पन्नगाः सपः । यथैः ॥५॥ किं पापं मया कृतमित्यत्राह-वसत इति वल्मीकं प्रविशन्ति तथा ॥ ११ ॥ ताननुगमिष्यसीति ॥६॥ ननु तर्हि कथं पापिनोपि बहवो जीवन्तीत्यत्राह |पापिनामपि समरे हतानां स्वर्गसंभवादिति भाव न चिरमिति। केवलपापिनो जन्मान्तरे फलं भुञ्जते ।। १२ । निरयस्थं नरकसदृशं दुःखं भूमौ पतित्वा क्रूरास्तु पुण्यलेशेन ऐश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति |ऽनुभवन्तमित्यर्थ १३ ॥ तालफलं यथेत्यनेननाना कतक० एवंयःकर्मकरणकाले नाशकमिदमितिनबुध्यते तस्यतत्कर्मप्राप्त अन्तं नाशं लोकोहृष्टस्सन्पश्यतीत्यर्थ पानिकुर्वाणः यःभ्रष्टः नबुध्यते मयेदंकृतमिति सः तस्य पापस्यसकाशात् अन्तं खनाशं पश्यति । कस्मात्केव करकाड्राह्म णीव वर्षोंपलतुकरका ?' इत्यमरव्याख्यानावसरे “ वर्षोंपलतुकरकाकरकोपिचदृश्यत ?” इतिभानुदीक्षिताभिधानात्करक शब्दः पुंलिङ्गोप्यस्ति ॥ ५ ॥ ति० घोरं कर्मण:फलंभवतीतिशेष अतोहेतोरहंराजा दुष्टनिप्रहाधिकारी । हेनिशाचर रक्षसां प्राणान्हन्तुंआसादितः । ऋषिभिरितिशेष त्वयेतिवा । राज्ञेतिपाठे राज्ञा दशरथेन आसादितःनियुक्तइत्यर्थइतितीर्थ ती० येधर्मचारिणस्ताननुगमिष्यतीत्यनेन पापिनामपिखेनहतानामुत्तमलोकप्राप्तिरस्तीत्युक्तंभवति । तदुक्तंस्कान्दे–“राम विद्धा निशिचरा बाणैर्मसु ताडिताः । राममासाद्य समरे सायुज्यपदवींगताः ” इति ॥ ति० अत्र ऋष्यनुगमनं प्राणनाशमा त्रेण । अतएव निरयस्थमितिवक्ष्यति ॥१२॥ ति० निरयस्थमिति । ननु भगवताहतस्य मृतिसमयेभगवद्दर्शनवतः कथैनिरयस्थ त्वमितिचेन्न । अत्युग्रस्य ब्रह्मवधकर्मणः फलस्यावश्यंभोक्तव्यत्वेनादैौभगवदिच्छयैव निरयभोगपूर्वमुत्तमपदवीप्राप्तस्सत्वेनादो षात् । स० विमानस्थाइल्यनेन तेषामुत्तमलोकस्थितत्वं द्योतयति ॥ १३ शि० यत्रं खवधाभावप्रयत्नं । कार्म यथेच्छं [ पा०] १ ड. झ. ट. हृष्टः. ख. नष्टः. २ घ. पापाः. ३ क.-ट. कर्ता. ४ ख. ग. ड.-ट. दुमः. ५ क. ख. घ. ड झ. राजा. ६ क. ख. घ. ड. झ. अ. ट. भित्त्वा. ग. हखा. ७ झ. विदार्यापि. ग. ड. छ. अ. ट. विदार्याति. ८ ख.-व ट, निहतं. ९ ड. च. छ. झ. . ट, निहताः. १० टुः ट. प्रहूरख. ११ क, ख. ड-ट. तो, {{ [ आरण्यकाण्डम् ३ तस्यास्त १) स० पा १० ॥