पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । विंशः सर्गः ॥ २० ॥ रामेकैकेयीगृहान्निर्गच्छतिअन्तः पुरस्त्रीभीरामगुणानुवर्णनपूर्वकंकरुणंपरिदेवनम् ॥ १ ॥ कौसल्ययास्वचरणमणामिनेरामा• यपरिष्वङ्गादिपूर्वकमाशीर्वचनम् ॥ २ ॥ तथारामेणस्वस्थ वनगमनंनिवेदितयात्तयाशोकाद्भूमौनिपतनम् ॥ ३ ॥ तथारामाने- बहुधास्वदुःखोद्घाटनपूर्वकंचिरंसकरुणंपरिदेवनम् ॥ ४ ॥ सर्गः २० ] ९३ तसंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ | आशब्दो महाअज्ञे स्त्रीणामन्तः पुरे तदा ॥ १ ॥ कृत्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च || गैतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ २ ॥ कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा ॥ तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ ३ ॥ न क्रुध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन् ॥ क्रुद्धान्प्रसादयन्सर्वान्स इतोऽद्य प्रवत्स्यति ॥ ४ ॥ अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् || यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ ५ ॥ आर्तशब्द: आर्तानांयादृशःशब्दस्तादृश इत्यर्थः | ध्यति । क्रोधनीयानि क्रोधहेतुकर्माणि वर्जयन् | क्रु- ॥ १ ॥ अन्तःपुरस्यकृत्येषु कर्तव्येषुविषये । गति: द्धान् केवलमाग्रहेणकुपितान् । प्रसादयंञ्चवर्तते सः कर्तृत्वेनप्राप्यः । शरणं रक्षिता । “ शरणंगृहरक्षि- इतः अस्माद्देशात्प्रवत्स्यति । हन्तेतिशेषः ॥ ४ ॥ त्रोः ” इत्यमरः ॥ २॥ युक्तः सावधानः । वर्तते शु- यः सर्वभूतानांगतिंराघवंपरित्यजति सनोराजा अ- श्रूषते ॥ ३ ॥ यःअभिशप्तोपि परुषमुक्तोपि । नक्रु- | बुद्धिःसन् लोकान् चरति भक्षयति । नाशयतीत्यर्थः । शि० अनिष्कामति प्रविशतिसति ॥ १ ॥ स० सरामइत्यनेन सतीसीतापिपतिमनुगमिष्यतीतिभावमा विश्वकारक विरितिज्ञे- यम् । यद्वा नायंमानवोरामः अपितुदानवसूदनइत्यप्याह- कृत्येष्विति | पित्रा चतुर्मुखेन । ब्रह्मणापियः कृत्येष्वचोदितः । पितामहस्यापिब्रह्मणःपितृत्वमप्यविरुद्धं । " पितरमस्यमूर्धन्" इत्यादिप्रयोगात् । “तथापितामहाद्याश्च पितरोनामकीर्तिताः” इत्येतस्यभाष्योक्तेश्च । कृत्येष्वचोदितः सर्वस्वतन्त्रइतियावत् । पित्राब्रह्मणासह । अन्तःपुरस्य देहान्तर्गत तत्वाभिमानिवर्गस्य | गतिश्शरणंच | सोप्यद्यप्रवत्स्य तीसित दिच्छेवनियामिकेतिभावः । कृत्येषुविद्वेषिषुइषून् अञ्चयतीतिकृत्येष्वक्तेन कृत्येष्वचापित्राद- शरथेनअन्तःपुरजनस्यगतिश्शरणमितिह्य स्तनएव उदितउक्तः रामःअद्यप्रवत्स्यतीत्यर्थः । “कृत्यं विद्वेषिकार्ययोः” इतिविश्वः । “कृ- त्यंविद्विषिकार्येच” इतिरभसः ॥ २ ॥ सत्य० युक्तश्शोभन: । “युक्तंशोभनं” इतिकर्मनिर्णयटीकोक्तेः । उपायसंपन्नोवा | यतोय - स्माद्रामात् जन्मप्रभृति सृष्ट्याद्यष्टकं । अस्मासु अस्मदुपलक्षित सर्वप्रजासु | यथावर्ततेतथाकौसल्यायांजनन्यामपिवर्ततेइतिसापि नजननी । तथापितांजननीत्वेन व्यतनोद्रामइतितत्तपोवैपुल्यं रामस्यकरुणाकरताचध्वन्यते ॥ ३ ॥ सत्य० कैकेय्यैक्रुद्धान्प्रसादय नूप्रवत्स्यतीत्यनध्याहारेणवायोजना ॥ ४ ॥ सत्य० अयंराजादशरथः अकुशलइतिनरपतितरुण्यइतरास्समीरयन्ति । अबुद्धिरि ति ॥ नः अस्माकं । योराजादशरथः सर्वभूतानांगतिराघवं परित्यजतिततोऽबुद्धिस्सन्जीवलोकंचरति । जीवोस्यास्तीतिजीवः सचा- सौलोकश्चतिजीवलोकःतंजनंचेतनमात्रंमूर्खमितियावत् । चरतिगच्छतिअनुसरतीतियावत् । यद्वा योराघवंपरित्यजति । रलयोर- भेदात्राघवं लाघवं मनोहरत्वंसपरित्यजतीत्यर्थः । “लघुरगुरौचमनोज्ञेनिस्सारेवाच्यवत्" इतिमेदिनी । सददृष्टं चेदिष्टसिद्धि- स्स्यादिल्यतोवाह—यइति । योराघवं परित्यजतिसःअयंशुभावहंपरित्यजति । अतोनायमित्यधिकं ॥ अथवायोगतिमित्येकंपदं । योगेनस्वभावसिद्धयोगेनतिःआनन्दोयस्यसयोगतिः । “आनन्दंती तिवैवदेत्” इतिभागवततात्पर्योक्तेः । प्रसादयन्नित्यनुवर्तते । रत्ययं रतेःअयोदैवंरत्ययॊोमन्मथः । रतिंअयतइतिवारत्ययस्तं । योगेनैव कैकेय्यास्संबन्धेनैव तिरानन्दोयेनतंरत्यय॑मन्मथंप्रसादय- नेवराघवंपरित्यजति अतोऽबुद्धिर्बत । फलितमप्यभिलपति - राजेति । राजाचरत्ययं चरतिअयोयस्मिन्कर्मणितद्यथाभवतितथा चरत्ययंगतदैवं । “एहीडादयोऽन्य पदार्थे” इत्यनेनचरत्ययमित्यत्रतिङ्पांसमासः । अजीवलोकंन विद्यतेजीवोयस्मिन्सोजीवः सचा सौ लोकञ्चतंस्वशरीरंचरतिआचरति । यद्वायोरामःईबलः वबयोरभेदात् । रलयोरभेदात् याःलक्ष्म्याःवरःईवरः । याःवलंयस्मा दितिवा आजिर्गन्तासचासौईबलश्चआजीबलः । यद्वाआज्यांयुद्धेबलंयस्यासौआजीबलःयः तंपरित्यजतिसोकंदुःखमेवचरतीत्यर्थः । यद्वाराजाजीवलः राज्ञे राजनिवाचन्द्रायचन्द्रेवा । “राजाशशाङ्केक्षत्रियेनृपे" इत्यमरः । आजीबलंआज्यांबलंयस्यसः राजाजीबलोरा- हुः । सःअकंशिरोरहितंयथाभवतितथाचरतियेनतंरामपरित्यजतिसोबुद्धिर्बत | "अज्यतिभ्यांच" इतीणिआजि: । "कृदिकारा- तू — " इतिङीष् । “आजिर्भवेत्तथाजीच" इतिद्विरूपकोश: । “अयश्शुभावहोविधिः” इत्यमरथ । आजीवत्यनेनेतिआजीवः [ पा० ] १ ङ. च. झ ञ ट गतिश्चशरणंचासीत् २ . सुतोऽद्य. ३ क - ट. भूतानां. 1