पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सर्वो भिजनः श्रीमाञ्श्रीमतः सत्यवादिनः ॥ नालक्षयत रामस्य किञ्चिदाकारमानने ॥ ३६ ॥ उचितं च महाबाहुर्न जहाँ हर्षमात्मनः || शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ ३७ ॥ वाचा मधुरया रामः सर्वे संमानयञ्जनम् || मातुः समीपं धीरात्मा प्रविवेश महायशाः ॥ ३८ ॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः ॥ सौमित्रिरनुवत्राज धारयन्दुःखमात्मजम् ॥ ३९ ॥ प्रविश्य वेश्मातिभृशं मुँदाऽन्वितं समीक्ष्य तां चार्थविपत्तिमागताम् || न चैव रामोत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ शब्देनसुहृज्जनदुःखदर्शनजंदुःखमुच्यते । अप्रियशंसि | इत्यर्थः ॥ ३९ ॥ अर्थविपत्ति अर्थनाशं | सुहृज्जनस्य वान् अप्रियमभिधातुकामः । क्वसुः समासाभ्यासलो- | आत्मविपत्तिशङ्कया प्राणनाशशङ्कया विक्रियांनजगा- पआर्षः ॥ ३५ ॥ आकारं विकृताकारं । श्रीमान् रा म स्वविक्रियास्फुरणेसुहृज्जनोनश्येदितिशङ्कयास्ववि- माभिषेकार्थैकृतालङ्कारः॥ ३६ ॥ उचितं योग्यं । | क्रियराज्यनाशजांनादर्शयदित्यर्थः ॥ ४० ॥ इति सहजमित्यर्थः ॥ ३७॥ एतादृशदुर्दशायामपिरमयि- राख्याने अयोध्याकाण्डव्याख्याने एकोनविंशः श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांब- तृत्वरूपंरामशब्दार्थप्रकटयति – वाचेति ॥ ३८ ॥ सर्गः ॥ १९ ॥ गुणैः सुखदुःखादिभिः । समतांप्राप्तः समानसुखदुःख । । आत्मवान् जमित्यर्थंइतिकश्चित् । सत्य० अदुःखमितिच्छेदः । अन्यथा “नचैवरामः प्रविवेशशोक" इतिपूर्वग्रन्थस्य "नजहौहर्षमात्मवान्” इत्युत्तरग्रन्थस्यचा स्वारस्यापत्तेः । इन्द्रियाणिनिगृह्येत्यस्य स्थिताया इत्यध्याहृतेनतस्यचमातुरित्यनेनान्वयः । यथोक्तंसंग्रहरामायणे “वैष्णवव्रतनिष्ठांतां—” इत्यादि । अनेनसदासर्वस्वतन्त्र स्थराम स्याधुनिकेन्द्रियनिग्रहस्योदाहरणममनोहरंस्यात् मनखी । धैर्यवान्प्रयत्नवान्वा । कौसल्यासान्त्वनयत्नवान् ॥ ३५ ॥ ती० अभिजनः अभितोवर्तमानजनः । सत्य० अभिजनः स्वकुलजनः । “कुलेप्यभिजनः ख्याते” इति विश्वः । कार्यतोप्यनार्यासंतर्जनेनार्जयामासराज्यमित्यतोवाह– सत्यवादिनइति । नवादीअवादी । सतीत्यवादीसत्यवादी | सतीमवादीवा | तस्य । किंचिदाकार मिति नपुंसकत्वंतु अभिषेक मित्या दिवज्ज्ञेयम् ॥३६॥ सत्य० समीपमितिक्रियाविशेषणं । वेश्मेल्यस्यानुकर्ष आकर्षोवा । यद्वा मातुस्समीपंमानयन् गन्तुंलक्षयन् । प्रविवेशमहायशा- इत्येकंपदं । प्रकृष्टश्चासौविश्चतस्मिन्वेशउपवेशोयस्यसतथा । सचासौमहायशाश्च । अनेनस्यन्दनादिनिन्दनमुचितमच्युतस्येति ज्ञाप्यते ॥ ३८ ॥ सत्य० समतांप्राप्तः सुखदुःखादिभिस्समवंगतः । सौमित्रिः गुणैः शुभधर्मैः । तं रामअनुवब्राज । तदेव विशदयति – धारयन्निति | यः गुणैः सत्वादिभिः । आत्मजं ब्रह्माणंउप | लक्षणयासर्वसुपर्वग्रहः । दुःखं दुःखं सुखंचेत्यर्थः । “दुर्दुःखमितिसंप्रोक्तंसुखंखमितिचोच्यते” इतिगीतातात्पर्यो दाहृताभिधानात् । “दुरशोभनदुःखयोः” इतिविश्वः । धारयन्सम- तांप्राप्तः तं सौमित्रिःगुणैरप्रधानैः समतांप्राप्तइतितमनुवत्राजेत्यर्थः । “गुणोमौर्व्यामप्रधाने" इत्यारभ्य "सत्वाद्यावृत्तिरज्जुषु” इत्यभिधानात् । यथा विपुलविक्रमोवृषभःगुणैः बह्ववयव करज्ज्वावक्रगतिं विहायसमतांप्राप्तोभवतितथेत्यर्थः ॥ ३९ ॥ ति० लोकदृष्ट्याअर्थविपत्ति अर्थभ्रंशं वीक्ष्यापिरामोविक्रियांनजगाम । किंतुसुहृज्जनस्य कौसल्यादशरथादिरूपस्य आत्मनांप्राणानां विपत्तिशङ्कया चिन्तांजगामेतिशेषः । शि० मुदाहर्षेणोपलक्षितोरामः । युतं सकलसंपत्तिविशिष्टं | वेश्म कौसल्यागृहं प्रविश्य । अर्थविपत्ति अर्थस्य परमपुरुषार्थस्य रामसंयोगस्येत्यर्थः । विपत्ति अभावं । आगतां प्राप्तामिव तां कौसल्यां । अतिभृशं अत्यन्तं । समीक्ष्यच अत्र अस्मिन्दर्शनेपि | विक्रियां चित्तविकाराभासं नजगाम । तत्रहेतुः आत्मविपत्तिशङ्कया आत्मनांशरीरसदृशानां मात्रादीनामित्यर्थः । विपत्तिशङ्कया दुःखसंभावनया | एवशब्दइवार्थे चोप्यर्थे | सत्य० अतिभृशंमुत्यस्यास्सातथातयासहितं । अर्थविपत्ति राज्यायस्यविपत्तिं । विशरणंविनाशन मितियावत् । सुहृज्जनस्य लक्ष्मणादेः । आत्म विपत्तिशङ्कया स्वप्रयुक्ताप- त्तिशङ्कया । नचविक्रियांचिन्तांजगामेत्यर्थः । जनस्य दण्डकारण्यवासिजनस्य आत्मनाखतएवअपराधंविनैवआगतायाविपत्तिः विरुद्धभूताखरादिसेनातच्छङ्कया सुहृत् शोभनमनस्कस्सन् । जगामेत्येष्यन्यायेनोक्तिः । यद्वा सुहृज्जनस्य ऋष्यादेरिति ॥ ४० ॥ इत्येकोनविंशस्सर्गः ॥ १९ ॥ [ पा० ] १ ङ. छ. झ. ट. प्यभिजन:. क. ग. ह्यपिजनः २ घ. धीमतः ३ ङ. च. छ. झ ञ ट कंचिदाकार. ४ क. ख. ङ. च. छ. झ. ञ. ट. मात्मवान् ५ क ख ङ- द. धर्मात्मा ६ ख ङ, च, छ. झ ञ ट मुदायुतं. क. मुदान्वितः