पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 सर्गः १९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ९१ - से रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता || शोकादशक्वन्वा प्ररुरोद महास्वनम् ॥ २७ ॥ वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा || कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः ॥ २८ ॥ स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् || निष्क्रम्यान्तः पुरात्तस्मात्स्वं ददर्श सुहृज्जनम् ॥ २९॥ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह || लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ ३० ॥ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ॥ शनैर्जगाम सापेक्षो दृष्टि तत्राविचालयन् ॥ ३१ ॥ न चास्य महतीं लक्ष्मीं राज्यनाशोपकर्षति ॥ लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ॥ ३२ ॥ न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् || सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ ३३ ॥ प्रतिषिध्य शुभं छत्रं व्यजने च खलङ्क | विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ ३४ ॥ धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च || प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् ॥ ३५ ॥ तनइत्यत्रधर्मापेक्षयापुँल्लिङ्गत्वम् ॥ २६ ॥ बाष्पमश- | तस्यानेनाभिषेकोस्त्वितिप्रार्थनासहितः । शनैर्जगाम क्नुवन् निरोद्धुमितिशेषः ।। २७ ॥ निष्पपात निर्जगा- तत्रदेवतासान्निध्यसंभवादितिभावः ॥ ३१ || लक्ष्मीं म ।। २८ – ३० ।। आभिषेचनिकं अभिषेकप्रयोज- मुखविकासं । राज्यनाशः राज्यभ्रंशः ॥ ३२॥ रामस्यमु नकं । भाण्डं उपकरणजातं | प्रदक्षिणकरणं "प्रशस्त - खवैवर्ण्यादिशरीरविकाराभावमभिधायमानसविका- माङ्गल्यदेवतायतनचतुष्पथादीन्प्रदक्षिणमावर्तयेत् " राभावमप्याह – नवनमिति । सर्वलोकातिगस्य तुल्य- इत्यादिधर्मशास्त्रोल्लङ्घनभयात् । नतुतदासक्त्या | दृष्टिं मानावमानस्य | परमयोगीश्वरस्येत्यर्थः || ३३|| व्यजने तत्राविचालयन् स्वयंतत्रनिरपेक्षइत्यर्थः । सापेक्षः भर- | वालव्यजने ॥ ३४ ॥ रामस्यपरदुःखासहिष्णुत्वाद्दुःख- तनः । निर्वचनत्वाद्दकारस्यतनादेशः ॥ २६ ॥ शि० अनार्यायाः कनिष्ठायाः । सत्य० निष्पपात चरणयोरितिशेषः ॥ २८ ॥ ति० कैकेयीप्रदक्षिणं सम्यगाचरितंमदिष्टंत्वयेत्यत्यन्त संतोषाच्छिष्टाचाराच्चेतिबोध्यं । सत्य० अन्तःपुरादितिप्रथमान्तं । " राजापौ- त्रायणश्शोकात्” “कामाञ्चनानुमान — " इत्यादिवत् । अततेःकर्तरिक्विप् | तस्मादन्तः पुरानिष्क्रम्य ॥ २९॥ ति० बाष्पपरि- पूर्णाक्षः समीप स्थित्याऽवगतवृत्तान्तत्वात् । शि० अक्रुद्धः रामाभिप्रायज्ञत्वेनक्रोधरहितः । लक्ष्मणः । परं सर्वरक्षकं । तंराममनुजगाम । सत्य० सुमित्रायाः सुमित्राणांचआनन्दवर्धयतीति सुमित्रानन्दवर्धन । भ्रातरमनातुरोराममनुजगा मेति मित्राणिजहषिरइतिभावः ॥ ३० ॥ ती० सापेक्षः अपगताईक्षाअपेक्षातयासहितःसापेक्षः निरपेक्षइत्यर्थः । अतएवतत्र आभिषेचनिकभाण्डेदृष्टिम विचालयन् अप्रवर्तयन् । जगामेतिसंबन्धः । यद्वा सापेक्षः अपेक्षाअधोवीक्षणं तद्युक्तस्सापेक्षः । सत्य सापेक्षः रक्षोविक्षोभार्थंपूर्वमेववन- गमनापेक्षावानित्यर्थः । दृष्टिंतत्राविचालयन् अनन्यथाकुर्वन् । अवक्रीकुर्वन्नितियावत् । अतएव कंपनेचलि रितिमित्वे णौ "मितां- हवः” इतिह्रस्वेचचलयन्नितिभवेदितिशङ्कानवकाशः । अथवा "वाचित्तविरागे” इतिवाग्रहणानुवृत्तेः मित्संज्ञायाम पिहस्वविकल्पः । अतः “चालयन्पृथिवींसर्वो” इत्यादिप्रयोगास्साधवः” इतिशरदेवोक्तेः कंपनार्थस्यचलेरपिदीर्घस्संभवति । यद्वा सापेक्षः नविद्यतेपः पालकोयेषांतेअपाःतेषुईक्षा तदवनेच्छेतियावत् । तयासहितस्सापेक्षः | नीरक्षकसद्रक्षणापेक्षोरामः ॥ ३१ ॥ सत्य कविःपा- रवश्येनश्रीरामस्वरूपंनिरूपयति–नचास्येति । महतींलक्ष्मी शोभांसंपदंवा नापकर्षति । कुतः तत्राप्याह - अपकर्षतीति । यस्माद्रामःअपकर्षःअनुत्कृष्टजनः अस्वतन्त्रः सइवाचरतिनत्वस्वतन्त्रः । स्वतन्त्रइतियावत् । एतेन चन्द्रपक्षेकान्तत्वादितिहेतूक्तिःरा. मचन्द्रपक्षेतदनुक्तिरितिन्यून तेतिदोषोनावकाशंलभतइतिभावः । यद्वा यःमहतलक्ष्मीस्वभार्यासंपदंवा अपकर्षति यत्रगच्छतितत्रने- व्यति तस्यराज्यनाशोनेत्यर्थः । यथोक्तंसंग्रहरामायणे " यत्रयातिर घुसंतति केतुस्तन्त्रसंपदतुलानविपत्तिः” इत्यादि । यस्मादयं राज्यनाशः न विद्यतेआशायस्यस नाशः । निष्काम इतियावत् । राज्येनाशः राज्यनाशः । नञोबुद्ध्या विवेकेनान्वयः । अथवाव्य- धिकरणोबहुव्रीहिः । लोककान्तस्यलोकमनोहरस्यकान्तत्वान्मनोहरत्वात्शीतरश्मेश्चन्द्रमसःक्षयइवयथाक्षयोलक्ष्मींनापकर्षति । यद्वालोककान्तस्यजनमनोहर स्यराम स्यकान्तत्वाद्धेतोः राज्यनाशःलक्ष्मींनापकर्षति यथाशीतरश्मेः क्षयः नतथेतिव्यतिरेकदृष्टान्तः ॥ ३२ ॥ सत्य० सर्वलोकातिगस्य मुक्तस्य । चित्तविक्रिया मनोविकारः । यथानलक्ष्यतेतथेतियोजना | नवनंगंतुकामस्य नवनंदे- वैर्नृदेवैश्चक्रियमाणस्तवनं । वसुरिववसुः । “वसुर्धनाधिपे” इतिविश्वायुक्तेः । धनाधिपमिव विद्यमानंदशरथं | वसुंधनमुद्दिश्यरा- वणादिनने नपुष्पकमपहर्तेधरांच त्यजतः सर्वलोकातिगस्येवचित्तविक्रियालक्ष्यते ॥ ३३ ॥ ति० दुःखमित्यस्य कै केन्यालोकापवाद- [ पा० ] १ इ. छ. झ. ट. रामस्यतु. २ ङ. छ. च. झ. भृशंदुःखगतः क. ख. ङ. ञ ट भृशुदुःखगतः. ग. ज. भृशदुःखहतः ३ ङ च छ. झ. ट. वन्वतुं. ४ ग घ. ज. निश्चक्राम. ५ क - घ. कान्तवंशीत. ६ ङ, छट. क्षयः,