पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९ ] श्रीमद्गोविन्दराजीयव्याख्या समलंकृतम् । गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ॥ भरतं मातुलकुलाद्द्यैव नृपशासनात् ॥ १० ॥ दण्डकारण्यंमेषोऽहमितो गच्छामि सत्वरः ॥ अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ११ ॥ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी || प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ १२ ॥ एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ॥ भरतं मातुलकुलादुपावर्तयितुं नराः ॥ १३ ॥ तव त्वहं क्षमं मन्ये नोत्सुकस्य विलंबनम् || राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ १४ ॥ व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ॥ नैतत्किचिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ॥ १५ ॥ यावत्वं न वनं यातः पुरादस्मादभित्वरन् || पिता तावन्न ते राम स्त्रास्यते भोक्ष्यतेऽपि वा ॥१६॥ धिकष्टमिति निश्वस्य राजा शोकपरिप्लुतः ॥ मूच्छितो न्यपतत्तस्मिन्पर्य हेमभूषिते ॥ १७ ॥ रामोप्युत्थाप्य राजानं कैकेय्याऽभिप्रचोदितः ॥ कॅशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ १८ ॥ तदप्रियमनार्याया वचनं दारुणोदयम् || श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ १९ ॥ नाहमर्थपरो देवि लोकमावस्तुमुत्सद्दे || विद्धि मातृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ २० ॥ यंदत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया ॥ प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ २१ ॥ नं । त्वमाश्वासय । अश्रूणि मुञ्चतीतियत् इदंकिं- | किंचित्विचारानहैब्रीडांविनाकारणान्तराभावात्। म- नु निर्हेतुकमित्यर्थः ॥ ९-१० ॥ पितुर्वाक्यमविचा- न्युः स्वयंनाभिभाषतइत्याग्रहः दैन्यंवा ।।१५-१६।। वनंगच्छेतिपित्रानोक्तमितिविचारमकृत्वेत्यर्थः धिगिति उक्तासत्यवचनं श्रुतिभावः ॥ १७ ॥ कृत- समाः संवत्सरान् ।। ११ – १३ ॥ अयं यावद्भरता- त्वरः अभूदितिशेषः ॥ १८-१९ ॥ लोकमावस्तुम् गमनंविलंबिष्यतेचेन्महाननयः स्याद्भरतस्यज्येष्ठ भ्रातृ- लोकेवस्तुम् । " उपान्वध्याङ्कसः ” इतिकर्मत्वं । धन भक्तत्वादितिमत्वाह—तवत्विति । उत्सुकस्य भरता- मै आस्थितं आश्रितं । अनेनराज्यायभरतागमनंप्रती- भिषेकदर्शनोत्सुकस्य । गमनोत्सुकस्वा ॥ १४ ॥ क्षतेरामइतिकैकेयीशङ्कावारिता || २० || अत्रभवतः नृपोव्रीडान्वितःसन्स्वयंनाभिभाषतइतियत् एतत् न- पूज्यस्यपितुः । कृतमेवेति विद्धीतिशेषः ॥ २१ ॥ । ८९ सत्य० कुलात् गृहात् । मातुलकुलात् नविद्यतेतुलायस्थतन्मातुलं अतुलंतच्चतत्कुलंचेतित स्मादित्यनेनासदृशकुलवासीभरतो नतवानुकूलोभवतीत्यर्थस्सूचितोभवति ॥१०॥ विष० स्वयंनाभिभाषतइतियत् एतत् अनभिभाषणं । नकिंचित् नान्यकारणकं | त्वदविलंबगमनाभावएवास्यकारणं । अतएषमन्युः राज्ञोदैन्यं । त्वदविलंबगमनेनापनीयतां त्वयेतिशेषः ॥ १५ ॥ ति० इतोपि युक्तोविलंब इत्याह—यावदिति । मयादरिद्राधमर्णत्वेनतथाशपथैःप्रतिबन्धादितिभावः ॥१६॥ शि० कशया कस्यस्वर्गवासिनः शंमङ्गलंययातयाकैकेय्या | अभिप्रचोदितः प्रेरितः । इतः खाश्रितारिननकर्ता । रामः राजानमुत्थाप्य अवाजी वाज्युपलक्षित- यानरहितस्सन्नेव । वन॑गन्तुंकृतत्वरः आसीदितिशेषः । हतइत्यत्रकर्माविवक्षयाऽकर्मकत्वेनकर्तरिनिष्ठा | इवएवार्थे ॥ १८ ॥ शि० दारुणोदयं दारुणानांराक्षसानां उत्उत्कर्षेण अयःप्रक्षेपः यस्मिंस्तत् । राक्षसप्रक्षेपण बोधक मित्यर्थः । अतएवतदप्रियं तेषांराक्षसानां नप्रियंयस्मिंस्तत् । अनार्यायास्सर्वश्रेष्ठायाः कनिष्ठायावाकैकेय्याः | उदयमित्यत्रासनार्थकाद्वीत्यत्रप्रश्लिष्टाद्दीधातोरच् । सत्य● अप्रियं इतरेषां ॥ १९ ॥ ति० विमलंधर्ममास्थितं तत्वज्ञानरूपंधर्ममाश्रितं | सत्य० ऋषिभिर्ब्रह्मादिभिस्तुल्यं बिंबत्वेनसदृशमि- त्यर्थः । गत्यर्थस्यऋषधातोर्ज्ञानार्थत्वात्ज्ञानितमत्वाद्ब्रह्मादीनां । विमलं निर्दुष्टं आस्थितं सम्यस्थितं धर्म धर्मराजमिव । एतेन “एतत्कुरुनरेन्द्रस्य” इति कैकेय्युक्तस्यधृतराष्ट्रवचनाद्वनंगन्तुमुद्यतं धर्मराज मिवमामपिविद्धीत्यनेनोत्तरयामासराम इतिसूचयति । यद्वा नाहमर्थपरः । हि यस्मात् वित् सर्वज्ञः । मद्वचननमृषेत्याह- मामृषिभिस्तुल्यमिति । मानविद्यतेमृषामिष्यालंयेषुता- निमामृषाणि भाषणानि तानिसंतियेषांते तथा तैर्मामृषिभिर्बलिमान्धात्रादिभि: । "सुप्सुपा" इतिमामृषापदयोस्समासः । नपुंसक- त्वेनह्रस्वत्वेअतइन् । तैस्तुल्यंमांविद्धीत्यावर्तितेनान्वयः । अहन्तादिसंगतश्चेत्तथाकुर्यांनाहंतथेत्याह – नेति । अहमर्थपरः अहं- कारी । यद्वा अर्थपरः अर्थेषणावान्नेत्यर्थः । नापुमान् । अहमर्थपरः अहमर्थः अहंकारनिवृत्तिस्तत्परइतिवा । “अर्थोभिधेयरै- वस्तुप्रयोजननिवृत्तिषु " इत्यभिधानात् ॥ २० ॥ सत्य अत्रभवतः पूज्यस्यपितुः । यद्वा भवतो भवत्याः | सोत्सेकप्रवृत्ति- [ पा० ] १ घ. मेवाहं. ङ. छ. झ. ट. मेषोहंगच्छाम्येवहिसत्वरः २ ङ. छ. झ. श्रद्दधानासा. ३ ङ. छ. झ. ट. दिहावर्तयितुं. ४ ङ. च. छ. झ ञ ट तस्मादतिवरन्. घ. त्तस्मादभिवरन् ५ ज. भोक्ष्यतेऽपिहि. ६ ग. ङ. छ. झ. ञ. ट. कशयेवहतो. ७ ख. चेद. ८ ङ. छ. झ. ट. विमलं. ९ ङ. च. छ. झ. न. ट. यत्तत्र. वा. रा. ४४