पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ श्रीमद्वाल्मीकिरामायणम् । एकोनविंशः सर्गः ॥ १९ ॥ रामेणकैकेयींप्रतिसीताकौसल्यासमाश्वासनावधिविलंबक्षमापनेनवनगमनप्रतिज्ञानपूर्वकंबाप्पाक्षेणलक्ष्मणेनसहकौसल्या- [ अयोध्याकाण्डम् २ गृहंप्रतिगमनम् ॥ १ ॥ ॥ तदप्रियममित्रघ्नो वचनं मरणोपमम् || श्रुत्वा न विव्यथे रामः 'कैकेयीं चेदमब्रवीत् ॥ १ ॥ ऐवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ॥ जैटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २ ॥ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ॥ नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः ॥ ३ ॥ मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः ॥ यास्यामि भव सुप्रीता वनं चीरजटांधरः ॥ ४ ॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ॥ नियुज्यमानो विसन्धः किं नैं कुर्यामहं प्रियम् ॥ ५ ॥ अलीकं मानसं त्वेकं हृदयं दहतीव मे ॥ स्वयं यंन्नाह मां राजा भरतस्याभिषेचनम् ॥ ६ ॥ अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च ॥ हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥७॥ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ॥ तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ८ ॥ तँदाश्वासय 'हीमं त्वं ” किंन्विदं यन्महीपतिः ॥ वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ ९ ॥ मरणोपममितिलोकदृष्टया ॥ १ ॥ इतः अस्मान्न - |स्यतस्मान्मन्त्रविशेषस्वीकारोस्तीतिगम्यते । कृतज्ञेन गरात् ॥ २ ॥ यद्यप्येतेनकारुण्येनसमाप्लुतइत्यनभि- स्वकृतवरप्रदानाभिज्ञेन ॥ ५ ॥ अलीकम् अप्रियं । नंदनेहेतुरुक्तः तथापिमत्स्वभावंजानकिमर्थनाभिन - मानसं मनसिवर्तमानं ॥ ६ ॥ तवाप्रीतिर्भविष्यतीति दतीत्याहेतिबोध्यम् । यथापुरं यथापूर्वं ॥ ३ ॥ मन्युः नोक्तवानित्याशङ्कयाह – अहंहीति । सीतां धनुर्भङ्ग- दैन्यम् । “ मन्युर्दैन्येक्रतौकुधि " इत्यमरः । ब्रूमि कालइतिभावः ॥ ७ ॥ पित्राप्रचोदितस्तवप्रियकामार्थ ब्रवीमि ॥ ४ ॥ हितेन हितपरेण | गुरुणेत्यनेनराम- प्रतिज्ञामनुपालयंश्चद्यामितिकिंपुनः ||८|| इमं राजा- ति० अथाभिषेकवनवासयोःसमचित्ततयाधीरोदात्तमहापुरुषत्वंरामस्याह- तदिति । शि० अप्रियं पितुरितिशेषः । अत एवमरणोपमम् । सत्य० अमित्रघ्नइत्यनेनस्वस्यमध्यायातान्तराय निवारकत्वेपिस्वसंकल्पानुसार्येतत्कैकेयीवचन मितिमानयामास मातरमितिसूचयति ॥ १ ॥ शि० इतः भवत्याअभिप्रेतत्वात् ॥ २ ॥ शि० अभिनन्दति अभिनन्दयति वचनाद्यैरितिशेषः । अन्तर्भावितणिजर्थः । सत्य० दुर्धर्षः | आर्षः खल्ल । अतो “भाषायांशासियुधिशिषृषि - " इत्यादिना वार्तिकेननयुच् ॥ ३ ॥ सत्य० मन्युर्नचत्वयाकार्योमह्यमितिशेषः । ब्रूमीतीडभावादिरार्षः ॥ ४ ॥ ति० कृतज्ञेन त्वत्कृतस्खापत्राणज्ञेन ॥ ५ ॥ ति० अलीकं दुःखम् । सत्य० राजा भरतस्याभिषेचनंमांप्रतिस्वयंनाहेत्येतत् मानसं मनस्संबन्धि यदलीकमप्रियं तन्मेहृदयंमनोदह- तीवेत्यन्वयः।यद्वा हेवमे अवमे यद्यपिअवद्यावमाधमार्वरेफाः कुत्सितइतिधातोरवतेरमप्रत्ययेऽवमइतिभवति । तथाप्यपूर्वकान्मा- धातोरौणादिकेप्रत्ययेअपगतावगतिकत्वेन प्रयोज केनप्रयोज्यं नीचत्वंलक्ष्यतइतिनानुपपत्तिः । “वष्टिभागुरिरल्लोपं" इतिस्मरणात् । नीचेकैकेयि राजा स्वयं यस्मादेतन्नाह तस्मात्तव मानसं मनसिविद्यमानं जनानामली कमप्रियं भरतस्याभिषेचनंत्वद्धृदयंदहति । इ विस्मये । आश्चर्यमित्यर्थः ॥ ६ ॥ ति० प्रचोदितः त्वयापीतिशेषः । सत्य• इष्टानित्येतद्यथायोग्यं विपरिणतंसत्सीता मित्यादिनान्वेति । हृष्टस्सन्स्वयमेवदद्यात् । तत्रापि मनुजेन्द्रेणस्वयंसाक्षात्पित्राप्रचोदितस्सन्यामितितुकिंपुनर्वाच्यमित्यन्वयः । एतेन वदपत्यंमद- पत्यंपुरेतित्वदर्थितसमर्थनंममा पिसंमतमितिध्वन्यते । द्वितीयंप्रचोदितइत्येतत्तृतीयार्थकेनत वेत्यनेनान्वेति । तेनप्रचोदितशब्दयोर्न पौनरुक्त्यं । तवचप्रियकामार्थमित्यनेन तवप्रियोयःकामःकामावतारोयोभरतस्तदर्थमित्यप्यर्थस्सूचितोभवति । शुभरतोभरतइति मतिमतश्श्रीमतोरामस्यसीतांदद्यामित्युक्तिर्नलौकिकरीतिविरुद्धाभवतीतिहृष्टइतिकवयताकविनाऽसूचीतिनानौचिती आलोचनीया भगवतीतिमन्तव्यम् ॥ ७-८ ॥ सत्य० हीमन्तं अवाच्यमिदंकिमितिवमीतिलज्जायुक्तं | वसुधासक्तनयन इत्यनेन त्वमेवमत्पुत्र: सङ्गोन्मूलनस्यमूलमितिक्षमामीक्षतेक्षमानाथइतिध्वनयांचकार ॥ ९ ॥ [ पा० ] १ ग. घ. झ. कैकेयीमिद. २ घ. एवमुक्तो ३ क. ख. ङ. च. छ. झ ञ ट चीरधरो. ४ घट. पूर्व मरिंदमः ५६. संत्रीता. ६ ग. ज. किंनु. ७ ख मानसेप्येकं. ८ ङ. छ. झ ट दहतेमम. ९ ख. नाहमहाराज: १० ङ. ॠ. छ. झ ञ भरतायप्रचोदितः ११ क. पालय. १२ ङ. झ ट तथा. १३ क. भीतं, क ग घ. ज. कामं. ङ. च. छ. झ ञ ट ही मन्तं. १४ घ-छ. झ ञ. किंविंदं.