पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ८१ एताश्चान्याच सुहृदामुदासीन: कथा: शुभाः ॥ आत्मसंपूजनीः शृण्वन्ययौ रामो महापथम् ॥ १२ ॥ न हि तस्मान्मनः कश्चिचक्षुषी वा नरोत्तमात् || नरः शक्नोत्यपात्रष्टुमतिक्रान्तेऽपि राघवे ॥ १३ ॥ यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥ निन्दितः से वसेल्लोके खात्माऽप्येनं विगर्हते ||१४|| षेकः । सयथाप्रियतरस्तथाततोऽन्यत्प्रियतरंकिंचिन्ना- | श्येत् स्तुतिसल्लापसत्काराद्यभावेप्यचेतनविलक्षणाका- स्ति ॥ ११ ॥ उदासीनः स्तुतिश्रवणेननिर्विकारः । रेणचक्षुर्विषयंनकरोति । अतएव यंरामोपिनपश्यति आत्मसंपूजनी: आत्मसंपूजाजननी: । मनोहर्षजननी- नरस्याभिमुख्येहिभगवान्कटाक्षयति । सः राममदृष्ट्वा र्वा । महापथं राजमार्ग ॥ १२ ॥ कश्चिदपिनरः म- तत्कटाक्षाविषयः । निन्दितोवसेत् यावत्कालंनिन्दि- नश्चक्षुषीवा तस्मात् अपात्रष्टुं निवर्तयितुं । नशक्नो- ति । किमुतनारीजनइतिभावः । अतिक्रान्ते दूरगतेपि तःस्यात् । लोनिन्दितः स्यात्त॑निन्दितुमनर्हःकोपि किमुतसन्निहितइत्याशयः ॥ १३ ॥ चकारोभिन्न- जनोनास्तीतिभावः । लोकेविषयप्रवणः कश्चित्सत्याम मः । रामंच दर्शनकालएवपरिपूर्णामृतसरसिमजय- पिलोकगर्हायांस्वयंसंतुष्टोभवति नतथेत्याह–स्वात्मा- न्तमपि । यस्तु अतिशयितवैलक्षण्यसंपन्नोपि । नप - प्येनंविगर्हतइति । स्वान्तःकरणमध्येनंविशेषेणगर्हते • तेजांसिपराक्रमायस्यसः नामिततेजाः । नान्यत्किंचिदित्यस्मान्नेत्यनुवर्तते । सनभवतीतिननामिततेजाः अमिततेजास्तस्य | राज्य- इतिसप्तमीनिमित्तार्थे । " निमित्तात्कर्मयोगे” इतिस्मरणात् । यद्वा आमितंसम्यक्परिमितंतेजोयस्यसतथा सनभवतीतिनामित तेजाः तस्य | नसमासोसावितिननुद | "तेजोधानिपराक्रमे” इत्यमरः ॥ ११॥ सत्य० उदासीनइत्यनेनसाक्षालक्ष्मीस्तुत्यस्येदं कि- यदितिसूचितंभवति । पूर्वमाशीर्वादानित्युक्त्या इतरेषामाशीर्वादरूपाअपिवाचोभगवतिसेवारूपाइतिध्वनयति आत्मसंपूजनीरित्य- नेन । यद्वा नात्मपदेनरामग्रहः किंतुस्तावकग्रहः । आत्मनः सुहृदः संपूजयन्तीत्यात्मसंपूजिन्यस्ताः । ततश्चभगवत्स्तवनमात्मनांखे- षांसंपूजनरूपमेवभवतीत्युक्तंभवति । यथोक्तंभागवते । "यद्यजनोभगवतेविंदधीतमानंतञ्चात्मनेप्रतिमुखस्ययथामुखश्रीः" इति ॥ १२ ॥ ती० राघवेअतिक्रान्तेपि दृष्टिपथमतीतेपि । सकलजनमनोनयनसंमोहनाकारानुभवजनितेनवासनाबलेनपुरतः परिह- श्यमानादिवस्थितात् तस्मान्नरोत्तमात् ॥ १३ ॥ ती० यश्च रामं स्वदेशस्थं नपश्येत् यंच स्वदेशस्थं अतएवरामोपिनपश्यति । सोसावपरोक्षरामब्रह्मानुभवादृष्टहीनः इहामुत्रचलो के सर्वैर्निन्दितोवसेत् । अप्रयासतोभगवदपरोक्षकृतिमात्रेणमुक्तिसंपादनादृष्टा भावान्नास्य कदापिसंसारोत्तारइत्यर्थः । अतएवास्यात्मा अन्तर्यामीभगवानपि एनं विगर्हते । पापिष्ठोयंमुक्तिमपिसाक्षात्कृत्यनजन्मो- द्धृतवानितिवार्थ: । शि० योजन: राममेवनपश्येत् स्वखामिलेननजानाति रामोवा यनपश्यति अयंगामेववस्वामित्वेनजानातीति नजानाति ससर्वलोकेषुनिन्दितः । अतः एनं रामानुरागरहितं | सत्य० जनमनोनयनरञ्जनेरामेइत्थंभावआवश्यकइति तददृष्टजन- निन्दामुखेनद्रढयति – यइति । योजनः रामनपश्येत् नावलोकयेत् । मनोनयनस्यप्रसक्तत्वान्नध्यायेद्वा । “पश्यार्थैश्चानालोचने” इतिज्ञानसामान्येपिदृशेःप्रयोगात् । रामोपियंजनंनपश्यति एतमुद्धरिष्यइतिनध्यायति । सजनस्सर्वलोकेषुनिन्दितोभवति। नकेवल- मेतावत् । अपितुस्वमनोपिएनंधिगितिविगर्हते। लोकनिन्दालक्षणकिंचित्कार्येविधातुमुपात्तस्यजन स्यपुनस्वात्मकर्तृक गर्हणरूपवैवक्षि- ककार्यान्तरंविधातुमुपादानरूपान्वादेशे "द्वितीयाटौखेनः" इत्येनादेश: । दृशिरत्रभक्तिपूर्वक दर्शनार्थकः । रामोनपश्यतीत्यत्रापि दृशि: प्रसादपूर्वक दर्शनार्थ इतिबोध्यम् । अन्यथासर्वदासर्वज्ञस्यरामस्ययंचरामोन पश्यतीत्युक्तिरयुक्तास्यात् । कुतोरामदर्शनस्यलोको- त्तरत्वंलोकेइत्यतरश्टङ्गग्राहियादर्शयति – यइति । ई अं न पश्यतीतिच्छेदः | योरामः | चोहेत्वर्थे । यस्मान्नपश्यति । पश्यती- तिपश्योजीवः तद्वदाचरतीतिपश्यति । सनेतिनपश्यति । तं अं भगवदात्मकंरामं | ई लक्ष्मीः नपश्येत् साकल्येननजानीयात् । एनं एतादृशंरामं । यश्चात्माजनः विगर्हते निन्दति । ससर्वेषुलोकेषु सु सुष्ठु | निन्दितः । यमित्यत्रई अमितिस्थितेयणादेशेयमि- तिभवति । “लक्ष्मीरीकारउच्यते” । “अकारोवासुदेवस्स्यात् " इत्युभयत्रानेकार्थध्वनिमञ्जरी । “यदापश्यः पश्यतेरुक्मवर्णे" इ- तिश्रुतिव्याख्यानावसरेपश्यतीतिपश्योजीवइतिटीकोक्तेः । “पाघ्रा – ” इतिशः । यस्माद्दाशरथिर्ज्ञानादिदान निदानंमानवादीनांत- स्मात्तस्मिन्मनोनयनसमासञ्जनंसज्जनानांयुक्तमितिवावति – यइति । चरामं चराणांचेतनानांरमातामरसभवभवादीनांआसम्यक् मासंपत्प्रतिपत्तिर्वायेन सचरामोरामः तंनपश्येद्यः सकिमपिनपश्यति । अतिमूढइतियावत् । तत्स्वरूपमावर्तितेनतेनैवनिरूपयति चरामइति । चरेषुअमः दरिद्रःअज्ञानीच । अतएवसर्वलोकविनिन्दितः । तत्संबन्धिनोवातंस्तुवन्तीत्यतउतं स्वात्मेति । स्वकीयआत्मा देही । स्वकीयस्सर्वोपिजनइतियावत् । अपि स्वत्वेस्तवन निमित्तेसत्यपि । इदमकार्ये अयमनार्यः स्तेनइति [ पा० ] १ ङ च छ. श. ञ. ट. शुभाःकथाः, २ घ. सभवेल्लोके. ङ च छ. स. ञ ट ठ सर्वलोकेषु. । वा. रा. ४३