पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ चन्दनानां च मुख्यानामंगरूणां च संचयैः ॥ उत्तमानां च गन्धानां क्षौमकौशांबरस्य च ॥ ३ ॥ अविद्धाभिश्च मुक्ताभि॑िरुत्तमैः स्फाटिकैरपि ॥ शोभमानमसंबाधैस्तं राजपथमुत्तमम् ॥ ४॥ संवृतं विविधैः र्पेण्यैर्भक्ष्यैरुच्चावचैरपि ॥ ददर्श तं राजपथं दिवि देवेपथं यथा ॥ ५ ॥ दध्यक्षतहविर्लाजैर्धू पैरगरुचन्दनैः ॥ नानामाल्योपगन्धैश्च सदाऽभ्यचितचत्वरम् ॥ ६॥ आशीर्वादान्बहूञ्नृण्वन्सुहृद्भिः समुदीरितान् ॥ यथाई चापि संपूज्य सर्वानेव नरान्ययौ ॥ ७ ॥ पितामहैराचरितं तथैव प्रपितामहैः ॥ अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ ८ ॥ यथा म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥ ततः सुखतरं रांमे वत्स्यामस्सति राजनि ॥ ९ ॥ अलमद्य हि भुक्तेन परमार्थैरलं च नः || यथा पश्याम नियन्तं रामं राज्ये प्रतिष्ठितम् ॥ १० ॥ तैंतो हि नः प्रियतरं नान्यत्किचिद्भविष्यति ॥ यथाऽभिषेको रामस्य राज्येनामिततेजसः ॥ ११ ॥ to त्यादित्वात्तृतीया ॥२॥ कीदृशंराजमार्गययावित्याका- | रे " इत्यमरः ॥ ६ ॥ यथाहै | वीक्षण भ्रूक्षेपवचना- मायामाह – चन्दनानामित्यादिना । क्षौमकौशांबरस्य अलिप्रणामादिभिरित्यर्थः ॥७॥ अद्याभिषिक्तस्त्वं पि- "ौमं दुकूलं । " मंदुकूलं" इत्यमरः । कौशांबरं तामहाद्यैराचरितं तं प्रसिद्धं । मार्ग मर्यादांअनुपाल- कौशेयं ॥३ ॥ अविद्धाभिः अकृतरन्ध्राभिः । नूतना- य ॥ ८ ॥ रामेराजनिसति सर्वेवयं । ततः पूर्वस्मात् । भिरितियावत् । स्फाटिकैः स्फटिकैः स्वार्थेअण्प्रत्ययः सुखतरंयथाभवतितथावत्स्यामः ॥ ९ ॥ भुक्तेन भो- ॥४॥ तंराजपथं सकलभाग्ययुक्तं राजमार्गमित्यर्थः । जनेन । परमार्थैः परमपुरुषार्थसाधनभूतैः । जपहो- यद्वा प्रथमस्यराजपथपदस्यदर्शेत्यनेनसंबन्धः । द्वि- मध्यानादिभिरित्यर्थः । राज्येप्रतिष्ठितं अभिषिक्तं । तीयस्यवक्ष्यमाणेनययावत्यनेनसंबन्धः ॥ ५ ॥ अ पुनःस्वगृहायनियन्तं । यथा यथावत् । पश्याम । प्रा- भ्यर्चितचत्वरं प्रतिपूजिताङ्गणं । “अङ्गणंचत्वराजि- र्थनायांलोट् ॥ १० ॥ राज्येनाभिषेक: राज्यायाभि- न्त्रितमितिपाठेतुस्पष्टोर्थः । नानाजनाचतेसमनवोमन्त्रजपपराः तैरितंप्राप्तं । विशेषण विशेष्यत्वस्य कामचारित्वान्न पौर्वापर्यप्रयुक्ता- नुपपत्तिः ॥ १ ॥ ति० क्षौमं अतसीजं । कौशंपट्टवस्त्रं ॥ ३ ॥ ति० आविद्धाभिः कृतच्छिद्राभिः ॥ ४ ॥ सत्य समुदीरितानित्यत्रसमुदित्यपिपदविभागः । एतेननित्यमुदोरामस्य सुहृदी रिताशीर्वादश्रवणंतदनुजिघृक्षयेत्युक्तंभवति । स० पितृपितृभिः पितामहैः । तत्पितृभिः प्रपितामहैः । पिता महैरितिच्छेदोवा । पितेतिप्रथमातृतीयार्थे । यःपितातेनेतिशे- षोवा | पित्रादशरथेन । महैरुत्सवैरित्यस्यययावितिपूर्वेणान्वयः । एतेनोत्तरत्र पित्रेत्यनुवादायोगइति निरस्तं ॥ ८ ॥ सत्य ० पितामहै: पितामहादिभिः । " फणांचसप्तानां” इत्यत्रेवबहुवचनमाद्यर्थे । यथापित्रालालिताः यथाचपितामहादिभिः तथा- त्वयालालितास्सन्तोवत्स्यामइतिलालमंत्रितयसाधारणं । ततस्सुखतरमितिविशेषोक्तेः “शैलाइवोन्नतास्सन्तः किंतुप्रकृतिकोमलाः” इतिवद्ध्यतिरेकालंकारः ॥ ९ ॥ विष० रामं प्रतिष्ठितं अभिषिक्तं राजमार्गेनिर्यान्तं | सत्य० भुक्तेन भावेक्तः भोजनेन अलं । परमाअर्थायेभ्यस्तैः परमार्थैः इतरविषयैरलं । “अलंभूषणपर्याप्तिवारणेचनिरर्थके” इतिविश्वः । भोजनादिनिरर्थक मितिभा- वः । एतेन “नमस्स्वस्ति — " इत्यनेनचतुर्थ्याभाव्यत्वात्कथंतृतीयेतिशङ्कानवकाशः । तत्र पर्याप्त्यर्थालंशब्दयोगएवचतुर्थ्याः काशि- कादावुक्तेरितिभावः । तत्प्राप्यफलस्यता दृशरामदर्शनेन सिद्धेःपरमार्थैः परमाःप्रमाणा निवेदान्ताइतियावत् । विचारितैस्तदर्थैरलमि- तिवार्थः । ति० यद्यन्तर्भावेणविपरीतसंभावनासूचनम् । ती० पश्यामयथा साक्षात्कुर्मोयदि एतत्सुखलाभोयदि तदा भुक्तेन ऐहिकविषयेणतज्जन्यसुखेनच । तथापरमार्थैः परमैःश्रेष्ठैः अर्थैः खर्गादिभिः तज्जन्यसुखैश्च नः अस्माकं अलंमास्तां ॥ १० ॥ ती० राज्येन राज्यप्राप्तिहेतुना । अभिषेकोयथा अभिषेकइतियत् । ततः अभिषेकजन्यभूमानन्दब्रह्मसाक्षात्कारजन्यसुखात् । सत्य प्रियतरमित्येतल्लिङ्गव्यत्यासेनाभिषेक पदेनाप्यन्वेति । यथाभिषेकःप्रियतरः तथान्यत्प्रियतरंनास्तीत्यर्थः । प्रियतर मितिनपुंसक निर्दे- . शस्तुअभिषेकेतरसामान्यस्यप्रियतरत्वनिषेधार्थः । राज्येने तितृतीयाहेतौ । राज्ये नामिततेजसइतिच्छेदोवा । नामितानिप्रह्वीकृतानि आविद्धाभिश्च २ ख. स्फाटिकैरुत्तमैरपि ३ क. ख. ग. ङ–ट. मसंबाधं. ४ ङ. ५ ङ. च. छ. झ. ट. देवपतिर्यथा. ६ ख तदभ्यर्चित ख. छ. ट. तदाभ्यर्चित. घ. छ. झ. अ. ट. पुष्पैः क. पुण्यैः. . समभ्यर्चित ७ ङ. छ. झ. ट. बहुभिः, ८ ङ. छ. झ. ट. पोषिताः ९ क. ख. ङ. च. छ. झ. ञ. ट. सर्वैः १० कट ● सर्वेरामेवत्स्यामराजनि. ११ क. ख. च. भुक्तेर्नः १२ ग. ज. यथापश्येम. घ. यदापश्येम. ङ. छ. झ. ट. यदिपश्याम. १३ ग. घ. ज. राजानं. १४ क. ख. ग. घ. ज. अतो. १५ घ. यदाभिषेको. [ पा० ] १ क. घ. ङ. झ. ञ.