पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एष श्रियं गच्छति राघवोद्य राजप्रसादाद्विपुलां गमिष्यन् ॥ एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता ॥ ४४ ॥ लाभो जनस्यास्य यदेष सर्व प्रपत्स्यते राष्ट्रमिदं चिराय ॥ न ह्यप्रियं किंचन जातु कश्चित्पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ ४५ ॥ स घोषवद्भिश्च हैयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः ॥ महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ।। ४६ ॥ करेणुमातङ्गरथाश्वसंकुलं महाजनौघप्रतिपूर्णचत्वरम् || प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम् ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥ १६ ॥ ७९ सप्तदशः सर्गः ॥ १७ ॥ रथमास्थितेनरामेणनगररामणीयकतामवलोकयतासुहृदामाशिषस्तुतीश्चसमुपशुण्षतासकलजन मनोनयनापकर्षिणाचसता दशरथसदन मेत्य परिजननिवर्तन पूर्वकंनृपसमीपगमनम् ॥ १ ॥ स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः || पताकार्ध्वजसंपन्नं महार्हागरुधूपितम् || अपश्यन्नगरं श्रीमान्नानाजनर्समाकुलम् ॥ १ ॥ स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् ॥ राजमार्ग ययौ रामो मध्येनागरुधूपितम् ॥ २॥ पुरः पुरस्य । संबन्धिनोजनस्य || ४३ || श्रियंगमि- | वैश्याज्जाताः । राज्ञांप्रबोधनकर्मणिनियुक्ता: “ माग- ष्यन्गच्छति श्रियंप्राप्तुंगच्छति ॥ ४४ ॥ अस्यजन- धःक्षत्रियाविशोः ” इत्यमरः ॥ ४६॥ रामोमहाप- स्यायमेवलाभः यदेषसर्वराष्ट्रप्रपत्स्यते । अस्मिन्मनु- धंददर्शेत्यन्वयः ॥ ४७ ॥ इति श्रीगोविन्दराजविरचिते जाधिपसति कश्चित् जातु कदाचित् । किंचनाप्यप्रि- श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड - यं प्रियाभावं । दुःखं अनिष्टंच | नपश्येत् ॥ ४५ ॥ व्याख्याने षोडशः सर्गः ॥ १६ ॥ स्वस्तिकसूतमागधैः स्वस्तिका: जयजयेतिमङ्गलंप्र- युञ्जानाः । बन्दिनइत्यर्थः । सूता: ब्राह्मण्यांक्षत्रिया- जाता: । सारथ्येस्तुतिकर्मणिचनियुक्ताः । ब्रा- |दि। पताकाध्वजसंपन्नं पताका: अनामाङ्किताः । तद्- ह्मण्यांक्षत्रियात्सूतः " इत्यमरः । मागधाः क्षत्रियायां ङ्कितानि ध्वजानि ॥ १ ॥ मध्येन वीथीमध्येन । प्रकृ- अथरामस्यराजसमीपगमनंसप्तदशे-सरामइत्या- 66 शि० सूताः पौराणिकाः | मागधाः वंशप्रशंसकाः ॥ ४६ ॥ इतिषोडशस्सर्गः ॥ १६ ॥ ती० पताकाध्वजसंपन्नं । पताकाभिः नामाङ्किताभिः । ध्वजैः गरुडादिचिह्नितैः । सत्य० संप्रहृष्टसुहृज्जनः संप्रहृष्टाः सम्यक्प्रहर्षिताः । अन्तर्णीतण्यर्थोयंप्रहृष्टशब्दः । सुहृदः शोभनमनस्काःजनायेनेतिवा | रामस्सइत्यनुक्त्वा उक्त्वाचसराम- इतिसदासदारएवरघूदारइतिभावमाविश्चकारकवि रितिज्ञेयम् । पताकाध्वजसंपन्नं पताकासौभाग्यंतस्याःध्वजाःतत्सूचकाः केतवः । “पताकावैजयन्त्यांस्यात्सौभाग्येनाटकाङ्कयोः” इतिमेदिनी । “ध्वजःपताकाकेतुश्च" इतिधनञ्जयः । पताकाःअनामाङ्किताः तदङ्कितानिध्वजानि तैर्गरुडादिचिहैः इत्युभयव्याकरणेनिर्मूलभावादालोचनीये । श्रीमान् रामः | नानाजनसमाकुलं नाना नानाविधाः अजनाः जनं जन्म नविद्यतेजन॑येषांतेअजनाः तदुपलक्षितजरामरणादिरहिताःमुक्तास्तैस्समाकुलंनगरंयथेत्यु- तरादाकृष्यते । प्रादुर्भावार्थाजनेः "हलश्च" इति घञि “जनिवध्योश्च” इतिवृद्धिनिषेधेजनेतिरूपं । जनंजननंअर्दयती- • तिजनार्दनइतिगीताभाष्योक्तेः । तथाचमुक्तस्थानंस्वधामेवरामोनगरमिदंददर्शेतिदृष्टान्त दार्शन्तिकतयावायोजनाद्रष्टव्या | सम- [पा० ] १ क. भविताय. २ ख. ङ. च. छ. झ. न. ट. हयैः सनागैः. क. ग. घ. ज. हयैश्चनांगैः ३ ख. ङ. च. झ. ट. वादिकैः. ४ ङझ. ट. जनौघैः परिपूर्ण. ५ क. ङ. ज. पुण्य. ६ ङ. च. छ. झ ञ ट विमलम्- ७ ग. घ. ज. संप्रहृष्ट: ८ ख. संपूर्ण. ९ ङ. छ. झ. ट. समन्वितम्.