पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् || कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ २२ ॥ दीक्षितं व्रतसंपन्नं वराजिनधरं शुचिम् ॥ कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २३ ॥ पूर्वी दिशं वज्रधरो दक्षिणां पातु ते यमः || वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २४ ॥ अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ॥ निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥ पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ॥ लक्ष्मणं द्वारि सोपश्यत्प्राञ्जलिंपुटं स्थितम् ||२६|| अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः ॥ स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥ ततः पावकसंकाशमारुरोह रथोत्तमम् ॥ वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः ॥ २८ ॥ मेघनादमसंबाधं मँणिहेमविभूषितम् ॥ मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २९ ॥ करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः || हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ आत्मानमनवरतंहृदयेबिभ्रतोरामस्यविरहासहतयाख- | विफलापेक्षायांकृतायामन्तरालिकफलमर्थसिद्धमेव । गमनयोग्यदेशपर्यन्तमनुजगाम | मङ्गलान्यभिदध्युषी अभिध्यायन्ती । किमस्य सौन्दर्यस्य हानिर्भविष्यतीति कलुषित हृदयामङ्गलाशासनपूर्वकमनुवव्राज ॥ २१ ॥ मङ्गलाभिध्यानमेवदर्शयति - राज्यमिति । द्विजाति- अतोभिषेकान्तरायविरहोनप्रार्थितः । यथासावित्री भर्तारं दर्शयित्वाऽनेनाहमनेकपुत्रास्यामित्यर्थितवती तेनसिद्धंभर्तुः पूर्णायुः प्रार्थनं तद्वत् । पश्यन्तीति हेतौशतृप्रत्ययः । दर्शनार्थमित्यर्थः । दर्शनार्थहिभग- भिः ब्राह्मणैः । जुष्टं सेवितं । राजसूयाभिषेचनं राज- वन्तंभजन्ते । अतइयमपितथैवाह || २३ || उत्तरांदि- सूययागेयोभिषेकः “अथाभिषिच्यते” इत्युच्यमा- शमित्यनन्तरं इतिमङ्गलान्यभिदध्युषीतियोज्यं । भर्तृ- नः तदई । अनेनमहाराज्यवत्त्वंगम्यते । कर्तुं दातुं । विषयत्वेननवाचोक्तवतीतिभावः ॥ २४ ॥ कृतकौतु- लोककृत् ब्रह्मा ॥ २२ ॥ दीक्षितं सकृष्णाजिनं । न- कमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥ २५ ॥ द्वारि वनीताभ्यक्तंयजमानवेषंद्रष्टुमिच्छामीत्याहू व्रतसंपन्न- प्रथमद्वारि | प्राञ्जलिपुटं अञ्जलिपुदोस्यास्तीत्यज़- म् । ऋषिणोपवंस्तव्यमित्युक्तेममसौकुमार्यानुगुणमेव- लिपुट: । मत्वर्थीयोच्प्रत्ययः । प्रहश्वासावञ्जलिपुट- मुक्तमितिमत्वाचतुर्गुणमुपवासंकरोतिश्रद्धया । तदाह श्चेतिकर्मधारयः । तं ॥ २६ ॥ अथेत्यादिश्लोकद्वयं । संपन्नमिति । वराजिनधरं वस्त्रधारणादप्यजिनधारण- अर्थिनः रामदर्शनार्थिनः । अभिषेकार्थिनोवा । वै- स्योत्कर्षउच्यते । शुचिं कामपिस्त्रियंमास्पृश धर्म- नीत्वेनसीतास्पर्शे न दोषः इतिमुनिनोक्तेऽपिशङ्कया याघ्रं व्याघ्रचर्मपरिवृतं । “ द्वैपवैयाघ्रादम्” इत्यन् । सीतावस्त्रद्शास्पर्शेपिस्नानंकरोति । कुरङ्गशृङ्गपाणिंच राजतं रजतविकारं । राजन्तमितिचपाठः ।।२७-२८।। एकवस्त्रधरोधन्वीत्येतदपेक्षयाकण्डूयनार्थ कृष्णविषा- मेघस्येवनादोयस्यसमेघनादस्तं । असंबाधं संबाध- णकृतशोभातिशयउच्यते । पश्यन्तीत्वांभजाम्यहं भा- | रहितं । उचितविस्तारमित्यर्थः ॥ २९ ॥ करेणुशि- अभिदभ्युषीत्यार्षे ॥ २१ ॥ ति० [ अर्थान्तरं ] तदेवाह - राज्यमिति | द्विजातिभिः आश्रमस्थैर्ऋषिभिः जुष्टं । राज्यं वनेराज्यं । तथाराजसूयाभिषेचनं सर्वतोबलवान्सर्वपीडकोराजासूय तेकण्ड्यतेयत्रतादृशकर्मण्यभिषेकंकर्तुमर्हति ॥ २२ ॥ ति० [अर्थान्तरं] तदेवमनसाभिलषति - दीक्षितमित्यादि । तत्रराजसूयेदीक्षितत्वादिधर्मकंत्वांपश्यन्तीअहंत्वांभजिष्येइत्यर्थः । अनेनाहमपित्वयासहवनंयास्यामीतिसूचितं । अत्रराजसूयाभिषेचनं कर्तुमर्हतीत्य नेन संकल्पेन दीक्षितमित्यादिसंकल्पेनमदु फार्थग- र्भित त्वमेषां श्लोकानांसूचितं । अन्यथासत्यसंकल्पायाभगवत्याअग्रेकदापिरामेणराजसूयाननुष्ठानादीदृश संकल्प विषयार्थासिद्ध्यातत्त्वं भज्येत । वक्तृश्रोत्रोस्सीतारामयोर्वैशिष्ट्या चेदृशार्थावगतिर्बोध्या ॥ २३ ॥ ति० प्रह्लाञ्जलिपुटं प्रहृत्वसूचकाञ्जलिपुटवन्तं ॥ २६ ॥ ति० राजितं शोभावन्तं ॥ २८ ॥ ति० मेरुवर्चसमित्यनेनरथस्य सौवर्णत्वंध्वन्यते ॥ २९ ॥ ति० करेणुशिशवः कलभाः । अनेनहृष्टपुष्टोन्नत महाबलवत्त्वंसूचितं | इन्द्रः परमैश्वर्यवान् सहस्राक्षइव | नानाविधदेहवर्त्याभरणस्थरत्नसमूहैः रामस्यसहस्राक्षत्वं [ पा० ] १ घ. श्चोत्तरां. २ छ. ट. पुटस्थितम् ३ च. समागच्छन्सु. क – ङ. छ– ट. समागच्छत्सु. ४ ख. सर्वा थिंजनान्दृष्ट्वा ५ क -- घ. राजतं. ङ. छ. झ. राजितं. घ. राजन्तंराजसत्तमः ६ ट मणिस्तोम. ७ ङ. छ. झ, ट. मेरुवर्चसम्. ख ग घ. ज. हेमवर्चसम्. V