पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति ॥ मेहिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥१३॥ एवमुक्तस्तु संहृष्टो नरसिंहो महायुतिः ॥ ततः संमानयामास सीतामिदमुवाच ह ॥ १४ ॥ देवि देवश्च देवी च समागम्य मदन्तरे || मत्रयेते ध्रुवं किंचिदभिषेचनसंहितम् ॥ १५ ॥ लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा || संचोदयति राजानं मंदर्थं मदिरेक्षणे ॥ १६ ॥ सा प्रहृष्टा महाराजं हितकामाऽनुवर्तिनी ॥ जननी चार्थकामा मे केकयाधिपतेः सुता ॥ १७ ॥ दिष्टया खलु महाराजो महिष्या प्रियया सह || सुमत्रं प्राणिोदूतमर्थकामकरं मम ॥ १८ ॥ यादृशी परिषत्तत्र तादृशो दूत आगतः ॥ ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १९ ॥ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ॥ सह त्वं परिवारेण मुखमाख रमस्व च ॥ २० ॥ पतिसंमानिता सीता भर्तारमसितेक्षणा || आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥ विहारः गतिः ॥ १२ ॥ सुप्रजाः त्वयेतिशेषः । यद्वा राजं भर्तारं । अनुवर्तिनी मे अर्थकामा भवतीतिशेष: कौसल्यायाः सुप्रजः सुपुत्र । असिच्प्रत्ययान्तः ॥ १७–१८ ॥ तत्र अन्त:पुरे | यादृशीपरिषत् प- ॥ १३ ॥ संमानयामास सूतमितिशेषः ॥ १४ ॥ रिसरवर्तीजनः । तादृशः तत्तुल्यः दूतः ॥ १९ ॥ हन्ते- मदन्तरे मदर्थ । “अन्तरमवकाशावधिपरिधानान्त- तिहर्षे । परिवारेण परिचारिकासङ्खेन । रमस्व वृत्त- र्धिभेदतादर्थ्ये” इत्यमरः । अभिषेचनसंहितंअभि कीर्तनेनरताभव ||२०|| अथसीता रामस्यसौन्दर्यालं- षेचनसंबन्धि । मदर्थं किंचिन्मन्नयेते विचारयत: कृतिविशेषानालोक्यकिंवा भविष्यतीतिकलुषित हृदया ॥ १५ ॥ महिष्यासहेत्युक्त्योन्नेयमर्थदर्शयति- तस्मैमङ्गलमाशासानाऽनुव्रजति–पतिसंमानितेति । लक्षयित्वेति । सुदक्षिणा सुकुशला । अतएवरा- पतिसंमानिता पत्यास्वकण्ठादुन्मुच्यआमुक्तमुक्तामा- ज्ञोभिप्रायंलक्षयित्वा वृद्धत्वाद्भरतागमनपर्यन्तंनवि- लिकेत्यर्थः । पादपल्लवस्पर्शपूर्वकंसान्त्वितेतिभट्टारकाः। लंब : कार्यइतिराजाशयंज्ञात्वा । मत्प्रियकामासती रा- तदर्हत्वज्ञापनायतद्वैलक्षण्यं दर्शयति–सीतेति । सीता जानंप्रति। मदर्थै मद्भिषेकं । संचोदयति । एतदानुक्कू- लाङ्गलपद्धतिः । तज्जत्वात्सीता । अयोनिजाभावेनस्व- ल्यंत्वत्सौभाग्यफलमित्याह – मदिरेक्षणइति ॥ १६ ॥ स्माद्विलक्षणायांतस्यांतादृशीप्रीतिरुचितैवेतिभावः । संदिग्धोक्तिजनितांसीताशङ्कांवारयति - सेति । प्रह- असितेक्षणा रामेणमालायांदत्तायामियमपिलोचना- ष्टा मयीतिशेषः । हितकामा लोकस्येतिशेषः । महा- | भ्यांकुवलयमालांदत्तवती । भर्तारमाद्वारमनुवब्राज । पिसमीपवर्तीत्यर्थः ॥ १२ ॥ शि० येनभवताकौसल्या सुप्रजाः शोभनपुत्रा तंत्वां । येनभवतेतिशेषः ॥ १३ ॥ शि० ततः तं द्वितीयान्तात्तसिः । सूतं । संमानयामास त्वदुक्तंमयास्वीकृत मितिकथयामासेत्यर्थः । सीतांचेदमुवाच । हश्चार्थे ॥ १४ ॥ तिश् अत्रअभिषेचनसंहितं तत्संबद्धं अभिषेकद्वारकमितियावत् । किंचित् वनगमनरूपंतद्विरुद्धं | संप्रत्येवास्माभिश्चिन्त्यमानंमत्रयेतेइ- त्यप्यर्थौगर्भितोज्ञेयः ॥ १५ ॥ ति० लक्षयित्वेत्यादिभिरष्टभिश्श्लोकैरर्थान्तरमपिगर्भितम् । तथाहि । [ अर्थान्तरं ] अभिप्रायं ममरावणवधरूपं । अन्तर्यामिप्रेरणयालक्षयित्वा । अनेनमत्प्रेरणयैवतस्याएवंप्रवृत्तिरितिसूचितं । ममदेवानांजगतश्चप्रियकामा राज्ञश्चान्तकालेनिरन्तरंमद्ध्यानसंपादनेनप्रियकामा । अतएवसुदक्षिणा समर्था । राज्ञआपाततो विपरीतत्वेपिजगतःप्रियत्वेनराज्ञोपिप- र्यन्त सुखदत्वेनत द्वाक्यैकथनेसमर्था । अतएवप्रहृष्टा ममहितकामा । तदर्थमवतारग्रहणाद्धितंकाम्यंच तदनुवर्तनशीला । अतए- वमेऽर्थकामामदवतारप्रयोजनसिद्धिकामा । महाराजं राजानं | मदर्थ मदवतारप्रयोजन रावणवधफलकवनगमनार्थे । त्वरयती- व्यर्थः ॥ १६ ॥ शि० किंच साग्रहृष्टा आप्रहृष्टाभिःअतिहर्षविशिष्टाभिःसखीभिःसहिता | सत्य० प्रयोजनकामेतिप्रयोक्तव्ये यदर्थंकामेतिपुनःपुनराह | तेनमन्निवृत्तिकामेत्यर्थोरामस्यसंमतः साप्रहृष्टत्यत्र अप्रहृष्टेतिपदभङ्गश्वसंमतइतिज्ञायते ॥ १७ ॥ ति० [ अर्थान्तरं ] अर्थकामकरं मत्कामविषयार्थकरंयथाभवतितथाप्राहिणोत् ॥ १८ ॥ ती० तत्र अन्तःपुरे | यादृशी मदर्थैक- प्रयोजनापरिषत् | तादृशःमदर्थैकप्रयोजनः । अभिषेक्ष्यति मत्कर्मकाभिषेकानुकूलव्यापारंकरोतीत्यर्थः । अभिषेक्ष्यती व्यंत्र लड पात्तभविष्यत्कालस्याविवक्षा | ति० [अर्थान्तरं] तादृशः हृष्टोद्विमचित्तः । एतदीयेनैवहृष्टोद्विमचित्तवेनतत्परिषदस्तत्त्वानुमानं 'यौवराज्ये देवर्षिपरिपालनफलके ॥ १९ ॥ ति० [ अर्थान्तरं ] मङ्गलान्यभिदध्युषी प्रस्थानमङ्गलान्यभिध्यायन्ती | सत्य • [ पा० ] १ क. ख. ग. घ. ज. देव. २ ङ. छ. झ, महिष्यापिहि. ३ ख. ज. ततस्तं. ४ ख. ग. ज. संयुतम्, ५ ङ, च, छ. झ. मदर्थमसितेक्षणा. ६ ग. च. कामपरं. ७ क. ज. मङ्गल्यान्यभि. Ty