पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तं वैश्रवण संकाशमुपविष्टं स्वलंकृतम् || ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ ॥ वराहरुधिराभेण शुचिना च सुगन्धिना | अनुलिप्तं परार्धेन चन्दनेन परंतपम् ॥ ९ ॥ स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ॥ उपेतं सीतेया भूयश्चित्रया शशिनं यथा ॥ १० ॥ तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा | ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ ॥ प्राञ्जलिँस्तु सुखं पृष्ट्वा विहारशयनासने || राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२ ॥ त्यर्थः । राघवप्रियकाम्यया राघवस्यदशरथस्यप्रियेच्छ- | न्ति मिश्रत्वमुच्यते | शुचिनासीताकरस्पर्शपूतेन । तत्क- या | रामइत्यध्याहारः ॥ ७ ॥ वैश्रवणसंकाशं तद्वदन- रस्पर्शकृतशैत्यविशेषंसमुच्चिनोतिचशब्दः । सुगन्धिना वद्धिकैश्वर्यसंपन्नं । यथावैश्रवणोदाता “कामेश्वरोवै- “सर्वगन्धः” इत्यस्यश्रियोप्यविशेषात्तत्करस्पर्शजनि- श्रवणोददातु " इतिश्रुतेः । तथापरिसरवर्तिनांस्वसौ- तनिरवधिकगन्धेन परार्थेन कान्तानुलिप्ततया श्रेष्ठेन । न्दर्यानुभवसर्वस्वंददातीत्यर्थ: । उपविष्टं “सहपत्न्या चन्दनेन अनुलिप्तं पञ्चालितं । अनेनसीताङ्गरागकर- विशालाक्ष्यानारायणमुपागमत् " इत्युक्तरीत्याभगव- णानन्तरत्वंगम्यते । परंतपं एतादृश सौन्दर्यानुभववि- द्ध्यानपरतयाऽवस्थितं । स्वलङ्कृतं ध्यानानुकूलाञ्जलि- रोधिनिवर्तकं ॥९॥ अथाप्राकृतवनितायोगंदर्शय- युक्तं । दिव्यमालालङ्कृतंवा । तंसूतोददर्श | उत्कर्ष- | ति — स्थितयेति । चापीतिनिपातौ पूर्वोक्तसमुञ्चये । काष्ठाभूमिभूतंरामं निकर्षसीमाभूमिभूतोददर्श कोयं पार्श्वतः स्थितया चन्दनानुलिप्तगात्रंकान्तंकृत्वा वाल- भाग्यातिशयइतिभावः । पर्यङ्के तादृशैश्वर्यसामयनु- व्यजनं हस्तेकृत्वा पार्श्वेस्थितया | सीतया भूय: उपे- रूपापूर्वसंस्थानप्रतिमाविशेषविशिष्टपर्यते । अतएव तं विनयेनपार्श्वतश्चामरमुपवीज्य पुनस्तात्कालिकसुष ह्युत्तरत्र “ पर्यङ्कमग्र्यास्तरणंनानारत्नविभूषितं । त- माविशेषबलात्कारेणगाढमाश्लिष्टं । भूयइत्यत्रविराज- मपीच्छतिवैदेहीप्रतिष्ठापयितुंत्वयि” इतिसुयज्ञेतत् मानमितिशेषइत्यप्याहुः । तदानीन्तनाति॒िशय॑दृष्टान्त- स्थापयिष्यति । सौवर्णेउपर्युपविष्टसदृशे । काञ्चनगि- मुखेन स्पष्टीकरोति – चित्रयेति । चैत्रपौर्णमास्यांचि रिःकालमेघमिवरामंभासयतीत्यर्थः । सोत्तरच्छदे त्राख्यतारकयोपेतंउदितंशशिनमिवस्थितं । चित्रयेत्य- पुष्पहास सुकुमाररामदेहानुगुणमृदुतरास्तरणयुक्ते ।नेनतत्कृतातिशयउक्त: । उपेतमित्यनेनरक्तवर्णत्वं श पर्यङ्कविद्योक्तरीत्यामुक्तानुभाव्यदिव्यवेषमहोसूतोन्व- शिनमित्यनेनसीतालिङ्गनोन्मृष्टचन्दनवक्षस्कत्वमुक्तं । भूदितिसौशील्यातिशयोक्तिः ॥ ८ ॥ “स्रक्चन्दनव- एवंभूतंददर्शेतिदृष्टिसाफल्यमुक्तं ॥ १० ॥ शिरसोवा- निता:" इत्युक्तभोग्यवस्तुष्वादौदिव्यमाल्ययोगमु- चञ्चसाफल्यमाह -तमिति । ववन्दइतिशिरस:साफ- क्त्वा दिव्यचन्दनयोगंदर्शयति- वराहरुधिराभेणेति । ल्यमुक्तं । वन्दीतिवाक्साफल्यं । वरदं स्वानुभवरूप- वराहरुधिरमतिरक्तवर्णमिति प्रसिद्धं तत्सदृशेन कुङ्क- वरप्रदं । विनीतवत् विनीतो यथासाष्टाङ्गंवन्दते त- ममिश्रतयेतिभावः । सीताकरकमलानुलिप्ततयातत्का- थेत्यर्थः ॥ ११ ॥ विहारशयनासनइतिद्वन्द्वैकवद्भावः । ७५ शि० वराहरुधिराभेण वरमतिश्रेष्ठं नजहातिप्रयत्नमन्तराअनुलेपनकर्तृन्नत्यजतीत्यहम् रुघिराभरुणाआभायस्यतत् त्रयाणां कर्मधारयः । तेन ॥ ९ ॥ ती० स्थितयेत्यत्रभूयश्शब्दप्रयोक्तरयमभिप्रायः । यः केवलएवसकललोकहृदयानिहरति सः सीतया- सहितः किंपुनरिति । ति० भूयः वारंवारंददर्शेत्यन्वयः । तथाभूतस्यदर्शनेतृप्त्यभावात् ॥ १० ॥ तनि० । आदित्यमित्येकत्लम- विवक्षितं । दिविसूर्यसहस्रतिवाक्यान्तरानुरोधात् । यद्वा आदित्य मिवेत्युक्तेविवक्षित सिद्धावपित पन्तमादित्य मिवेत्युक्त्यायुगपदुदि- तरविसहस्रसमुदिततेजःपुञ्जमिवतपन्तमितिलभ्यते । तेनाभूतोपमाव्यज्यते । स्वतेजसेति स्वाभाविकासाधारणतेजसा नत्वन्यकृते- नान्यसाधारणेनचेत्यर्थः । तपन्तमादित्यमिवतेजसोपपन्नमितिसंबन्धः । इन्दीवरश्याममितिस्वभावतश्श्यामवर्णस्यांदित्यवर्णत्वो- त्याप्रदीपेवर्त्यन्तर स्थित नीलव्यक्तिवत्परितःप्रसृतशुक्लभाखरतेजःपुजवञ्चविग्रहकान्त्योर्व्यवस्थितिर्थोत्यते । तंवैश्रवणेत्यारभ्य खते- जसेत्यन्तेन ध्येयशुभाश्रयाकारविशेषोव्यज्यते । शि० स्वतेजसा स्खनित्यप्रकाशेन उपपन्नं युक्तं । अतएवादित्यमपितपन्तं प्रका शयन्तं तं रामं विनीतवत् विनीतं विनयवचनं वनति रचयतिउच्चारयतीत्यर्थः । सवन्दीसुमत्रोववन्दे ॥ ११ ॥ शि० विहारश- •यनासने विहारशयनायआसनंत स्मिन् । स्थित मितिशेषः। राज्ञएकान्तविहारशयनासनेषुराजसत्कृतःसुमन्त्रः राज्ञ एकान्तविहारादिष्व- [ पा० ] १ घ. सीतया २ घ. स्थितया ३ ङ. च. छ. झ ञ. ट. सुमुखंदृष्ट्वा