पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J ७४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ व्यपोह्य सूतः सहितान्समन्ततः समृद्धमन्तःपुरमांविवेश ॥ ४९ ॥ तैदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत् ॥ अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथाऽर्णवम् ।। ५० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ षोडशः सर्गः ॥ १६ ॥ सुमन्त्रेणरामसमीपमेत्यतदानयनाय स्वस्यदशरथनियोगनिवेदनम् ॥ १ ॥ श्रीरामेणकनकरथाधिरोहिणाछत्रचामरपाणिल- क्ष्मण सेव्यमानेकरितुरगादिभिः परिवार्यमाणेनपौरनारी नरनि करकृतस्वस्तुतिवचन श्राविणाचसतादशरथावलोकनायराज- मार्गेनिर्गमनम् ॥ २ ॥ स तदन्तः पुरद्वारं समतीत्य जनाकुलम् ॥ प्रविविक्तां ततः कक्ष्यामांससाद पुराणवित् ॥ १ ॥ श्राँस कार्मुकबि अद्भिर्युवभिर्मृष्टकुण्डलैः ॥ अप्रमादिभिरेकायैः स्खनुरक्तैरधिष्ठिताम् ॥ २ ॥ तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्खलंकृतान् ॥ ददर्श विष्ठितान्द्वारि रूपध्यक्षान्सुसमाहितान् ॥ ३ ॥ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ॥ सहसोत्पतिताः सर्वे वासनेभ्यः समाः ॥ ४ ॥ तानुवाच विनीतात्मा सूतपुत्र: प्रदक्षिणः ॥ क्षिप्रमाख्यात रामाय सुमत्रो द्वारि तिष्ठति ॥ ५ ॥ ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः ॥ संहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ६ ॥ प्रतिवेदितमाज्ञाय स्तमभ्यन्तरं पितुः ॥ तत्रैवानाययामास रौघवप्रियकाम्यया ॥ ७॥ प्रियान् ॥ ४९ ॥ अद्रिकूटाचलमेघसन्निभं अद्रिशि- | पुरेस्थाप्याभवन्ति । वेत्रपाणीन् यथारामोधनुर्धृत्वालो- खरेणनिश्चलमेघेनचसदृशं । महाविमानोत्तमवेश्म- कंरक्षयतितथातेपिवेत्राणिधृत्वारामंरक्षन्तीतिभावः । सङ्घवत् महाविमानसहितोत्तमवेश्मसमूहयुक्तं । “वि- स्वलङ्कृतान् रामश्चक्रवर्तिगृहेकृतमज्जनोभुक्त्वायदा - मानोस्त्रीदेवयानेसप्तभूमौचसद्मनि” इतिनिघण्टु: नर्दिव्यान्तःपुरमुपयातितदाचक्रवर्तिवदन्तरङ्गत ॥ ५० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- तमुत्सङ्गेनिवेश्य परिष्वज्यमूर्ध्याघ्रायविसर्जयन्ति तेन यणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने कुङ्कुमपङ्क: कस्तूरिकादिदिव्याङ्गरागैश्चालङ्कृतान्स्वल- पञ्चदशस्सर्गः ॥ १५ ॥ |ङ्कृतान्रामसीतालङ्कारेभ्योप्ययमलङ्कारोतिशयितइति भावः ॥ ३-४ ॥ प्रकर्षेणदक्षिणः प्रदक्षिणः । एवंसुमन्त्रस्यरामोपस्थानमुक्त्वारामस्यदशरथोप- सेवानिपुणइत्यर्थः । “दक्षिणेसरलोदारौ” इत्यमरः । स्थानमाहषोडशे— सतदित्यादि ॥ १-२ ॥ काषायिणः | तिष्ठतीत्यत्रइतिकरणंद्रष्टव्यं । तिष्ठतीत्याख्यातेत्यन्वयः काषायवस्त्रधारिणः । रामप्रीत्यर्थमलङ्कारकचुकालङ्कृ- ॥ ५ – ६ ॥ प्रतिवेदितं द्वास्स्थैर्निवेदितं । पितुःअ- तानित्यर्थः । वृद्धान् पञ्चनवतिवयस्कान् | तेखल्वन्तः- | भ्यन्तरं अन्तरङ्गं । तत्रैव यत्रसीतयासहस्थितःतत्रैवे- । तनि० । जनाकुलं अभिषेकंद्रष्टुमागतपौरजानपदादिजनसंकुलं । अन्तःपुरद्वारंसमतीत्य | द्वारस्यातिभोग्यतयाक्लेशेनविश्ले- षोन्यज्यते । सत्य० पुराणवित् पुराणांअणःगतिः गत्यर्थादणतेः भावेअकारप्रत्ययः । तंवेत्तीतिपुराणवित् । अनेनराजभवनकौशलं सूच्यते ॥ १ ॥ ती प्रासकार्मुकबिभ्रद्भिरिति प्रासकार्मुकेल्यत्र "सुपांसुलुक् – " इतिद्वितीयायालुक् । यद्वा प्रासकार्मुकंबिभ्रती- तिप्रासकार्मुकबिभ्रतःतैः । द्विवचनमा | शि० प्राप्तानिप्रकटीभूतानिकार्मुकाणिधनूंषिबिभ्रतिधारयन्तितैः । कर्मणस्संबन्धसामा- न्यत्वेन विवक्षणातूषष्ठी । ततः “षष्ठी" इतिविधिनासमासः ॥ २ ॥ शि० प्रदक्षिणः मन्त्रादि कर्मस्वति निपुणः ॥ ५ ॥ स० सभा- र्याय भार्यासहितायसभासुआर्यायवा सभानांसकान्तीनांअर्यायस्वामिनेवा ॥ ६ ॥ ति० प्रियकाम्यया पितुरितिशेषः ॥ ७ ॥ [ पा० ] १ ग. घ. च. झ ञ ट . माविवेशह. २ ङ. छ. झ. ट. ततोद्रि. क. घ. तदात्रिकूटाचल. ३ ग. ङ. छ. झ. ट. विमानोपम. ४ ख. प्रविभक्तां. ५ ख माजगाम ६ च. छ. ट. प्राप्तकार्मुक. ७ झ. ट. खानुरक्तै. टं ङ. झ. ञ. ट. ह्यासनेभ्यः. ९ घ. ज. सुसंभ्रमाः १० क. च. ञ. ट. सभार्यायच. ११ घ. ज. मभ्यागतं. १२ कट. राघवः प्रिय.