पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J सर्गः १५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम् || महामेघसमप्रख्यमुदग्रं सुविभूषितम् ॥ ४० ॥ नानारत्नसमाकीर्ण कुब्जकैरातकावृतम् ॥ ४१ ॥ स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन् ॥ वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयत् ॥ ४२ ॥ ततः समासाद्य महाधनं महत्प्रष्टरोमा स बभूव सारथिः ॥ मृगैर्मयूरैश्च समाकुलोल्वणं गृहं वरार्हस्य शचीपतेरिव ॥ ४३ ॥ स तत्र कैलासनिभाः स्खलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ॥ प्रियानंरात्राममते स्थितान्बहूनपो शुद्धान्तमुपस्थित रथी ॥ ४४ ॥ स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृता जनानाम् ॥ नरेन्द्रस्नोरभिमैङ्गलार्थासर्वस्य लोकस्य गिरः ग्रहृष्टः ॥ ४५ ॥ महेन्द्रसप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् ॥ ददर्श मेरोरिव शृङ्गचं विभ्राजमानं प्रभया सुमन्त्रः ॥ ४६ ॥ उपस्थितैरञ्जलिंकारकैश्च सोपाय नैर्जानपदेच मर्यैः ॥ कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वौरपथं ददर्श ॥ ४७ ॥ ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रसह्यम् || रामौपवाह्यं रुचिरं ददर्श शत्रुंजयं नागमुदग्रकायम् ॥ ४८ ॥ स्वलंकृतान्साश्वरथान्सकुञ्जरानमात्य मुख्याञ्शतशश्च वल्लभान् || ७३ । समागतैः ।। ३९ ।। उन्मुखैः उत्सुकैः । उदमं उन्नतं | र्हस्य श्रेष्ठवस्त्वर्हस्य | रामस्येतिशेषः ॥ ४३ ॥ अप ||४० || कुब्जकैरातकावृतं किरातानांस्वल्पशरीरकाणां अतिक्रम्य | शुद्धान्तं अन्तःपुरं ॥४४॥ रामाभिषेका- समूह: कैरातकं । “पृश्निरल्पशरीरः स्यात्किरातःसच र्थकृताः रामाभिषेकार्थप्रयुक्ताइत्यर्थः । अभिमङ्गला- कथ्यते” इतिहलायुधः । उपस्थितैःसमाकीर्णमित्यादि- र्था: अभितोमङ्गलप्रतिपादनप्रयोजनाः ॥ ४५ ॥ वे- कमपिरामवेश्मेत्यनेनसंबध्यते ॥ ४१ ।। वरूथिना रथगु- श्म रामावासभूतंगृहराजं ॥ ४६ | कोट्या कोटिस- प्तिमता । “रथगुप्तिर्वरूथोना" इत्यमरः । पुरस्य पुरस्थ - ङ्ख्यया । पराधैः परार्धसङ्ख्ययाच | सङ्ख्येयैः । स- जनस्य । रञ्जयत् अरञ्जयत् ॥ ४२ ॥ समाकुलोल्बणं |र्वान्तसङ्ख्थापराधः ॥ ४७ ॥ प्रभिन्नं मत्तं । “प्रभि- इतस्ततः समाकुलैर्जनै रुल्बणं अतिशयेनोल्बणंवा । वरा- न्नोगर्जितोमत्तः" इत्यमरः ॥ ४८ ॥ वल्लभान् राज- ती० रञ्जयन् समासददित्यध्याहार्यं । ततः समासाद्येत्युत्तर श्लोकेऽनुवादात् । ति० राजकुलं राजमार्ग | विराजयन् शोभयन् ॥ ४२ ॥ शि० वरार्हस्य वराणां सर्वश्रेष्ठानां ब्रह्मादीनामित्यर्थः । अर्हस्तत्कर्तृकपूजायस्मिंस्तस्यरामस्य ॥ ४३ ॥ ती० रामाभिषे- कार्थकृतां रामाभिषेकप्रयोजनकर्म कुर्वन्तीतिरामाभिषेकार्थकृतः तेषांगिरः शुश्रावेतियोजना ॥ ४५ ॥ ति० शत्रुंजयं तद्भुणकं तनामानंच ॥ ४८ ॥ इतिपञ्चदशस्सर्गः ॥ १५ ॥ [ पा० ] १ ङ. च. छ. झ ञ ट सुविराजितम् २ ङ. च. छ. झ. न. ट. कुब्जकैरपिचावृतम्. क. ख. कुजवामनिका - वृतम् ३ ङ. छ. झ ट समाकुलम् ४ ग. ध. ज. राजपथं. क. ख. ङ. च. छ. झ. न. ट. राजकुलंविराजयन्. ५ ङ. छ. झ. ट. राजगृहाभि ६ घ. जनस्य ७ छ. रञ्जयन्. कट. हर्षयन्. ८ ख. महान्प्रहृष्ट ९ ङ. छ. झ. ल. ठ. नवरात्राम. १० च. छ. झ. अ. ट. न्व्यपोय. घ. ज. नुपेत्य. ११ ग. च. अ. ट. युक्तो. १२ ग. ङ. छ. झ ञ ट कृतां. १३ क. रपिमङ्गलार्थाः. घ. रभिमन्त्रितार्था: छ. रधिमङ्गलार्थाः १४ घ. ससर्वलोकस्यगिरः प्रहृष्टाः १५ क. वेश्म १६ क. च. म. मु. चैर्विभ्राज. ख. मुच्छ्रितं. १७ ङ. च. छ. झ ञ ट कारिभिश्च १८ क. ड. च. छ. झ ञ ट पदैर्जनैश्च ख. पदैश्चमानवैः, १९ ङ. छ. झ. कुलंद्वारपदं. क. ग. ज. कुलद्वारपथं ख. द्वारपथंददर्शह. २० ङ. च. छ. झ. अ. ट. मुख्यांवददर्श. घा. रा. ४२