पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ राममानय सुतेति यदस्यभिहितोऽनया || किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ॥ २७ ॥ न चैव संप्रसुप्तोऽहमा नयेहाशु राघवम् ॥ इति राजा दशरथः सूतं तत्रान्वशात्पुनः ॥ २८ ॥ स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥ निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥ २९ ॥ अपनो राजमार्ग च पताकाध्वजशोभितम् || हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ॥ ३० ॥ स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः || अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत् ॥ ३१ ॥ ततो ददर्श रुचिरं कैलासशिखरप्रभम् || रामवेश्म सुमन्त्रस्तु शऋवेश्मसमप्रभम् ॥ ३२ ॥ महाकवाटॅविहितं वित॒र्दिशतशोभितम् || काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ ३३ ॥ शारदाभ्रघनप्रख्यं दीप्तमेरुहोपमम् || मणिभिर्वरंमाल्यानां सुमहद्भिरलंकृतम् ॥ ३४ ॥ मुक्तामणिभिराकीर्ण चंन्दनागरुधूपितम् ॥ गन्धान्मनोज्ञान्विँसृजदार्दुरं शिखरं यथा ॥ ३५ ॥ सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् || सुकृतेहामृगाकीर्ण सुकीर्ण भक्तिभिस्तथा ॥ ३६॥ मनश्चक्षुश्च भूतानामौददत्तिग्मतेजसा || चन्द्रभास्करसंकाशं कुबेरभवनोपमम् ॥ ३७॥ महेन्द्र धामप्रतिमं नानापक्षिसमाकुलम् || मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह ॥ ३८ ॥ उपस्थितैः समाकीर्ण जैनैरञ्जलिकारिभिः ॥ उपादाय समाकान्तैस्तथा जानपदैर्जनैः ॥ ३९ ॥ ७२ ज्ञात्वेत्यर्थः ॥ २६–२७ ।। कैकेय्युक्तं निद्रापरवश- ख्यं शारदाभ्रमूर्तिसदृशं । “घनोमेघेमूर्तिगुणेत्रिषुमू- स्यराज्ञोनुमत॑नवेतिनसंशयितव्यमित्याह – नचेत्यादि- ते॑निरन्तरे" इत्यमरः ॥ ३४ || दार्दुरं मलयसंनिकृ- ना ।। २८–२९ ।। हृष्टः रोमाञ्चाञ्चितगात्रः । प्र- ष्टश्चन्दनोत्पत्तिस्थानभूतोगिरिदुर: तत्संबन्धिदार्दुरं मुदितः संजातमानसानन्दः ॥ ३० ॥ रामाधिकरणाः ॥ ३५ ॥ सुकृतेहामृगाकीर्ण द्वारभित्तिस्तंभादिषुसुष्टु राममधिकृत्यप्रवृत्ताः । हृष्टवत् स्वार्थेवतिः ॥ ३१ - रचितैः ईहामृगैः वृकै: आकीर्ण । “कोकस्त्वीहामृगो ३२ ॥ महाकवाटविहितं निर्मितमहाकवाटं । वित- वृकः" इत्यमरः । भक्तिभिः सुकीर्ण सुष्ठुरचितं ॥३६॥ र्दिशतशोभितं वेदिकाशतशोभितुं । “स्याद्वितर्दिस्तु तिग्मतेजसा तीव्रतेजसा । “तिग्मंतीव्रंखरं” इत्यम- वेदिका” इत्यमरः । काञ्चनप्रतिमैकाग्रं काञ्चनप्रति- माभिःएकाग्रंनिरन्तरं । यद्वा काञ्चनप्रतिमाभिः एका- रः । अतिशयिततेजसेत्यर्थः ॥ ३७॥ रामवेश्मद- निमुख्यानिअग्राणिशिखरामाणि यस्मिन् तत्तथोक्तं । पुनर्वचनस्यसामान्योक्तस्य विशेषणविशेषकथ- मणिविद्रुमतोरणं मणिविद्रुमप्रचुरबहिर्द्वारयुक्तं । “तो- नार्थत्वान्नपुनरुक्तिः । भगवतोवाल्मीकेरियंहिशैली रणोखीबहिर्द्वारं " इत्यमरः || ३३ || शारदाभ्रघन ॥ ३८ ॥ उपादाय उपायनानीतिशेषः । समाक्रान्तैः ति० अनयेतिपाठे अनयेत्युपलक्षणं । मयाचेत्यर्थः । अतएवममाज्ञेतिसंगच्छते । पूर्वराज्ञाखयमप्युक्तेः । कतकादयस्तु कैकेय्या- ज्ञैव “अप्रतिषिद्धमनुमतं” इति न्यायेन ममाज्ञा | ननुनिद्रापरवशत्वेनराज्ञोऽनुमतंन वेतिमेसंदेहस्त त्राह-नचेति । इतिव्याचक्ष- ते। तेषां इतिराजेतिश्लोकेपुनः पदासंगतिस्स्पष्टैव । पूर्वसर्गान्ते अश्रुत्वाराजवचनमित्यादिननन्द चेत्यन्तश्लोकद्वयस्य सर्व पुस्तकेष्वनुपलं- भाचतव्याख्यानमसंगत मितिध्येयं । शि० अनया मद्वाण्या | अभिहितः आज्ञापितोसि । येनकारणेनप्रतिवाते निवर्त्यते । त- दिदं किंकारणं । चि० " अप्रतिषिद्धमनुमितं " इति न्यायेनतदाज्ञायाएवमदाज्ञात्वात्सेयंममाज्ञाप्रतिहन्यते नानुष्ठीयते । तत्र कै- केयीनियमितकार्ये । पुनरितिवाक्यालंकारे ॥ २८ ॥ ति० शारदाभ्रघनप्रख्यं शारदाभ्रवत्धनप्रख्यंनिबिडप्रभं ॥ ३४ ॥ ती० भक्तिभिः वर्धकीनांसूक्ष्म चित्रशिल्पैः । सूत्कीर्णे सुष्टुउतनिबिडंकीर्णव्याप्तं ॥ ३६॥ " [ पा० ] १ क – घ. च. ज. झ. ज. स्यभिहितोमया २ छ. झ. ट. प्रतिवाह्यते ३ घ. नृपागारात्. ४ च. प्रसन्नो. ५ क. च. ङ. छ. झ. ञ. ट. सदृशप्रभम् ख. शिखरोपमम् ६ ख राजवेश्म ७ ख – छ. झ ञ ट पिहितं. क. सहितं. ८ ख. विद्रुमभूषितम्. ९ क. ख. ग. ङ – ट. दीप्तंमेरु. १० ङ. च. छ. झ. ज. ट. गुहासमम्. ११ घ. माल्यैश्च. १२ ङ. च. छ. झ. ञ. ट. भूषितम्. १३ च. ज. न्विदधद्दार्दुरं. १४ ग. ङ. च. छ. झ. ज. ट. सूत्कीर्णे, घ, संकीर्णभक्तिभिर्यथा, ख. ग. भित्तिभिस्तथा १५ ख आददन्निजयाश्रिया. १६ ख. नरै,