पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ।" [ अयोध्याकाण्डम् २ १२ रामाभिषेक संभारैस्तदर्थमुपकल्पितैः ॥ रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६ ॥ त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया || व्याहन्तास्य शुभाचारे यदि रामाभिषेचनम् ॥ १७ ॥ ने च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्व तथासुखम् || हतहर्ष निरानन्दं पुनर्जनमवाङ्मुखम् ॥ १८ ॥ तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ॥ प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ १९ ॥ ततः पापसमाचारा कैकेयी पार्थिवं पुनः ॥ उवाच परुषं वाक्यं वाक्यज्ञा रोषमूच्छिता ॥ २० ॥ किमिदं भाषसे राजन्वाक्यं गररुजोपमम् || आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ २१ ॥ स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् || निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥२२॥ स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः || राजा प्रचोदितोऽभीक्ष्णं " कैकेयीमिदमब्रवीत् ॥ २३ ॥ धर्मबन्धेन बद्धोमि नष्टा च मम चेतना ॥ ' ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ततः प्रभातां रजनीमुदिते च दिवाकरे || पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते ॥ २५ ॥ वसिष्ठो गुणसंपन्नः शिष्यैः परिवृतस्तदा ॥ उपगृह्याशु संभारान्प्रविवेश पुरोत्तमम् ॥ २६ ॥ सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् || विचित्रकुसुमाकीर्णा नानास्रग्भिर्विरोजिताम् ॥ २७ ॥ संहृष्टमनुजोपेतां समृद्धविपणापणाम् || महोत्सवसमाकीर्णा राघवार्थे समुत्सुकाम् ॥ २८ ॥ चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् || तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम् ॥ २९ ॥ ददर्शान्तःपुरं" श्रेष्ठं नानाद्विजगणायुतम् || पौरजानपदाकीर्ण ब्राह्मणैरुपशोभितम् || यज्ञविद्भिः सुसंपूर्ण सदस्यैः परमद्विजैः ॥ ३० ॥ व्यतीतिसंबन्धः ॥ १५ ॥ तदर्थ रामाभिषेकार्थ | उप- | धिसदृशमित्यर्थः । अङ्गेतिसंबोधनंवा । अलिष्टं अक्लेशं- कल्पितैः रामाभिषेक संभारै: रामाभिषेकसामग्रीभिः सहगुरुजनस्त्वरयिष्यतीतिपूर्वेणसंबन्धः । यद्वा अभि- षेकसामग्र्येवसलिलक्रियासामग्रीभवत्वित्यर्थः ॥१६॥ व्याहन्तासीति लुण्मध्यमपुरुषैकवचनं ||१७|| तथा सुखं तादृशसुखयुक्तं । जनंदृष्ट्वा पुनः हतहर्ष हतहर्षवि- कारं । निरानन्दं अतएवावाङ्मुखं जनंद्रष्टुं शक्नोमि ॥ १८ ॥ तस्यब्रुवतः तस्मिनब्रुवतीत्यर्थः । पुण्येत्युक्तिः |न्तमेकंवाक्यं । प्रभातांरजनीं अनन्तरं रामदर्शनसंभवात् ॥ १९॥ रोषमूच्छिता क्रो- समाहिते सन्निहितेसति ॥ २५ ॥ प्रविवेशपुरोत्तम- धेनव्याप्ता ॥ २० ॥ गररुजोपमं विषजनितव्याधि- | मित्यनेनवसिष्ठोनगरबाह्यसरय्वांस्नानाद्यनुष्ठानंकृत्वा सदृशं । अङ्गरुजोपममितिपाठेसर्वाङ्गव्याप्तमहाव्या- पुरी॑प्रविष्टवानित्यवगम्यते ||२६ – २७|| समृद्धविप - यथाभवतितथा । आनाययितुमितिसंबन्धः ॥ २१- २२ ॥ नुन्नः व्यथितः । प्रतोदेन तोत्रेण । अभी- क्ष्णं पुनःपुनः | “पुनः पुनश्शश्वदीक्ष्णमसकृत्समा: " इत्यमरः ॥ २३ ॥ धर्मबन्धेन धर्मपाशेन बद्धोस्मीत्य- नेनरामविवासनंमनागनुज्ञातं । द्रष्टुमिच्छामि गमना- पूर्वमितिशेषः ॥ २४ ॥ ततइत्यादिपरमद्विजैरित्य- प्रभातायांरजन्यां । क्रोधातिशयेनोक्तमेवार्थेपुनराह– सपुत्रयेति ॥ १७ ॥ ति० तथामुखं तादृशमुखवन्तं । ऊर्ध्वविकसितमुखं ॥ १८ ॥ ति० कृतकृत्यः कृतशौचादिकृत्य: । “कृत्ये" इत्यावश्यकेकृत्यप्रत्ययः ॥ २२ ॥ ति० यष्टिमद्भिरितिब्राह्मण विशेषणम् । “धार- येद्वैवी॑ष्टं” इतिस्नातकधर्मप्रकरणोक्तः । यद्वा यष्टिमद्भिरित्यस्य तद्धरैराजसेवकै रित्यर्थः ॥ ३० ॥ [ पा० ] १ क. ख. ग. ङ. च. छ. झ ञ ट सपुत्रयात्वया २ च. ज. नचशक्तोस्म्यहं. क. छ. झ. ज. ट. नशक्तो- यांस्म्यहं ख. अशक्तोस्म्यशुभं. ३ घ. झ. मुखम् ४ झ. तथानन्दं ५ ख पुनर्दीन. ६ ज. कथां. ७ घ ङ च छ. झ. जं. ट. मालिनी. ८ ग. घ. ज. क्रोध. ९ ख ग घ. वाक्यमङ्गरुजोपमम् कं. मेऽङ्गरुजोपमम् १० क. रामंपुत्र. ११ ख. ङ. च. छ. झ ञ ट तुन्नइव: १२ ङ. छ. झ. ट. कैकेय्यावाक्यं. १३ ख. ज्येष्ठ पुत्रं. १४ क. – ट. समागते. १५ ङ. छ. झ. ट. स्तथा १६ च कुसुमोत्कीर्णो. क. कुसुमास्तीर्णी. १७ क. ख. च. छ. भूषिताम्. १८ ङ. छ. झ. ट. समायुक्तां. १९ ख. पुरश्रेष्ट॑ ङ. च. छ. ट. पुरंश्रीमन्नाना. झ ञ पुरंश्रीमान्नाना ध्वज २० ङ. छ. झ ट यष्टिमद्भिः २१ ङ. झ, ट. सदश्वैः परमार्चितैः च ञ सदस्यैः परमार्चितैः,