पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ॥ प्रसादः क्रियतां देवि भने राज्ञो विशेषतः ॥ २१ ॥ शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् || कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ॥ २२ ॥ प्रसीद देवि रामो मे त्वदत्तं राज्यमव्ययम् || लभतामसितापाङ्गे यशः परमवामुहि ॥ २३ ॥ मम रामस्य लोकस्य गुरूणां भरतस्य च || प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ॥ २४ ॥ विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः ॥ श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ २५ ॥ ततः स राजा पुनरेव मूच्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम् ॥ समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः ॥ २६ ॥ इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः || विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ॥ प्रभातेकैकेय्या दशरथंप्रति सदृष्टान्त प्रदर्शनंसत्यवचनप्रशंसनेनस्वाभिमता करणेस्वप्राणविमोक्षणप्रतिज्ञानपूर्वकंसद्योराम- प्रवासनचोदना ॥ १ ॥ ततोदशरथेन कैकेयींप्रतिसगर्हणंवरदान सूचनपूर्वकं स्वस्वराम दिदृक्षा निवेदनम् ॥ २ ॥ वसिष्ठेनस्ना- नांद्याकिनिर्वर्तनपूर्वकंदशरथ दिदृक्षय कैकेय्यन्तःपुरंप्रत्यागमनम् ॥ ३ ॥ पूर्वमेवान्तःपुरद्वारमुपगतवतासुम श्रेणव सिष्ठवच- नाद्दशरथसमीपमेत्यतदभिष्टवनपूर्वकंरामाभिषेचन प्रार्थना ॥ ४ ॥ तथास्वकृत स्तवन संदीपित शोकस्य राज्ञः करुणवचनश्रवणा- त्किंचित्पश्चादपाक्रमणम् ॥ ५ ॥ तथाकैकेयीचोदनयारामानयनायान्तःपुराद्बहिर्निर्गमनम् ॥ ६ ॥ पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि || विवेष्ट॑मानमुद्रीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥ पापं कृत्वैव किमिदं मम संश्रुत्य संभवम् || शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥ प्रत्युत नृशंसां क्रूरां ॥ १९-२० ॥ त्वद्गतस्य त्वदे- | बोधनं ||२७|| इति श्रीगोविन्दराजविरचिते श्रीमद्रा- कशरणस्येस्यर्थः । गतायुष: अल्पावशेषमतीतायुषइत्य- मायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने र्थः|| २१ || शून्ये निर्जनेप्रदेशे । इदं रामाभिषेचनं । त्रयोदशः सर्गः ॥ १३ ॥ नसमुदाहृतंखलु किंतुसर्वजनसन्निधौसमुदाहृतमित्य- र्थः । यद्वा शून्येन दीनेनमयेत्यर्थः ॥ २२ – २४ ॥ अथराम विवासननिर्धारणंदर्शय तिचतुर्दशे-पुत्रे- ताम्रेक्षणस्य दुःखातिशयेनेतिशेषः । अश्रुकलस्य अश्रुपू- त्यादि ॥ १ ॥ संश्रवं दास्यामीतिप्रतिज्ञां | संश्रुत्य कृ- र्णस्य । कलिःकामधेनुः । विचित्रं प्रसादनभर्त्सनसहि- त्वेत्यर्थः । पाकंपचतीतिवन्निर्देशः । पापं प्रतिज्ञाताक- तत्वात् ॥ २५ - २६ ॥ प्रतिबोधनं शङ्खपटहवीणा- रणरूपंपापं कृत्वैव क्षितितले सन्नः अवसन्नःसन् । दिकंप्रतिबोधनसाधनं । यद्वा वैतालिकैः क्रियमाणप्रति- शेषे किमिदं | स्थित्यां मर्यादायां सत्यपरिपालनरूपा- धर्मवित् सामादिविज्ञाता ॥२०॥ ती० प्राकूनित्यंप्रियां । अदुष्टां पतिव्रतां । तत्काले दैवात्प्रतिकूलभाषिणींतांसमीक्ष्य पुत्रस्यविवास- नंप्रतिक्रियमाणंतद्वरंचसमीक्ष्य पर्यालोच्य कर्तव्यमूढोमूच्छितःक्षितौविसंज्ञः पपातेत्यर्थः ॥ २६ ॥ इतित्रयोदशः सर्गः ॥ १३ ॥ स० मदर्थ राजा म्रियतेचेन्प्रियतांप्रवयाः आरब्धकार्य तुन त्याज्य मिति निर्णीयाह- पुत्रेत्यादि । विचेष्टमानं विशब्दोत्र विप्रि- यमित्यादाविवनञर्थे । अचेष्टमानम् ॥ १॥ शि० संश्रवंदा स्यामीतिपूर्वप्रतिज्ञाविषयीभूतंवरद्वयमित्यर्थः । संश्रुत्यतद्दास्यामीतीदानीं- [पा०] १ घ. साधुवृद्धस्य. २ ङ. च. छ. झ ट भद्रेदेवि. ग. घ. देविममराज्ञो. ख. भद्रेराशे. ३ ङ. छ. झ. समुपाहृतम्. ४ क. च. छ. ज. रामोपि. ५ ङ च छ. ञ. ट. मवाप्स्यसि ६ ग घ. मेतदुरुश्रोणि ख. मेतत्तुसुश्रोणि ७ घ. सुदुष्ट. ८ ङ. छ. झ. ट. दीनस्यताम्राश्रुकलस्य. घ. ताम्राश्रुमुखस्य ९ ख. भयमोहमूच्छितः. १० क. ग- छ. झ ञ ट मतुष्टां. ११ झ ठ. विचेष्टमान १२ ङ च छ. झ ञ ट मुत्प्रेक्ष्य १३ घ ङ छ. झ ञ ट ऐक्ष्वाक. १४ क. ख. ग. ङ–ट. कृत्वेव.