पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ 1 सर्गः १३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मृते मयि गते रामे वनं मनुजपुङ्गवे ॥ हन्तानार्ये ममामित्रे सकामा सुखिनी भव ॥ ५ ॥ स्वर्गेपि खलु रामस्य कुशलं दैवतैरहम् || प्रत्यादेशादभिहितं धारयिष्ये केथं बत ॥ ६ ॥ कैकेय्याः प्रियकामेन रामः प्रत्राजितो मैया || यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।। ७ ।। अपुत्रेण मया पुत्रः श्रमेण महता महान् ॥ रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ ८ ॥ शूरव कृतविद्यश्च जितक्रोधः क्षमापरः ॥ कथं कमलपत्राक्षो मया रामो विवास्यते ॥ ९ ॥ कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् || अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ १०॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च ॥ दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ ११ ॥ यदि दुःखमकृत्वाऽद्य मम संक्रमणं भवेत् || अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ १२ ॥ नृशंसे पापसंकल्पे रामं सत्यपराक्रमम् ॥ किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥ १३ ॥ अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ॥ १४ ॥ तथा विलपतस्तस्य परिभ्रमितचेतसः || अस्तमंभ्यागमत्सूर्यो रजनी चाभ्यवर्तत ॥ १५ ॥ साऽत्रियामा तथाऽऽर्तस्य चन्द्रमण्डलमण्डिता ॥ राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥ १६ ॥ तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ॥ विललापार्तवद्दुःखं गगनासक्तलोचनः ॥ १७ ॥ न प्रभातं त्वैयेच्छामि निशे नक्षत्रभूषणे | क्रियतां मे दया भद्रे मैंयाऽयं रचितोऽञ्जलिः ॥ १८ ॥ अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥ नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ १९ ॥ एवमुक्त्वा ततो राँजा कैकेयीं संयताञ्जलिः ॥ प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ॥ २० ॥ ६३ ॥ ४–५ ।। रामस्यकुशलंप्रति दैवतै: प्रत्यादेशादभि- | णंयदिभवेत् । ततः तदा । सुखमवाप्नुयां । संक्रमणं तृ- हितं धिक्कारपूर्वमभिहितंवाक्यं । कथंधारयिष्ये सहि - णजलूकान्यायेनदेहादेहान्तरप्राप्तिः । पञ्चत्वमिति ध्ये । मूढस्त्रीहेतोःकथंगुणवत्पुत्रंत्यक्तवानसीत्यभिहि- यावत् ॥ १२ ॥ ममप्रियंरामं विप्रियेण अनभिमत तं श्रुत्वाकथमात्मानंधारयिष्ये । तथाचरामप्रवासनेइह दण्डकारण्यगमनेन । किं किमर्थं योजयसे ॥ १३ ॥ परत्रचममसौख्यंनास्तीत्यर्थः ॥ ६ ॥ ननुसत्यप्रतिज्ञ- अकीर्तिरित्यर्धे । भविष्यतीतिशेषः ॥ १४ ॥ तस्य त्वनिर्वाहार्थरामःप्रब्राजितइति वक्तव्यमित्यत्राह-कै- विलपतः तस्मिन्विलपतिसतीत्यर्थः ॥ १५ ॥ अत्रि- केय्याइति । मयेत्यनन्तरमितिकरणंद्रष्टव्यं । तद्सत्यं यामा यामत्रयवत्त्वंविहायातिदीर्घेत्यर्थः ॥ १६ ॥ भविष्यति । “ श्वस्त्वाहमभिषेक्ष्यामियौवराज्येपरंत- आर्तवत् महारोगादिनापीडितइव | दुःखंविललाप । प" इतिरामोद्देशेनोक्तंवाक्यमसत्यंभविष्यतीत्यर्थः शृण्वतांयथादुःखंभवतितथाविललापेत्यर्थः ॥ १७ ॥ ।। ७ ।। अपरित्यागेहेत्वन्तराणिदर्शयति — अपुत्रेणे- प्रभातं प्रभातत्वं । भावेनिष्ठा । अत्रप्रकरणेभर्त्सनप्र- त्यादि । ८–१० ॥ दुःखैरिति षष्ठयर्थेतृतीया सादनाभ्यांपुनःपुनः क्रियमाणाभ्यांधर्ममपित्यक्तुंनश- ।। ११ ।। अदुःखार्हस्यरामस्यदुःखमकृत्वा ममसंक्रम- क्नोमिनपुत्रमपीतिगम्यते ॥ १८ ॥ निर्घृणां निर्दयां । 66 ति० स्थापयिष्यामि प्रस्थापयिष्यामि ॥ १० ॥ ति० मरणेवराप्रदानजन्य दोषोपिन । जीवतोहिसाप्रतिज्ञेतिभावः ॥ १२ ॥ अकीर्तिः । स्त्रीजितइत्यकीर्तिः । जन्मसंपादितांकीति परिभविष्यतीत्यर्थः ॥ १४ ॥ स० त्रयोयामायस्यास्सात्रियामां | आद्यन्तयो- रर्घयामयोश्चेष्टा कालत्वेन दिनप्रायत्वात् । यद्वात्रीन्धर्मादीन्यापयतिनिरवकाशीकरोतिकामप्रधानत्वात् । अन्तर्भावितण्यर्थाद्यातेः “अर्तिस्तुसु हुसृवृक्षिक्षुभायावापदियक्षिनीभ्योमन्” इतिमन् ॥१६॥ ति० तवेतिपाठेत्वत्संबन्धिप्रातःकालं ॥ १८ ॥ ति० राज- [ पा० ] १ ख. च. ञ. सुखिता. २ च कथंचन ङ. कथंचनु. ३ क – ट. वनम् ४ क. इति ५ ङ. छ. झ. ट. महातेजाः ६ ङ. छ. झ. ट. स्थापयिष्यामि . ८ ङ. छ. झ. ट. ध्रुवंपरिभविष्यति ९ क. च. मभ्यागतस्सूर्यो. १० ग. ङ. छ. झ. ट. तदार्तस्य. घ. तदातस्य. ११ ङ. छ. झ. सदैवोष्णं. ख. अथैवोष्णं. १२ क. च. न. ट. तवेच्छामि. १३ ङ. च. छ. झ ञ ट भूषिते १४ क. ख. रचितोऽयं मयाञ्जलिः . क. ङ. छ. झ. ट. मम. १५ ङ. च. छ. झ ट राजधर्मवित्. ७ ङ. -ट. मकृत्वातु.