पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ने जीवितुं त्वां विषहेsमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ ११३ ॥ न जीवितं मेऽस्ति कुतः पुनः सुखं विनाऽत्मजेनात्मवतः कुतो रतिः ॥ ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ ११४ ॥ स भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रया || पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथाऽऽतुरस्तथा ॥ ११५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥ १२ ॥ त्रयोदशः सर्गः ॥ १३ ॥ नवरदान निर्बंधेदशरथेनसकरुणमात्मपरिशोचनपूर्वकंबहुधातर्हणम् ॥ १ ॥ तथासूर्येऽस्तंगते आप्रभातं दुःखे- नविलापपूर्वकं कैकेयींप्रतिसानुनयं रामायराज्यदानयाचनम् ॥ २ ॥ कैकेय्याहठाद्दशरथप्रार्थनानङ्गीकारे तेनपुनर्मूर्च्छया क्षितौनिपतनम् ॥ ३ ॥ ततःप्रबुद्धेनतेनप्रभातेवैतालिकैः क्रियमाणमङ्गलवाद्यवादनपूर्वक स्वप्रबोधननिवारणम् ॥ ४॥ अतदर्हे महाराजं शयानमतथोचितम् ॥ ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १ ॥ अनर्थरूपाऽसिद्धार्था ह्यभीता भैयदर्शिनी ॥ पुनराकारयामास तमेव वरमङ्गना ॥२॥ त्वं केत्थ से महाराज सत्यवादी दृढव्रतः ॥ मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ ३ ॥

कैकेय्या राजा दशरथस्तदा ॥ प्रत्युवाच ततः क्रुद्धो मुहूर्त विह्वलन्निव ॥ ४ ॥

एवमुक्तस्तु पदच्छेदः । सबन्धनं समूलं । प्राणरूपमूलसहितं " नतेकरिष्यामिवचः " इत्युक्त्वाऽपिधर्मपाशब- “प्राणबन्धनंहिसौम्यमनः" इतिश्रुतेः । सदिन्धनमिति द्धतयापश्चात्तप्तः पुनस्तांसान्त्वयति त्रयोदशे – अतद्- पाठेहृदयमेवसदिन्धनं । दिधक्षमाणां दग्धुमिच्छन्तीं । र्हमित्यादि । श्लोकद्वयमेकान्वयं । अतदर्ह तादृशदु:- त्वांजीवितुं जीवयितुं । नविषहे नोत्सहे ॥ ११३ ॥ खानहै | अतथोचितं अधश्शयनानुचितं । अनर्थरूपा रतिः त्वद्विषयेतिशेषः। यदेवमतआह – ममाहितमि- पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजना । अभीता ति । आत्मवतः जीवतइत्यर्थः ॥ ११४ ॥ अतिमात्र- लोकापवादभीतिरहिता । भयदर्शिनी दशरथस्येति या अमर्यादया । स्त्रियाहृदयेगृहीतः तद्धीनहृदयइ- शेषः । यद्वा अभयदर्शिनी दशरथस्यभयमपश्यतीत्यर्थः। त्यर्थः । भूमिपालोषितांनिग्रहीतुमसमर्थइत्यर्थः । अना- तमेववरं पूर्वदत्तमेववरमुद्दिश्य । महाराजं आकारया- थवद्विलपन् त्वांजीवयितुंनोत्सहेतेपादौस्पृशामिप्रसी- देत्यनवस्थितवचनानिभाषमाणः । प्रसारितावित्यनेना- नादरउक्तः । असंस्पृश्येत्यनेनपिस्पृक्षायामेवमूर्च्छाजा- तेतिगम्यते ॥ ११५ ॥ इति श्रीगोविन्दराजविरचिते स्वाभिमतकथनायाह्वयामासेत्यर्थः ॥ १–२ ॥ वि- श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- धारयितुं ऋणत्वेनधारयितुं । च्यावयितुंवा । विशेषे व्याख्याने द्वादशःसर्गः ॥ १२ ॥ णधारयितुमादातुमितिवार्थ: ॥ ३ ॥ विह्वलन्मूर्च्छन् | मास संबोधयामास । यद्वा दातव्यत्वेनग्राहयामासे- त्यर्थः । वस्तुतस्त्वेकवचनस्वारस्यात् वरं श्रेष्ठं दशरथं । स० प्रसारितौ प्रणामंकुर्यादित्यन्यत्रप्रसारितौ ॥ ११५ ॥ इतिद्वादशस्सर्गः ॥ १२ ॥ ति० अतदर्ह स्त्रीप्रणामानहै ॥ १ ॥ ती० भयदर्शिनीतिच्छेदे रामाद्भरतस्यभयदर्शिनी | शि० सिद्धार्था साधितदेवप्रयो- जना । अभीता वास्तवयशोरूपपत्यर्थसाधकत्वरूपधर्मविशिष्टत्वेन धर्मच्युतिभीतिरहिता । किंच अभीता वास्तवयशोरूपपत्यर्थप्रा- पिका | इणोरूपं ॥ २ ॥ शि० कथ्यसे जनैरितिशेषः ॥ ३ ॥ [पा०] १ घ. नजीवतत्वां. २ ङ. छ. झ. नात्मवतां. क-घ. च. ज. ज. नात्मवता. ३ ख. ङ. छ. झ. ट. वसंप्राप्य ४ ख. पापदर्शिनी. ५ क – घ. च, ट, कथ्य से. ६ ख. ङ च छ. झ. ट. चेदं. ज. चैवं. ७ क. छ. विलपन्निव...