पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] : श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । विनापि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वाऽपि ॥ रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कञ्चिन्विति चेतना मे ॥ १०७ ॥ विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् || चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोसि मोहात् ।। १०८ ॥ मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भैरतस्त्वया सह || पुरं च राष्ट्रं च निहत्य बान्धवान्ममाहितानां च भवाभिहर्षिणी ॥ १०९ ॥ नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे || न नाम ते केन मुखात्पन्त्यथो विशीर्यमाणा दशनाः सहस्रधा ॥ ११० ॥ न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् ॥ कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुणनित्यसंमते ।। १११ ॥ प्रताम्यं वा प्रज्वल वा प्रणश्य वा संहस्रशो वा स्फुटिता महीं व्रज | न ते करिष्यामि वचः सुदारुणं मैमाहितं केकैयराजपांसनि ॥ ११२ ॥ क्षुरोपमां नित्यमसत्मियंवदां प्रदुष्टभावां खकुलोपघातिनीम् ॥ ६१ कुमाररूपं निसर्गसुन्दरं । अलंकृतं अलंकारैरतिशयि- | क्षतेप्रहारन्यायेन विपदिप्रहरणशीले । रामविरहासहनं तशोभं । चन्द्रकान्ताननमित्यस्यहृदिविपरिवर्तमानत्वा- | विपत् तन्त्रप्रहारः पुनःपुनश्चोदनं । त्वंइह॒देशे । अद्य त्तमित्युक्तं । सुतंसौन्दर्याद्यभावेपिसुतत्वप्रयुक्तप्रेमास्प- अस्मिन्काले । प्रसह्य पतिस्वातन्त्र्यंतिरस्कृत्य | यद्वाक्यं दं | आव्रजन्तं मत्तमातङ्गगामिनमित्युक्तरीत्यागमन- भाषसे तत्रतेमुखात् दशनाः सहस्रधाविशीर्णा: सन्तः कालिकसंभ्रमविशेषशालिनं | दर्शनेन मानसज्ञानेन । केननामहेतुना नपतन्तीतिसंबन्धः ॥ ११० ॥ रामः पश्यन्नपिनन्दामि । दृष्ट्वापुनः साक्षात्कृत्यतु । युवेवभ- अहितमप्रियंच किंचिद्वचोनाह | परुषाणिभाषितुंनवे- वामि युववद्धृष्टपुष्टाङ्गोभवामि ॥ १०६ ॥ प्रवृत्तिः त्ति | ज्ञानपूर्वकत्वाद्भाषणस्यकुतस्तत्प्रसक्तिरितिभावः । संचार: । चेतना बुद्धिः । वज्रधरपक्षेप्रवृत्तिशब्देन नकेवलंपरुषावेदनं प्रत्युताभिरामवादिनि सर्वप्रियभा- जीवनविषयप्रवृत्तिरुच्यते ॥ १०७ ॥ मोहात् आवा- षिणि । गुणैर्नित्यं संमतेरामे । कथंनु दोषान् प्रव्राजन- सयं गृहइतिशेषः । सर्पी सर्पजाति: । जातिलक्षणो हेतून् ब्रवीषि ॥१११॥ प्रताम्य ग्लानिंभज । ताम्यते- ङीष् । त्वंमोहादङ्केनवृतासि । तेनाङ्कधारणेन ॥१०८॥ मध्यमपुरुषैकवचनं । प्रज्वल कुपिताभव | प्रणश्य सलक्ष्मणेनरामेणमयाचहीनोभरतस्त्वयासहपुरंराष्ट्रं नष्टाभव । सहस्रशः स्फुटितासतीमहींब्रजवा । भृगोः बान्धवांश्चनिहत्य प्रशास्तु पुरादिहननरूपंप्रशासनंकरो- पतवेत्यर्थः । केकयराजानांपांसनि दूषणि ॥ ११२ ।। तु। ममाहितानां शत्रूणांच। अभिहर्षिणीभवेतिसंबन्धः क्षुरोपमां तद्वत्क्रूरां । असत्प्रियंवदां मिथ्याप्रियवादि- ॥ १०९ ॥ नृशंसवृत्ते क्रूरव्यापारे । व्यसनप्रहारिणि नीं। प्रदुष्टभावां प्रकर्षेणदुष्टहृदयां । अमनोरमामिति वनव्यतिरेकं दर्शयिष्यंस्तदन्वयेखजीवनान्वयं दर्शयति - अहमिति | आव्रजन्तं मत्समीपेआगच्छन्तं । श्रुत्वेतिशेषः । दर्शने- नचक्षुषापश्यन्निवनन्दामि । स० देवकुमाररूपं देवस्यहरेः कुमारोमारस्तस्यरूप मिवरूपंयस्यासौतथोक्तः ॥ १०६ ॥ ति० रामंतु- विनानकस्यापिजीवनमितिमेमतिः । अन्तर्यामिणं विनाकस्यापिव्यवहारस्यासिद्धेः । एवंचखाजीवनं कैमुतिकन्यायसिद्धमिति - भावः ॥ १०७ ॥ वि० मम अहितानां शत्रूणां । अभिभाषणशीलाभव । वार्ताकरणयोग्यबान्धवाभावादितिभावः ॥ १०९ ॥ शि० प्रसत्य अनादृत्ययत् इहास्मिन्समयेभाषसे तेनभाषणेन ॥ ११० ॥ ४ क. ख. भरतस्सहत्वया. ७ ग. ज. [ पा० ] १ क. ङ. च. छ. झ ञ ट. विनाहि. २ क. च. ज. धृताहिसपी ख. ज. धृतासि. ३ क. ङ. च. छ. झ. ज. ट. सलक्ष्मणेन. ५ च. छ. झ ञ भवाभिभाषिणी. ६ छ. झ ट तेतेन. त्पतत्यधोविशीर्यमाणारसना ८ छ. रामेलभिराम ख. रामेप्यभिराम. घ. रामेऽभ्यभिराम ९ ङ. प्रतप्यवा. ख. छ. प्रताप्य, १० क. सहस्रधावा. ११ ङ. छ. झ. समाहितं. १२ ङ. छ. श. पांसने, ख. ज. ट. पांसिनि,