पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ शैब्य : श्येनकपोतीये स्वमांसं पक्षिणे ददौ ॥ अलर्कचक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥ ४३ || सागर: समयं कृत्वा न वेलामतिवर्तते ॥ समयं माऽनृतं कार्षी: पूर्व वृत्तमनुस्मरन् ॥ ४४ ॥ से त्वं धर्म परित्यज्य रामं राज्येऽभिषिच्य च ॥ सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ ४५ ॥ भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम् ॥ यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ||४६ || अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ॥ पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥ एकाहमपि पश्येयं यद्यहं राममातरम् || अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥ भरतेनात्मना चाहं शेपे ते मनुजाधिप ॥ यथा नान्येन तुष्येयमृते रामविवासनात् ॥ ४९ ॥ एतावदुक्त्वा वचनं कैकेयी विरराम ह || विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥ श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् || रामस्य च वने वासमैश्वर्ये भरतस्य च ॥ ५१ ॥ नाभ्यभाषत कैकेयीं मुहूर्त व्याकुलेन्द्रियः ॥ शैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥ तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् || दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ ५३॥ स देव्या व्यवसायं च घोरं च शपथं कृतम् ॥ ध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥५४॥ नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽतुरः || हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ ५५ ॥ अन्यानि वरदानविरुद्धानि ॥ ४२ ॥ दुष्करस्यापि | न्यायमुक्त्वातदनुमोदमानंप्रत्याह-सत्वमिति ॥४५॥ प्रतिज्ञातस्यकर्तव्यत्वंपूर्वचक्रवर्त्यनुष्ठानेनदर्शयति - स्वसिद्धान्तमाह - भवत्विति । मदुक्तोरामविवासनपू- शैब्यइति । शैब्योराजा । श्येनकपोतीये श्येनकपोत- र्वकोभरताभिषेको धर्मोवाऽधर्मोवाभवतु “रामंप्रब्राज- योर्विरोधेप्राप्ते । पक्षिणे श्येनाय | स्वमांस कपोतमांस- यारण्यं " इत्यादिमदुक्तंवचनं सत्यं समीचीनंवा । अ- प्रतिनिधित्वेनददौ । इत्थंकिलपौराणिकीगाथा । इन्द्रा- नृतं असमीचीनंवाभवतु | त्वयायन्मह्यंसंश्रुतं शपथपू- नीश्येनकपोतौभूत्वाशैब्यौदार्यपरीक्षितुंभक्षकभक्ष्य- र्वकंदास्यामीतिप्रतिज्ञातं । तस्य व्यतिक्रमः अन्य- भावमा पनौशैब्यसमीपमागतौ । तत्रकपोतोऽभयार्थी थाभावः । नास्तीतियोजना ॥ ४६ ॥ व्यतिक्रमेकिं शैब्याङ्कमाविवेश | तस्मैचसोऽभयंददौ । ततः श्येनेन करिष्यसीत्यत्राह – अहमिति ॥ ४७ ॥ कौसल्यातो- मद्भक्षणंदैवविहितंत्यजेत्युक्ते नाहंत्यजेयं अपितुतत्प्रति- प्यधिकंभोगंतवदास्यामीत्यत्रतत्प्राधान्यंनसहइत्याह- निधिमांसमेवदामीत्युक्ते तर्हित्वन्मांसमेवमेप्रयच्छ एकाहमिति । अञ्जलिंप्रतिगृहंतीं राजमातृत्वेनसर्वे- नान्यदित्युक्ते स्वमांसमपिसर्वेदत्तवानिति | अलर्कञ्च षामितिशेषः । श्रेयः तदातदपेक्षयेतिशेषः ।।४८-५०।। राजर्षित्रीह्मणायान्धायवरंप्रतिश्रुत्यतेनराजचक्षुषास्व- वनवासैश्वर्यरूपंवृतंवरमितिसंबन्धः ॥ ५१ ॥ शैक्षता- चक्षुः प्रतिसंधानेअर्थिते स्वचक्षुषीदत्वाउत्तमांगतिंज- |निमिषइतिनिरन्तरचिन्तावशात्‌क्रोधाद्वानिर्निमेषप्रे- गाम || ४३ ॥ किंच सागर: समुद्रो देवैःप्रार्थितोवे- क्षणम् ॥५२॥ दुःखशोकमयीमिति । अनुचितभरता- लानतिलङ्घनाय तत्तेभ्यः प्रतिश्रुत्याद्यापिवेलांनातिव- भिषेकाद्दुःखं । रामविवासनाच्छोकः॥५३॥ शपथंकृतं र्तते । तस्मात्त्वमपिपूर्वशैव्यादिवृत्तान्तमनुस्मरन्समयं स्वेनेतिशेषः । निश्वस्येति अशक्यप्रतीकारत्वादितिभावः प्रतिज्ञां । अनृतं मिथ्याभूतं | माकार्षीः ॥४४ ॥ एवं | ॥५४॥ नष्टचित्तः कलुषितहृदयः। उन्मत्तः उन्मादी । ति० अशोभनंपरंरामवनवासभर तैश्वर्यविषयवाक्यं श्रुत्वेत्यन्वयः । शि० वनेवासं वनवासबोधकमित्यर्थः । भरतस्यैश्वर्ये ऐश्वर्यसंबन्धीत्यर्थः । अशोभनं अभिषेकनिवृत्तिहेतुत्वेनशोभारहितंकैकेय्यावाक्यंश्रुत्वा परमन्यत् किंचिन्नाभ्यभाषत । भाषणर• हितत्वेपिकिमकरोदित्यतआह । अनिमिषस्सन्क्षत अपश्यत् । श्लोकद्वयमेकान्वयि ॥ ५१-५२॥ [ पा० ] १ क. ख. ग. ज. सत्यंधर्म २ छ. नक्रियांसमुपाददे. ३ क. त्मनावाऽहं. ४ ग. ज. शपेयंमनुजाधिप. ५८. रामविवासनम्. ६ ख. ङ. च. छ. झ. श्रुलातुराजा. ७ क. ङ. छ. झ. ल. ट. वाक्यंपरमशोभनम् ख. वृत्तं- परमदारुणम् ८ क. ड. च. छ. झ ञ ट मयींश्रुत्वा ९ ग थपनीतोयथाऽऽतुरः,