पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ श्रीमद्वाल्मीकि रामायणम् | [ अयोध्याकाण्डम् २ भरतो भजतामद्य यौवराज्यमकण्टकम् ॥ एष मे परमः कामो दंत्तमेव वरं वृणे ॥ २८ ॥ अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ २९ स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च ॥ परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः ॥ १२ ॥ दशरथेन कैकयींप्रतिरामगुणप्रशंसनेन तस्यवनप्रव नप्रवासनकारणदोषाभावप्रतिपादनपूर्वकंसानुनयंवरयाखापरित्यागप्रार्थना ॥ १ ॥ कैकेय्याशैब्यादिदृष्टान्तप्रदर्शनपूर्वकंहठाद्वरद्वयनिर्वर्तननिर्बन्धे दशरथेनपरुषोक्तिभिस्तद्गर्हणपूर्वकंपुनःप्रसादनायपाद- प्रणिपातप्रयतनम् ॥ २ ॥ 3 ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ॥ चिन्तामभिसमापेदे मुहूर्त प्रतताप च ॥ १ ॥ किंतु मे यदि वा स्वनश्चित्तमोहोपि वा मम ॥ अनुभूतोपसर्गो वा मॅनसो वाऽप्युपद्रवः ॥ इति संचिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ २ ॥ प्रतिलभ्य चिंरात्संज्ञां कैकेयीवाक्यताडितः ॥ व्यथितो विक्लबञ्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ ३ ॥ असंवृतायामासीनो जगत्यां दीर्घमुच्छ्रसन् || मण्डले पन्नगो रुद्धो मत्रैरिव महाविषः ॥ ४ ॥ अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥ मोहमापेदिवान्भूयः शोकोपहतचेतनः ॥ ५ ॥ चिरेण 'तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ॥ कैकेयीमत्रवीत्क्रुद्धः अंदहन्निव चक्षुषा ॥ ६ ॥ नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि । किं कृतं तव रामेण पापे पापं मयाऽपि वा ॥ ७ ॥ बिलंबण्यावृत्त्यर्थमाह - भरतइत्यादिना | दत्तमेव न किंन्विति । किंन्वितिसामान्याकारेणचिन्ता । स्वदुः- तुनूतनंकिंचिदर्थये ।। २८ – २९ ॥ सत्यस्यावश्यकर्त- खावहस्यरामाभिषेकविघ्नस्यसत्स्वभावयाकैकेय्याकथ- व्यत्वमाह - सइति । राजराज: सत्वं सत्यसङ्गरः नासंभवादिदंपारमार्थिकंनभवति स्वप्नोयदिवा । अथ- सत्यप्रतिज्ञः । भव । तेन सत्यसङ्गरत्वेनकुलादित्रयंरक्ष। वेदानींनिद्रायाअसंभवाश्चित्तमोहः भ्रमोवा । इदानीं सत्यस्यरक्षकत्वमुपपादयति— परत्रेति । नृणांहितंस - भ्रमकारणाभावादनुभूतोपसर्गोवा | जन्मान्तरानुभू- त्यवचः । परत्रवासे स्वर्गलोकादिवासे । अनुत्तमं अत्य- तानामर्थानांउपसर्ग:भावनावा | स्मरणमितियावत् । न्तोत्तमसाधनं । वदन्ति ॥ ३० ॥ इति श्रीगोविन्द - जन्मान्तरेष्येवंविधावस्थायाअसंभावितत्वादाह | मन- राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने सउपद्रवोवा । रोगजविकारोवा | उन्मादइतियावत् । अयोध्याकाण्डव्याख्याने एकादशस्सर्गः ॥ ११ ॥ प्रततापचेत्येतदनुवदति – इतीति ॥ २ ॥ प्रतिलभ्ये- त्यादिश्लोकत्रयमेकान्वयं । व्यथितः दुःखितः । वि- अथसत्यपाशबद्धस्यराज्ञः शोकं वर्णयति - ततइति । क्लब: विह्वल : “ विक्कुबोविह्वल : " इत्यमरः ॥ ३ ॥ प्रतताप मुमूर्च्छतियावत् ॥ १ ॥ चिन्तांविवृणोति - मण्डले अहितुण्डियन्त्रमण्डले ॥ ४–६ ।। किंपापं शि० दारुणं रामवियोगप्रारब्धमङ्गलकार्याभावोभयबोधकत्वेनश्रवणान । कैकेय्यावचश्श्रुत्वा चिन्तां अभिसमापेदे प्राप । अतएवप्रताप | संतापकवचन श्रावकत्वेनकैकेय्याः पातिव्रत्यभङ्गइतितुन भ्रमितव्यम् । रावणादिवधद्वाराएतद्यशःप्रख्यापन- हेतुभूतत्वेनास्यनिंबाद्यौषधतुल्यत्वेनादोषात् ॥ १ ॥ [ पा० ] १ क. ग. च. ट. दत्तमेवंवरं. २ ङ. छ. झ ञ ट राघवंवने ३ क ख मपिसमापेदे. ४ ङ. छ. झ. न. ट. मेऽयंदिवास्वप्नः ५ क. च. ञ. मानसोवा. ६ क. ख. ग. डट. नाध्यगच्छत्तदा. ७ क. ख. ङ. च. छ. झ. म. ट. ततस्संज्ञां. ८ ङ. छ. झ. ट. वाक्यतापितः ख• वाक्यपीडितः, ९ ङ. छ. झ. ब. निर्दहन्निवतेजसा.