पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ 1 { 1 1 1 सर्गः ११] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ५१ चन्द्रादित्यौ नभश्चैव ग्रहा राज्यहनी दिशः ॥ जगच पृथिवी चैव सगन्धर्वा सराक्षसा ॥ १४ ॥ निशाचराणि भूतानि गृहेषु गृहदेवताः ॥ यानि चान्यानि भूतानि जानीयुंर्भाषितं तव ॥ १५ ॥ सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः ॥ वरं मम ददात्येष तेन्मे शृण्वन्तु देवताः ॥ १६ ॥ इति देवी महेष्वासं परिगृह्याभिशस्य च ॥ ततः परमुवाचेदं वरदं काममोहितम् ॥ १७ ॥ स्मर राजन्पुरावृत्तं तस्मिन्दैवासुरे रणे ॥ तंत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥ १८ ॥ तत्र चापि मया देव यत्त्वं समभिरक्षितः ॥ जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥ १९ ॥ " तौ तु दत्तौ वरौ देव " निक्षेपौ मृगयाम्यहम् ॥ तेवैव पृथिवीपाल सकाशे सत्यसङ्गर ॥ २० ॥ तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् || अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ २१ ॥ वामात्रेण तदा राजा कैकेय्या स्ववशे कृतः ॥ अँचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ २२ ॥ ततः परमुवाचेदं वरदं काममोहितम् ॥ वैरौ यो मे त्वया देव तदा दत्तौ महीपते ॥ २३॥ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ २४ ॥ अभिषेकसमारंभो राघवस्योपकल्पितः ॥ अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम् ॥ २५ ॥ यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥ तदा दैवासुरे युद्धे तस्य कालोऽयमागतः ॥ २६ ॥ नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥ चीरोंजिनजटाधारी रामो भवतु तापसः ।। २७ ।। " यथाशपसि वरंददासिच तथातच्छृण्वन्त्वितिसंबन्ध: | || २० || वरमितिजात्येकवचनं ॥ २१ ॥ वाड्या- ॥ १३ ॥ प्रहाः नवग्रहाः । जगत् लोकः । “लोको त्रेण पूर्वदत्तवरस्मारकवचनमात्रेण | कैकेय्या स्ववशे विष्टपंभुवनंजगत् इत्यमरः । लोकञ्चत्रस्वर्गएव | कृतः राजा वाड्यात्रेण मृगशब्दानुकारिणालुब्धक- ॥ १४–१६ । परिगृह्य धर्मपाशेनसंयम्य । अभि- कथितेन । आत्मनोविनाशाय पाशंमृगइव वागुरांमृगइ- शस्य सर्वादेवताःसाक्षित्वेनटण्वन्त्वयुद्धृष्य ||१७|| | वधर्मपाशं प्रचस्कन्द गतवान् । स्कन्दिर्गतिशोषण- पूर्ववृत्तमेवाह — तत्रेति । तत्र रात्रियुद्धे । अन्तरा योरितिधातुः । वरप्रदानमङ्गीचकारेत्यर्थः । यद्वा मध्ये | तवजीवितं अच्यावयत् अचालयत् । शस्त्रप्र- वागुरांप्राप्तोमृगइव प्रचस्कन्द । शोषणंप्राप्तइत्यर्थः हारादिनामूर्च्छाप्रापितवानित्यर्थः ॥ १८ ॥ यतमाना- ॥ २२–२३ ॥ तौवरौवक्ष्यामि तौवरौविभज्यप्रदा- याः सारथ्येयत्नंकुर्वाणायाः ॥ १९ ॥ हेपृथिवीपाल तुंप्रकारंवक्ष्यामीत्यर्थः ॥ २४ ॥ अभिषेकसमारंभः तवसकाशेएव निक्षेपौ निक्षेपत्वेनस्थापितौ । तौतुवरौ | अभिषेकसामग्री । यइतिशेषः । अभिषेकेण अभिषे तावेववरौ । मृगयामि अन्वेषयामि । इच्छामीत्यर्थः | कसामग्र्या ॥ २५ – २६ ॥ चीरं वल्कलं ॥ २७ ॥ शि० सर्वेदैवताः देवतानामिमेनियन्तारोदैवताः ब्रह्मादयः । शृण्वन्तु । अतएवनपौनरुक्त्यम् ॥ १६ ॥ ति० अच्या- वयत्प्रच्युतवीर्यमकरोत् । अडभावआर्षः ॥ १७ ॥ जाग्रत्या मयायत्यतस्त्वंरक्षितः ततः स्वजीवनाययातमानायाममभवान्वरौ प्रददौ ॥ १९ ॥ इत्येकादशस्सर्गः ॥ ११ ॥ [ पा० ] १ ख. ग. ङ – ट. पृथिवीचेयं. २ क. ख. छ. – ट. सगन्धर्वास्सराक्षसाः ३ च र्भाषितंचतत् ४ ङ, छ. झ. ट. सत्यवाक्छुचिः ५ क. तंचटण्षन्तु. ६ ङ. झ ञ ट दैवताः. ७ क. ख. ग. ङ. छ-ट. देवासुरेरणे. ८ ङ. झ ञ ट तत्रत्वांच्यावयच्छत्रु. ९ क. ग – ङ. छ— ढ. प्रददौवरौ १० ड. च. छ. झ ञ ट तौदत्तौच वरौदेव. ख. ज. तौतुदत्तवरौ. ११ क ख ग निक्षेपं. ज. निक्षिप्तौ १२ ज. तदेव. १३ ङ. – छ. झ. ट. रघुनन्दन. १४ क. अद्यैवतु. १५ ख. कैकेय्याश्च. छ. झ. कैकेय्याखवशेकृतः. ट. खवशीकृतः १६ ग. ज. प्रविवेशविनाशाय १७ ङ, छ, झ. ट. वरौदेयौत्वयादेव. क. ख. च. ज. ज. वरौमेयौ १८ क. ग. ज. योऽभिषेकसमारंभो. १९ क. ख. ग. ङ, छठ, मेऽभिषिच्यताम्. २० क. ख. ङ. झ ञ ट देवासुरे. २१ ङ. च. छ. झ ञ ट चीराजिनधरोधीरो.