पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अवलिते न जानासि त्वत्तः प्रियतमा मम ॥ मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ ५ ॥ तेनाजय्येन मुख्येन राघवेण महात्मना ॥ शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥ ६ ॥ यं मुहूर्तमपश्यंस्तु न जीवेयॆमहं ध्रुवम् ॥ तेन रामेण 'कैकेयि शपे ते वचनक्रियाम् ॥ ७ ॥ आत्मना वाँऽऽत्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ॥ तेन रामेण 'कैकेय शपे ते वचनक्रियाम् ॥ ८ ॥ भद्रे हृदयमप्येतदनुमृश्योद्धैरव में || एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥ ९ ॥ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि ॥ करिष्यामि तव प्रीति सुकृतेनापि ते शपे ॥ १० ॥ सा तदर्थमना देवी तमभिप्रायमागतम् || निर्माध्येस्थ्याच हर्षाच्च बभाषे दुस्सहं वचः ॥ ११ ॥ तेन वाक्येन संहृष्टा तैमभिप्रायमागतम् ॥ व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ १२ ॥ यथा क्रमेण शपॅसि वरं मम ददासि च ॥ तच्छृण्वन्तु त्रयस्त्रिंशदेवाः सग्निपुरोगमाः ॥ १३ ॥ ५० कृत्वेतिभावः । स्वाभिमुखीकरणायवेणीमवलंब्येतिवा- |सयोरैकरूप्यं । समीक्ष्य सम्यगालोच्य | यत्साधु इष्टं । र्थः ॥ ४ ॥ अवलिप्ते सौभाग्यगर्विते । मम त्वत्तः प्रि- मन्यसे | तब्रूहि । त्वदीष्टकरणमेवमज्जीवनं अन्यथा यतमा स्त्रीणांमध्येत्वत्तः प्रियतमानास्ति । रामादन्यो नजीवामीत्यर्थः ॥ ९ ॥ आत्मनिबलं त्वयिविद्यमानं मनुजःप्रियतमोनविद्यतेइतिजानासीतिसंबन्धः ||५|| दृष्टिचित्तापहारिसौभाग्यबलं ॥१०॥ तदर्थमनाः मन्थ जीवनाहेण जीवनादपिपूज्येन ॥ ६ ॥ अस्यैवविवरणं रोपदिष्टरामविवासन पूर्वकभरताभिषेकरूपार्थमनाः । -यमिति | तेवचनक्रियां तववचनकरणंप्रतीतिशेष: अभिप्रायमागतं स्वाभिमतशपथंप्राप्तं । निर्माध्यस्थ्या- ॥ ७ ॥ आत्मना स्वदेहेन । आमजैः भरतादिभिः । तू निर्गतमध्यस्थभावात् । पक्षपातादित्यर्थः ॥ ११ ॥ अन्यैश्च प्रियबन्धुभिश्च । मूल्यभूतैरेतैर्यरामंवृणे सर्वा- उक्तमर्थसविशेषमाह - तेनेति । तेनवाक्येन शपथपू- न्परित्यज्यापिराममेवपरिगृह्वामीतिभावः ॥ ८ ॥ हेभ- र्वकंत्वदभिमतंकरिष्यामीत्युक्तदशरथवचनेन ।। १२ ।। द्रे मेहृदयं एतत् एतादृशं । अनुमृश्य शपथवचनानु- दशरथवाक्यंदृढीकर्तुनरस्यधर्माधर्मसाक्षिभूतादेवताः सारित्वेननिर्धार्य । उद्धरस्व उज्जीवय | एतत् वाङ्मन - श्रावयति- यथाक्रमेणेति । क्रमेण प्रियपुत्रसुकृतक्रमेण । ति० प्रियतरोमम स्त्रीणांमध्येत्वत्तः पुंसांमध्येरामादन्यइतियोज्यम् । यद्वारामादन्यस्त्वत्तोधिकः प्रियतरोनेत्यर्थः । रामेऽस्याद्वे- षमजानतएवमुक्तिः । रामंएवत्वत्तोऽधिकः प्रियइत्याशयः | शि० त्वत्तःप्रियतमाऽन्यास्त्रीन रामादन्योमनुजः पुरुषः प्रियतमोन । इंतिप्रियतमाशब्दोलिङ्गविपरिणामेनोत्तरत्रापिसंबध्यते । अन्यशब्दश्चतद्विपरिणामेनपूर्वत्रसंबध्यते ॥ ५ ॥ ति० तेनेति । त्वत्तो- पिप्रियतरेणेत्यर्थः । अतएवमुख्येन ॥ ६ ॥ ती० बभाषे भाषितुमालोचनंकृतवती । शि० तदर्थमनाः तेषांदेवानामर्थे मनोयस्यास्सा । तं रामस्त्वया सेव्यइत्याकारकं । अभिप्रायं आगंतं निवेदितवन्तंराजानं । निर्माध्यस्थ्यात् नितरांमाध्य- स्थ्यस्यमध्यस्थधर्मस्य अत्प्राप्तिर्यस्मिन् तत् । दुर्वचं अन्यैर्वक्तुमशक्यं । वचोबभाषे । आगतमित्यत्रान्तर्भावितणिजर्थः । कर्तरि निष्ठा ॥ ११ ॥ ती० व्याजहार व्याहतुनिश्चितवती । शि० तद्वचनप्रभाववर्णयन्नाह - तेनेति । आत्मनः स्त्रीस्वभावस्य | व्या आच्छादकेन अतिचातुर्यविशिष्टेनेत्यर्थः । तेनवाक्येन अभ्यागतं स्वप्रतापेन सर्वत्रपूर्ण । अभिप्रायं गूढाभिप्रायविशिष्टं । अन्तकं देवानांबन्धकं । तं रावणं । जहार जघानेव । कैकेयीवचनश्रवणमात्रेणरक्षसांसंतापोजातइतितात्पर्ये । अतएव बभाषेइत्यने- ननपौनरुक्त्यं । संवरणार्थकवेञ्धातुप्रकृतिककर्तृक्विबन्तप्रकृतिकतृतीयान्तं व्येति ॥ १२ ॥ [ पा० ] १ ख. ङ. छ. झ. ज. प्रियतरोमम च. प्रियतमोमम. २ छ. द्रामादन्यन्न विद्यते. ३ ख. जीवितार्हेण. ४ ङ. छ. झ. यन्मनसेप्सितम्. ५ झ. जीवेतमहं ६ ट वैदेवि. ७ क. च. छ. झ. ज. ट. चात्मजैश्चान्यैः. ८ ञ. ट. वैदेवि. ९ ट. द्धरखमाम्, १० क. ग. ज. जानन्ती. ११ ङ. च. छ. झ. ञ. नविशङ्कितुमर्हसि. ट. नमांशङ्कितुमर्हसि. १२ क. निर्मध्यस्थात्प्रहर्षाच्च. च. ज. न. निर्माध्यस्थ्यात्प्रहर्षाच्च. ग. निर्मध्यस्थाचहर्षाच. १३ क. ख. ग. ङ. ट. दुर्वचं १४ क. ख. ग. इञ. तमभिप्रायमात्मनः. १५ ङ. छ. .झ. ट. शपसे. १६ क. ख. इ. च. छ. झ. न. ट. स्सेन्द्रपुरोगमाः वचः,