पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४९ बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे || ३६ ॥ यावदावर्तते चक्रं तावती मे वसुंधरा ॥ ३७ ॥ प्राचीना: सिंधुसौवीराः सौराष्ट्रा दक्षिणापथाः ॥ वैङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः॥ ३८॥ तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ॥ तैंतो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ ३९ ॥ किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने ॥ तत्त्वं मे ब्रूहि कैकेय यंतस्ते भयमागतम् ॥ तत्ते व्यपनयिष्यामि नीहारमिव रश्मिंवान् ॥ ४० ॥ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् || परिपीडयितुं भूयो भर्तारमुपचक्रमे ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशमः सर्गः ॥ १० ॥ एकादशः सर्गः ॥ ११ ॥ कैकेय्या स्वाभीष्टकरणप्रतिज्ञाने तन्निवेदनंनिवेदितेनदशरथेनतांप्रति तत्करणप्रतिज्ञानम् ॥ १॥ कैकेय्यादशरथप्रतिज्ञाने देवादीनांसाक्षीकरणपूर्वकंतंप्रति देवासुरयुद्धेस्वस्मैवरदानप्रतिज्ञानुस्मारणेनरामप्रवासनभरताभिषेचनयोर्वरत्वेनवरणम् ॥२॥ तं मन्मथशरैर्विद्धं कामवेगवशानुगम् || उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ १ ॥ नामि विप्रकृता देव केर्नैचिन्नावमानिता ॥ अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ २ ॥ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ॥ अथ तैयाहरिष्यामि यदभिप्रार्थितं मया ॥ ३ ॥ तामुवाच मँहातेजाः कैकेयीमी दुत्सितः || कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥ ४॥ जीवितमपिपरित्यजामीत्यर्थः ॥ ३५॥ आत्मनिबलं त्वयि अथ "व्यवस्थाप्यमहाराजंत्वमिमंवृणुयावरं" इति विद्यमान॑वाल्लभ्यंबलं ॥ ३६ ॥ चक्रं सूर्यस्यरथचक्रं मन्थरयोपदिष्टमनुतिष्ठतीत्याह – तमित्यादिना ॥ १॥ आज्ञावा ॥ ३७ ॥ प्राचीनाइत्यादि प्राचीनादिदेशा: । विप्रकृता रोगग्रस्ता । नार्थकामास्मीत्यपिद्रष्टव्यं । येसन्तीतिशेषः ॥ ३८ ॥ तत्र तेषुदेशेषु | धनधान्यं निग्रहानुग्रहपक्षंमनसिकृत्वाह — अभिप्रायस्त्विति यद्स्तीतिशेषः।ततः तत्र॥ ३९ ॥ आयासेन भूशयना- अभिप्राय: अभिप्रेतोर्थः । अस्तीतिशेषः । त्वयाकृतं यासेन । तत् भयनिमित्तं | रश्मिवान् सूर्यः ||४०|| | त्वयाप्रतिश्रुतं | तमिच्छामीतिसंबन्धः ॥ २ ॥ प्रति- परिपीडयितुं प्रतिज्ञाकरणेननिर्बन्धयितुं ॥ ४१ ॥ ज्ञांप्रतिजानीव शपथंकुर्वित्यर्थः ॥ ३ ॥ ईषदुत्स्मितः इति श्री गोविन्दराजविरचिते श्रीमद्रामायणभूषणेपी- भवदाज्ञाकारिणिमयिकिंशपथेनेतिकिंचिदुद्गतस्मितः । तांबराख्याने अयोध्याकाण्डव्याख्याने दशमः सर्गः १० यद्वा अभिप्रेतकरणमीषत्करमित्युत्स्मितः । यद्वा शक्कि- तरोगाद्यभावात् । हस्तेनमूर्धजेषुसंगृह्येति शिरोऽङ्के शि० आत्मनि तवात्मभूतेमयि ॥ ३६ ॥ ती० चक्रं भूचकं ॥ ३७ ॥ शि० भूयोत्यन्तं । तथोक्ता अतएवसमाश्वस्ता अतएववक्तकामा साकैकेयी तदप्रियं देवद्विषंराक्षसमित्यर्थ: । परिपीडयितुं हिंसयितुं । भर्तारं वक्कुमितिशेषः । उपचक्रमे ॥ ४१ ॥ इतिदशमस्सर्गः ॥ १० ॥ शि० मन्मथशरैः मदं संसारदैन्यं मथन्ति निवर्तयन्तीति मन्मथाः वसिष्ठादयः तेषांशरैः शत्रुनिवर्तकशरसदृशावि- यानिवर्तकवचनैः । विद्धं व्याप्तं । अतएवकामवेगवशानुगं कामवेगोवशोयेषां तेअनुगाअनुचरायस्यतं । पृथिवीपालं शरथम् । दारुणं दारुणवस्तुस्वीकारकं । वचउवाच । ग्लेपनार्थकमदधातुप्रकृतिकभावक्किबन्तंमदिति । शरशब्दआचारक्किब- न्तप्रकृतिककर्तृक्विबन्तः ॥ १ ॥ . [ पा० ] १ छ. तावञ्चैववसुंधरा. २ ङ. छ. झ. ट. द्राविडास्सिधुसौवीराः• ३ क. मागधाः ४ ञ. मात्स्याः. ५ च. छ. धनंधान्य. ६ क. च. ज. तत्तद्वृणीष्व ७क. यतस्त्वांभय ८ ग. ज. तत्तद्व्यपनयिष्यामि ९ ज. भास्करः १० ख. ङ. केनचिन्नविमानिता. ११ ङ. झ. ट. तेव्याहरिष्यामि १२ ख. यदभिप्रार्थितंमम. ड. छ. झ. ट. यथाभिप्रार्थितं. १३ ख, ग, डट. महाराजः १४ छ. श. ट. मीषदुत्मयः १५ ङ, छ. झ. भुविस्थिताम्. वा. रा. ३९